Kāśikāvṛttī1:
anupadī iti nipātyate anveṣṭā cet sa bhavati. padasya paścādanupadam. anupadī ga
See More
anupadī iti nipātyate anveṣṭā cet sa bhavati. padasya paścādanupadam. anupadī gavām.
anupadī uṣṭrāṇām.
Kāśikāvṛttī2:
anupadyanveṣṭā 5.2.90 anupadī iti nipātyate anveṣṭā cet sa bhavati. padasya paś
See More
anupadyanveṣṭā 5.2.90 anupadī iti nipātyate anveṣṭā cet sa bhavati. padasya paścādanupadam. anupadī gavām. anupadī uṣṭrāṇām.
Nyāsa2:
anupadyenveṣṭā. , 5.2.89 "anupadī" iti. paścāt? padasyānupadam(), paśc
See More
anupadyenveṣṭā. , 5.2.89 "anupadī" iti. paścāt? padasyānupadam(), paścādarthe'vyayībhāvaḥ. tasmādinipratyayo nipātyate॥
Bālamanoramā1:
anupadyanveṣṭā. padasya paścādanupadam. paścādarthe avyayībhāvaḥ. saptamyā
ambh Sū #1865
See More
anupadyanveṣṭā. padasya paścādanupadam. paścādarthe avyayībhāvaḥ. saptamyā
ambhāvaḥ. anupadamityasmādanveṣṭari arthe inipratyayo nipātyate.
Bālamanoramā2:
anupadyanveṣṭā 1865, 5.2.89 anupadyanveṣṭā. padasya paścādanupadam. paścādarthe
See More
anupadyanveṣṭā 1865, 5.2.89 anupadyanveṣṭā. padasya paścādanupadam. paścādarthe avyayībhāvaḥ. saptamyā ambhāvaḥ. anupadamityasmādanveṣṭari arthe inipratyayo nipātyate.
Tattvabodhinī1:
anupadyanveṣṭā. anveṣṭari iniḥ pratyayo nipātyate. anupadamiti. padasya
paścāt. Sū #1435
See More
anupadyanveṣṭā. anveṣṭari iniḥ pratyayo nipātyate. anupadamiti. padasya
paścāt. paścādarthe'vyayībhāvaḥ. anupadīgavāmiti. padāpekṣayā ṣaṣṭhī gopadāt.
paścādanveṣaṇaṃ gavāmeva. tena hiraṇyādāvanyeṣye na bhavatīti haradattaḥ.
Tattvabodhinī2:
anupadyanveṣṭā 1435, 5.2.89 anupadyanveṣṭā. anveṣṭari iniḥ pratyayo nipātyate. a
See More
anupadyanveṣṭā 1435, 5.2.89 anupadyanveṣṭā. anveṣṭari iniḥ pratyayo nipātyate. anupadamiti. padasya paścāt. paścādarthe'vyayībhāvaḥ. anupadīgavāmiti. padāpekṣayā ṣaṣṭhī gopadāt. paścādanveṣaṇaṃ gavāmeva. tena hiraṇyādāvanyeṣye na bhavatīti haradattaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents