Kāśikāvṛttī1:
vatsāṃsaśabdābhyām lac pratyayo bhavati yathāsaṅkhyaṃ kāmavati balavati ca arthe
See More
vatsāṃsaśabdābhyām lac pratyayo bhavati yathāsaṅkhyaṃ kāmavati balavati ca arthe. vatsalaḥ.
aṃsalaḥ. vṛttiviṣaye vatsāṃsaśabdau svabhāvāt kāmabalayor vartamānau tadvati pratyayam
utpādayataḥ. na hyatra vatsārthaḥ aṃsārtho vā vidyate. vatsalaḥ iti snehavānucyate,
vatsalaḥ svāmī, vatsalaḥ pitā iti. aṃsalaḥ iti ca upacitamāṃso balavānucyate. na ca ayam
artho matupi sambhavati iti nityaṃ lajeva bhavati. anyatra aṃsavatī gauḥ, aṃsavān durbalaḥ.
Kāśikāvṛttī2:
vatsāṃsābhyāṃ kāmabale 5.2.98 vatsāṃsaśabdābhyām lac pratyayo bhavati yathāsaṅk
See More
vatsāṃsābhyāṃ kāmabale 5.2.98 vatsāṃsaśabdābhyām lac pratyayo bhavati yathāsaṅkhyaṃ kāmavati balavati ca arthe. vatsalaḥ. aṃsalaḥ. vṛttiviṣaye vatsāṃsaśabdau svabhāvāt kāmabalayor vartamānau tadvati pratyayam utpādayataḥ. na hyatra vatsārthaḥ aṃsārtho vā vidyate. vatsalaḥ iti snehavānucyate, vatsalaḥ svāmī, vatsalaḥ pitā iti. aṃsalaḥ iti ca upacitamāṃso balavānucyate. na ca ayam artho matupi sambhavati iti nityaṃ lajeva bhavati. anyatra aṃsavatī gauḥ, aṃsavān durbalaḥ.
Bālamanoramā1:
vatsāsābhyāṃ lacsyāditi. `matvarthe' iti śeṣaḥ. kāmabalaśabdau tadvati
lāk Sū #1880
See More
vatsāsābhyāṃ lacsyāditi. `matvarthe' iti śeṣaḥ. kāmabalaśabdau tadvati
lākṣaṇikāvityabhipretyāha–kāmavati balavati ceti.
Bālamanoramā2:
vatsā'sābhyā kāmabale 1880, 5.2.97 vatsāsābhyāṃ lacsyāditi. "matvarthe"
See More
vatsā'sābhyā kāmabale 1880, 5.2.97 vatsāsābhyāṃ lacsyāditi. "matvarthe" iti śeṣaḥ. kāmabalaśabdau tadvati lākṣaṇikāvityabhipretyāha--kāmavati balavati ceti.
Tattvabodhinī1:
vatsāṃsābhyām. kāmavatīti. kāmabalaśabdau sūtre arśāadyajantāviti bhāvaḥ. vatsa Sū #1445
See More
vatsāṃsābhyām. kāmavatīti. kāmabalaśabdau sūtre arśāadyajantāviti bhāvaḥ. vatsala
iti. snehavānityarthaḥ. nanu vatsāṃsaśabdau vayoviśeṣe prāṇyaṅgaviśeṣe ca rūḍhau, na
kāmabalayoḥ, tatkathaṃ tābhyāṃ lajantābhyāṃ kāmavān?balavāṃścecyata iti cet. atrāhuḥ–
-vṛttiviṣaye vatsāṃsaśabdau snehabalayorvartate iti. a\ufffdsmastu prakaraṇe sartar
samuccīyamāno'pi matubiha neṣyate, matu bantenoktārthasyā'pratīteḥ. kiṃ
tvarthāntarameva tena pratīyate. vatsavatī gauḥ. aṃsavān durlaba iti.
Tattvabodhinī2:
vatsā'sābhyāṃ kāmabale 1445, 5.2.97 vatsāṃsābhyām. kāmavatīti. kāmabalaśabdau sū
See More
vatsā'sābhyāṃ kāmabale 1445, 5.2.97 vatsāṃsābhyām. kāmavatīti. kāmabalaśabdau sūtre arśāadyajantāviti bhāvaḥ. vatsala iti. snehavānityarthaḥ. nanu vatsāṃsaśabdau vayoviśeṣe prāṇyaṅgaviśeṣe ca rūḍhau, na kāmabalayoḥ, tatkathaṃ tābhyāṃ lajantābhyāṃ kāmavān()balavāṃścecyata iti cet. atrāhuḥ---vṛttiviṣaye vatsāṃsaśabdau snehabalayorvartate iti. a()smastu prakaraṇe sartar samuccīyamāno'pi matubiha neṣyate, matu bantenoktārthasyā'pratīteḥ. kiṃ tvarthāntarameva tena pratīyate. vatsavatī gauḥ. aṃsavān durlaba iti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents