Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अधिकम् adhikam
Individual Word Components: adhikam
Sūtra with anuvṛtti words: adhikam pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), kan (5.2.64)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.120 (1ā ca tvāt)

Description:

The word adhika is anomalous. Source: Aṣṭādhyāyī 2.0

The expression ádhi-ka- `excessive' is introduced [as derived with the taddhitá 4.1.76 affix 3.1.1 kaN 64]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.2.64

Mahābhāṣya: With kind permission: Dr. George Cardona

1/9:adhikam iti kim nipātyate |
2/9:adyārūḍhasya uttarapadalopaḥ ca kan ca pratyayaḥ |
3/9:adhyārūḍham adhikam iti |
4/9:bhavet siddham adhyārūḍhaḥ droṇaḥ khāryām adhikaḥ droṇaḥ khāryām iti |
5/9:idam tu na sidhyati |
See More


Kielhorn/Abhyankar (II,387.10-13) Rohatak (IV,141-142)


Commentaries:

Kāśikāvṛttī1: adhikam iti nipātyate. adhyārūḍhasya uttarapadalopaḥ kan ca pratyayaḥ. adhiko dr   See More

Kāśikāvṛttī2: adhikam 5.2.73 adhikam iti nipātyate. adhyārūḍhasya uttarapadalopaḥ kan ca prat   See More

Nyāsa2: adhikam?. , 5.2.72 "adhyārūḍhaśabdasyottarapadalopaḥ" iti. uttarapadam   See More

Bālamanoramā1: adhikam. adhyārūḍhaśabdāditi. vyutpādanamātramidam. śuddharūḍha evāyamiti bodhy Sū #1849

Bālamanoramā2: adhikam 1849, 5.2.72 adhikam. adhyārūḍhaśabdāditi. vyutpādanamātramidam. śuddhar   See More

Tattvabodhinī1: adhikam. adhyārūḍhaśabdāditi. `gatyārthākarmake'tyādinā rūheḥ kartari karm Sū #1424   See More

Tattvabodhinī2: adhikam 1424, 5.2.72 adhikam. adhyārūḍhaśabdāditi. "gatyārthākarmake"t   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions

5.2.1   dhānyānāṃ bhav...
5.2.2   vrīhiśālyorḍha...
5.2.3   yavayavakaṣaṣṭ...
5.2.4   vibhāṣā tilamā...
5.2.5   sarvacarmaṇaḥ ...
5.2.6   yathāmukhasaṃm...
5.2.7   tatsarvādeḥ pa...
5.2.8   āprapadaṃ prāp...
5.2.9   anupadasarvānn...
5.2.10  parovaraparamp...
5.2.11  avārapārātyant...
5.2.12  samāṃsamāṃ vij...
5.2.13  adyaśvīnā'vaṣṭ...
5.2.14  āgavīnaḥ
5.2.15  anugvalaṃgāmī
5.2.16  adhvano yatkha...
5.2.17  abhyamitrāccha...
5.2.18  goṣṭhāt‌ khañ ...
5.2.19  aśvasyaikāhaga...
5.2.20  śālīnakaupīne ...
5.2.21  vrātena jīvati
5.2.22  sāptapadīnaṃ s...
5.2.23  haiyaṃgavīnaṃ ...
5.2.24  tasya pākamūle...
5.2.25  pakṣāttiḥ
5.2.26  tena vittaścuñ...
5.2.27  vinañbhyāṃ nān...
5.2.28  veḥ śālacchaṅk...
5.2.29  samprodaśca ka...
5.2.30  avāt‌ kuṭāracc...
5.2.31  nate nāsikāyāḥ...
5.2.32  nerbiḍajbirīsa...
5.2.33  inacpiṭaccikac...
5.2.34  upādhibhyāṃ ty...
5.2.35  karmaṇi ghaṭo'...
5.2.36  tadasya saṃjāt...
5.2.37  pramāṇe dvayas...
5.2.38  puruṣahastibhy...
5.2.39  yadtadetebhyaḥ...
5.2.40  kimidaṃbhyāṃ v...
5.2.41  kimaḥ saṃkhyāp...
5.2.42  saṃkhyāyā avay...
5.2.43  dvitribhyāṃ ta...
5.2.44  ubhādudātto ni...
5.2.45  tadasminnadhik...
5.2.46  śadantaviṃśate...
5.2.47  saṃkhyāyā guṇa...
5.2.48  tasya pūraṇe ḍ...
5.2.49  nāntādasaṃkhyā...
5.2.50  thaṭ ca cchand...