Kāśikāvṛttī1:
iva ityanuvartate. itaḥ prabhṛti pratyayāḥ sāmānyena bhavanti, pratikṛtau caprat
See More
iva ityanuvartate. itaḥ prabhṛti pratyayāḥ sāmānyena bhavanti, pratikṛtau capratikṛtau
ca. vastiśabdādivārthe dyotye ṭhañ pratyayo bhavati. vastiriva vāsteyaḥ. vāsteyī.
Kāśikāvṛttī2:
vaster dhañ 5.3.101 iva ityanuvartate. itaḥ prabhṛti pratyayāḥ sāmānyena bhavan
See More
vaster dhañ 5.3.101 iva ityanuvartate. itaḥ prabhṛti pratyayāḥ sāmānyena bhavanti, pratikṛtau capratikṛtau ca. vastiśabdādivārthe dyotye ṭhañ pratyayo bhavati. vastiriva vāsteyaḥ. vāsteyī.
Nyāsa2:
vasterḍhañ?. , 5.3.101 "itaḥ prabhati" ityādi. tatra pratikṛtau "
See More
vasterḍhañ?. , 5.3.101 "itaḥ prabhati" ityādi. tatra pratikṛtau "ive pratikṛtau" 5.3.96 iti kani prāpte, itaḥ prabhṛti pratyayā bhavanti. apratikṛtau tavasaṃjñāyāṃ vākyenaivābhidhāne prāpte. saṃjñāyāṃ tu pratikṛtāvaprakṛtau ca ḍhañeva; vastiḥ=vṛtivikāraḥ. "vāsteyī" iti "ṭiṅḍhāṇañ()" 4.1.15 iti ṅīp()॥
Bālamanoramā1:
vasterḍhañ. nivṛttamiti. asvaritatvāditi bhāvaḥ. `saṃjñāyāṃ
ce'tyādipūrvasū
See More
vasterḍhañ. nivṛttamiti. asvaritatvāditi bhāvaḥ. `saṃjñāyāṃ
ce'tyādipūrvasūtreṣu kvāpi pratikṛtāvityasyā'nivṛtterna lubvidhiṣu teṣu
tadanuvṛttirapekṣitā. vastiriveti. `bastirnābheradho dvayo'rityamaraḥ.
Bālamanoramā2:
vasterḍhañ , 5.3.101 vasterḍhañ. nivṛttamiti. asvaritatvāditi bhāvaḥ. "saṃj
See More
vasterḍhañ , 5.3.101 vasterḍhañ. nivṛttamiti. asvaritatvāditi bhāvaḥ. "saṃjñāyāṃ ce"tyādipūrvasūtreṣu kvāpi pratikṛtāvityasyā'nivṛtterna lubvidhiṣu teṣu tadanuvṛttirapekṣitā. vastiriveti. "bastirnābheradho dvayo"rityamaraḥ.
Tattvabodhinī1:
bastiriti. `bastirnāberadho dvayo'rityamaraḥ. Sū #1535
Tattvabodhinī2:
vasterḍhañ 1535, 5.3.101 bastiriti. "bastirnāberadho dvayo"rityamaraḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents