Kāśikāvṛttī1: anvicchati ityeva. ayaḥśūladaṇḍājināhbyāṃ tṛtīyāsamarthābhyām anvicchati
ityetas See More
anvicchati ityeva. ayaḥśūladaṇḍājināhbyāṃ tṛtīyāsamarthābhyām anvicchati
ityetasminnarthe ṭhakṭhañau pratyayau bhavataḥ. tīkṣṇaḥ upāyaḥ ayañśūlam ucyate. tena
anvicchati āyaḥśūlikaḥ sāhasikaḥ ityarthaḥ dambho daṇḍājinam, tena anvicchati
dāṇḍājinikaḥ. dāmbhikaḥ ityarthaḥ.
Kāśikāvṛttī2: ayaḥśūladaṇḍājinābhyāṃ ṭhakṭhañau 5.2.76 anvicchati ityeva. ayaḥśūladaṇḍājināhb See More
ayaḥśūladaṇḍājinābhyāṃ ṭhakṭhañau 5.2.76 anvicchati ityeva. ayaḥśūladaṇḍājināhbyāṃ tṛtīyāsamarthābhyām anvicchati ityetasminnarthe ṭhakṭhañau pratyayau bhavataḥ. tīkṣṇaḥ upāyaḥ ayañśūlam ucyate. tena anvicchati āyaḥśūlikaḥ sāhasikaḥ ityarthaḥ dambho daṇḍājinam, tena anvicchati dāṇḍājinikaḥ. dāmbhikaḥ ityarthaḥ.
Nyāsa2: ayaḥśūladaṇḍājinābhyāṃ ṭhakṭhañau. , 5.2.75 "ayaḥśūladaṇḍājinābhyām()" See More
ayaḥśūladaṇḍājinābhyāṃ ṭhakṭhañau. , 5.2.75 "ayaḥśūladaṇḍājinābhyām()" iti. tṛtīyāntanirdeśādevārthāt? tṛtīyā samarthavibhaktilaṃbhyata ityāha--"tṛtīyāsamarthātabhyām? iti॥
Bālamanoramā1: ayaḥśūla. ayaḥśūla, jaṇḍājina ābhyāṃ, tṛtīyāntābhyāmanvicchatītyarthe saṃjñāyāṃ Sū #1852 See More
ayaḥśūla. ayaḥśūla, jaṇḍājina ābhyāṃ, tṛtīyāntābhyāmanvicchatītyarthe saṃjñāyāṃ
ṭhakṭhañau sta ityarthaḥ. ayaḥśūlamiva ayaḥśūlam. sāhasamityarthaḥ. yo
mṛdunopāyenanviṣṭavyānarthāstīkṣṇopāyenānvicchati sa āyaḥśūlika' iti bhāṣyam.
tadāha–tīkṣṇopāya ityādi. dambha iti. dambhārthatvāddaṇḍājinaśabdo dambhe lābhaṇika
iti bhāvaḥ.
Bālamanoramā2: ayaḥśūladaṇḍājinābhyāṃ ṭhakṭhañau 1852, 5.2.75 ayaḥśūla. ayaḥśūla, jaṇḍājina ābh See More
ayaḥśūladaṇḍājinābhyāṃ ṭhakṭhañau 1852, 5.2.75 ayaḥśūla. ayaḥśūla, jaṇḍājina ābhyāṃ, tṛtīyāntābhyāmanvicchatītyarthe saṃjñāyāṃ ṭhakṭhañau sta ityarthaḥ. ayaḥśūlamiva ayaḥśūlam. sāhasamityarthaḥ. yo mṛdunopāyenanviṣṭavyānarthāstīkṣṇopāyenānvicchati sa āyaḥśūlika" iti bhāṣyam. tadāha--tīkṣṇopāya ityādi. dambha iti. dambhārthatvāddaṇḍājinaśabdo dambhe lābhaṇika iti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents