Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वत्सांसाभ्यां कामबले vatsāṃsābhyāṃ kāmabale
Individual Word Components: vatsāṃsābhyām kāmabale
Sūtra with anuvṛtti words: vatsāṃsābhyām kāmabale pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), tat (5.2.94), asya (5.2.94), asti (5.2.94), asmin (5.2.94), iti (5.2.94), matup (5.2.94), lac (5.2.96), anyatarasyām (5.2.96)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.120 (1ā ca tvāt)

Description:

The affix lach comes after the -words vats, and añsa, in the sense of love and strength respectively. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1 láC 96 is introduced after 3.1.2 the nominal stems 4.1.1] vatsá- `calf' and áṁsa- `shoulder' [ending in 1.1.72] the first sUP triplet to denote [respectively 1.3.10] affectionate (kāmá-°) and strong (°-bál-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.2.94, 5.2.96


Commentaries:

Kāśikāvṛttī1: vatsāṃsaśabdābhyām lac pratyayo bhavati yathāsaṅkhyaṃ kāmavati balavati ca arthe   See More

Kāśikāvṛttī2: vatsāṃsābhyāṃ kāmabale 5.2.98 vatsāṃsaśabdābhyām lac pratyayo bhavati yatsaṅk   See More

Bālamanoramā1: vatsāsābhyāṃ lacsyāditi. `matvarthe' iti śeṣaḥ. kāmabalaśabdau tadvati lāk Sū #1880   See More

Bālamanoramā2: vatsā'sābhyā kāmabale 1880, 5.2.97 vatsāsābhyāṃ lacsyāditi. "matvarthe&quot   See More

Tattvabodhinī1: vatsāṃsābhyām. kāmavatīti. kāmabalaśabdau sūtre arśāadyajantāviti bhāvaḥ. vatsa Sū #1445   See More

Tattvabodhinī2: vatsā'sābhyāṃ kāmabale 1445, 5.2.97 vatsāṃsābhyām. kāmavatīti. kāmabalabdau    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions

5.2.1   dhānyānāṃ bhav...
5.2.2   vrīhiśālyorḍha...
5.2.3   yavayavakaṣaṣṭ...
5.2.4   vibhāṣā tilamā...
5.2.5   sarvacarmaṇaḥ ...
5.2.6   yathāmukhasaṃm...
5.2.7   tatsarvādeḥ pa...
5.2.8   āprapadaṃ prāp...
5.2.9   anupadasarvānn...
5.2.10  parovaraparamp...
5.2.11  avārapārātyant...
5.2.12  samāṃsamāṃ vij...
5.2.13  adyaśvīnā'vaṣṭ...
5.2.14  āgavīnaḥ
5.2.15  anugvalaṃgāmī
5.2.16  adhvano yatkha...
5.2.17  abhyamitrāccha...
5.2.18  goṣṭhāt‌ khañ ...
5.2.19  aśvasyaikāhaga...
5.2.20  śālīnakaupīne ...
5.2.21  vrātena jīvati
5.2.22  sāptapadīnaṃ s...
5.2.23  haiyaṃgavīnaṃ ...
5.2.24  tasya pākamūle...
5.2.25  pakṣāttiḥ
5.2.26  tena vittaścuñ...
5.2.27  vinañbhyāṃ nān...
5.2.28  veḥ śālacchaṅk...
5.2.29  samprodaśca ka...
5.2.30  avāt‌ kuṭāracc...
5.2.31  nate nāsikāyāḥ...
5.2.32  nerbiḍajbirīsa...
5.2.33  inacpiṭaccikac...
5.2.34  upādhibhyāṃ ty...
5.2.35  karmaṇi ghaṭo'...
5.2.36  tadasya saṃjāt...
5.2.37  pramāṇe dvayas...
5.2.38  puruṣahastibhy...
5.2.39  yadtadetebhyaḥ...
5.2.40  kimidaṃbhyāṃ v...
5.2.41  kimaḥ saṃkhyāp...
5.2.42  saṃkhyāyā avay...
5.2.43  dvitribhyāṃ ta...
5.2.44  ubhādudātto ni...
5.2.45  tadasminnadhik...
5.2.46  śadantaviṃśate...
5.2.47  saṃkhyāyā guṇa...
5.2.48  tasya pūraṇe ḍ...
5.2.49  nāntādasaṃkhyā...
5.2.50  thaṭ ca cchand...