Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वस्तेर्ढञ् vasterḍhañ
Individual Word Components: vasteḥ ḍhañ
Sūtra with anuvṛtti words: vasteḥ ḍhañ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), ive (5.3.96)
Type of Rule: vidhi
Preceding adhikāra rule:5.3.70 (1prāg ivāt kaḥ)

Description:

The affix dhañ (±' eya) comes after vasti, in the sense of 'like this'. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] ḍhaÑ is introduced [after 3.1.2 the nominal stem 4.1.1] vastí- `bladder' [to denote `like, similar to' 96]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.3.96


Commentaries:

Kāśikāvṛttī1: iva ityanuvartate. itaḥ prabhṛti pratyayāḥ sāmānyena bhavanti, pratikṛtau caprat   See More

Kāśikāvṛttī2: vaster dhañ 5.3.101 iva ityanuvartate. itaḥ prabhṛti pratyayāḥ sāmānyena bhavan   See More

Nyāsa2: vasterḍhañ?. , 5.3.101 "itaḥ prabhati" ityādi. tatra pratikṛtau "   See More

Bālamanoramā1: vasterḍhañ. nivṛttamiti. asvaritatvāditi bhāvaḥ. `saṃjñāyāṃ ce'tyādipūrva   See More

Bālamanoramā2: vasterḍhañ , 5.3.101 vasterḍhañ. nivṛttamiti. asvaritatvāditi bhāvaḥ. "saṃj   See More

Tattvabodhinī1: bastiriti. `bastirnāberadho dvayo'rityamaraḥ. Sū #1535

Tattvabodhinī2: vasterḍhañ 1535, 5.3.101 bastiriti. "bastirnāberadho dvayo"rityamaraḥ.

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions