Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अनुपद्यन्वेष्टा anupadyanveṣṭā
Individual Word Components: anupadī anveṣṭā
Sūtra with anuvṛtti words: anupadī anveṣṭā pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), iniḥ (5.2.86)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.120 (1ā ca tvāt)

Description:

The word anupadin, formed anomalously by ini, denotes 'who goes after, who searches'. Source: Aṣṭādhyāyī 2.0

The expression anu-pad-ín- is introduced [as derived with the taddhitá 4.1.76 affix 3.1.1 íni̱ 86] to denote `one who goes after or searching or follows' (anv-eṣ-ṭā). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.2.86


Commentaries:

Kāśikāvṛttī1: anupadī iti nipātyate anveṣṭā cet sa bhavati. padasya paścādanupadam. anupadī ga   See More

Kāśikāvṛttī2: anupadyanveṣṭā 5.2.90 anupadī iti nipātyate anveṣṭā cet sa bhavati. padasya p   See More

Nyāsa2: anupadyenveṣṭā. , 5.2.89 "anupadī" iti. paścāt? padasyānupadam(), paśc   See More

Bālamanoramā1: anupadyanveṣṭā. padasya paścādanupadam. paścādarthe avyayībhāvaḥ. saptamyā ambh Sū #1865   See More

Bālamanoramā2: anupadyanveṣṭā 1865, 5.2.89 anupadyanveṣṭā. padasya paścādanupadam. paścādarthe    See More

Tattvabodhinī1: anupadyanveṣṭā. anveṣṭari iniḥ pratyayo nipātyate. anupadamiti. padasya pt. Sū #1435   See More

Tattvabodhinī2: anupadyanveṣṭā 1435, 5.2.89 anupadyanveṣṭā. anveṣṭari iniḥ pratyayo nityate. a   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions

5.2.1   dhānyānāṃ bhav...
5.2.2   vrīhiśālyorḍha...
5.2.3   yavayavakaṣaṣṭ...
5.2.4   vibhāṣā tilamā...
5.2.5   sarvacarmaṇaḥ ...
5.2.6   yathāmukhasaṃm...
5.2.7   tatsarvādeḥ pa...
5.2.8   āprapadaṃ prāp...
5.2.9   anupadasarvānn...
5.2.10  parovaraparamp...
5.2.11  avārapārātyant...
5.2.12  samāṃsamāṃ vij...
5.2.13  adyaśvīnā'vaṣṭ...
5.2.14  āgavīnaḥ
5.2.15  anugvalaṃgāmī
5.2.16  adhvano yatkha...
5.2.17  abhyamitrāccha...
5.2.18  goṣṭhāt‌ khañ ...
5.2.19  aśvasyaikāhaga...
5.2.20  śālīnakaupīne ...
5.2.21  vrātena jīvati
5.2.22  sāptapadīnaṃ s...
5.2.23  haiyaṃgavīnaṃ ...
5.2.24  tasya pākamūle...
5.2.25  pakṣāttiḥ
5.2.26  tena vittaścuñ...
5.2.27  vinañbhyāṃ nān...
5.2.28  veḥ śālacchaṅk...
5.2.29  samprodaśca ka...
5.2.30  avāt‌ kuṭāracc...
5.2.31  nate nāsikāyāḥ...
5.2.32  nerbiḍajbirīsa...
5.2.33  inacpiṭaccikac...
5.2.34  upādhibhyāṃ ty...
5.2.35  karmaṇi ghaṭo'...
5.2.36  tadasya saṃjāt...
5.2.37  pramāṇe dvayas...
5.2.38  puruṣahastibhy...
5.2.39  yadtadetebhyaḥ...
5.2.40  kimidaṃbhyāṃ v...
5.2.41  kimaḥ saṃkhyāp...
5.2.42  saṃkhyāyā avay...
5.2.43  dvitribhyāṃ ta...
5.2.44  ubhādudātto ni...
5.2.45  tadasminnadhik...
5.2.46  śadantaviṃśate...
5.2.47  saṃkhyāyā guṇa...
5.2.48  tasya pūraṇe ḍ...
5.2.49  nāntādasaṃkhyā...
5.2.50  thaṭ ca cchand...