Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अयःशूलदण्डाजिनाभ्यां ठक्ठञौ ayaḥśūladaṇḍājinābhyāṃ ṭhakṭhañau
Individual Word Components: ayaḥśūladaṇḍājinābhyām ṭhakṭhañau
Sūtra with anuvṛtti words: ayaḥśūladaṇḍājinābhyām ṭhakṭhañau pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), kan (5.2.64), anu (5.2.75), icchati (5.2.75)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.120 (1ā ca tvāt)

Description:

The affixes ṭhat (±  ((ika))) and ṭhañ (±' ((ika))) come respectively after ayaḥśûla and daṇ âjina, in the same sense of "who strives to gain something by that". Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affixes 3.1.1] ṭháK and ṭhaÑ are [respectively 1.3.10 introduced after 3.1.2 the nominal stems 4.1.1] ayaḥ-śūlá- `iron dart' and daṇḍa=ajiná- `a staff and antelope skin' [ending in 1.1.72 the third sUP triplet to denote `desires to seek' 75]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.2.64, 5.2.75

Mahābhāṣya: With kind permission: Dr. George Cardona

1/6:kim yaḥ ayaḥśulena anvicchati saḥ āyaḥśūlikaḥ |
2/6:kim ca ataḥ |
3/6:śivabhāgavate prāpnoti |
4/6:evam tarhi uttarapadalopaḥ atra draṣṭavyaḥ |
5/6:ayaḥśulam iva ayaḥśulam |
See More


Kielhorn/Abhyankar (II,387.19-388.2) Rohatak (IV,142)


Commentaries:

Kāśikāvṛttī1: anvicchati ityeva. ayaḥśūladaṇḍājināhbyāṃ tṛtīyāsamarthābhyām anvicchati ityetas   See More

Kāśikāvṛttī2: ayaḥśūladaṇḍājinābhyāṃ ṭhakṭhañau 5.2.76 anvicchati ityeva. ayaḥśūladaṇḍājihb   See More

Nyāsa2: ayaḥśūladaṇḍājinābhyāṃ ṭhakṭhañau. , 5.2.75 "ayaḥśūladaṇḍājinābhyām()"   See More

Bālamanoramā1: ayaḥśūla. ayaḥśūla, jaṇḍājina ābhyāṃ, tṛtīyāntābhyāmanvicchatītyarthe saṃāyāṃ Sū #1852   See More

Bālamanoramā2: ayaḥśūladaṇḍājinābhyāṃ ṭhakṭhañau 1852, 5.2.75 ayaḥśūla. ayaḥśūla, jaṇḍājina ābh   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions

5.2.1   dhānyānāṃ bhav...
5.2.2   vrīhiśālyorḍha...
5.2.3   yavayavakaṣaṣṭ...
5.2.4   vibhāṣā tilamā...
5.2.5   sarvacarmaṇaḥ ...
5.2.6   yathāmukhasaṃm...
5.2.7   tatsarvādeḥ pa...
5.2.8   āprapadaṃ prāp...
5.2.9   anupadasarvānn...
5.2.10  parovaraparamp...
5.2.11  avārapārātyant...
5.2.12  samāṃsamāṃ vij...
5.2.13  adyaśvīnā'vaṣṭ...
5.2.14  āgavīnaḥ
5.2.15  anugvalaṃgāmī
5.2.16  adhvano yatkha...
5.2.17  abhyamitrāccha...
5.2.18  goṣṭhāt‌ khañ ...
5.2.19  aśvasyaikāhaga...
5.2.20  śālīnakaupīne ...
5.2.21  vrātena jīvati
5.2.22  sāptapadīnaṃ s...
5.2.23  haiyaṃgavīnaṃ ...
5.2.24  tasya pākamūle...
5.2.25  pakṣāttiḥ
5.2.26  tena vittaścuñ...
5.2.27  vinañbhyāṃ nān...
5.2.28  veḥ śālacchaṅk...
5.2.29  samprodaśca ka...
5.2.30  avāt‌ kuṭāracc...
5.2.31  nate nāsikāyāḥ...
5.2.32  nerbiḍajbirīsa...
5.2.33  inacpiṭaccikac...
5.2.34  upādhibhyāṃ ty...
5.2.35  karmaṇi ghaṭo'...
5.2.36  tadasya saṃjāt...
5.2.37  pramāṇe dvayas...
5.2.38  puruṣahastibhy...
5.2.39  yadtadetebhyaḥ...
5.2.40  kimidaṃbhyāṃ v...
5.2.41  kimaḥ saṃkhyāp...
5.2.42  saṃkhyāyā avay...
5.2.43  dvitribhyāṃ ta...
5.2.44  ubhādudātto ni...
5.2.45  tadasminnadhik...
5.2.46  śadantaviṃśate...
5.2.47  saṃkhyāyā guṇa...
5.2.48  tasya pūraṇe ḍ...
5.2.49  nāntādasaṃkhyā...
5.2.50  thaṭ ca cchand...