Kāśikāvṛttī1: adhikam iti nipātyate. adhyārūḍhasya uttarapadalopaḥ kan ca pratyayaḥ. adhiko dr See More
adhikam iti nipātyate. adhyārūḍhasya uttarapadalopaḥ kan ca pratyayaḥ. adhiko droṇaḥ
khāryām. adhikā khārī droṇena. kartari karmaṇi ca adhyārūḍhaśabdaḥ.
Kāśikāvṛttī2: adhikam 5.2.73 adhikam iti nipātyate. adhyārūḍhasya uttarapadalopaḥ kan ca prat See More
adhikam 5.2.73 adhikam iti nipātyate. adhyārūḍhasya uttarapadalopaḥ kan ca pratyayaḥ. adhiko droṇaḥ khāryām. adhikā khārī droṇena. kartari karmaṇi ca adhyārūḍhaśabdaḥ.
Nyāsa2: adhikam?. , 5.2.72 "adhyārūḍhaśabdasyottarapadalopaḥ" iti. uttarapadam See More
adhikam?. , 5.2.72 "adhyārūḍhaśabdasyottarapadalopaḥ" iti. uttarapadamārūḍhaśabdastasya lopo nipātyate. kathaṃ punaradhiko droṇaḥ khāryāmityasya prathamāntasya droṇaśabdasya prayogaḥ, adhikā khārī droṇeneti tṛtīyāntasya ca? ityata āha--"katrtari karmaṇi ca" ityādi. "gatyarthakarmakaśliṣa" 3.4.72 ityādinā sūtreṇa ruheḥ katrtari karmaṇi ca kto vihitaḥ, tena katrtari katrtari karmaṇi cādhyarūḍhaśabdo vatrtate, tataśca tasyārthe vyutpādyamāno'dhikaśabdo'pi tatparyāyo bhavaṃstayorevārthayorbhavati. tatra yadā katrtari vatrtate tadā droṇaśabdāt? prathamā bhavati, na tṛtīyā. yadā karmaṇi vatrtate tadā kartturanabhihitatvādadhikaśabdena droṇaśabdāt? tṛtīyā bhavati. karmaṇastvabhihitatvāt? khārīśabdāt? prathamaiva bhavati, na dvitīyā. "adhikā khārī droṇena" iti. nanu cādhiko droṇaḥ khāryāmasyāmityatra karmaṇo'nabhihitatvāt? khārīśabdād()dvitīyā prāpnoti? naiṣa doṣaḥ; yadayam? "yasmādadhikam? 2.3.9 "tadasminnadhikam()" 5.2.45 iti ca nirdeśaṃ karoti tajjñāpayati--adhikaśabdena yoge pañcamīsaptamyāveva vibhaktī bhavata iti॥
Bālamanoramā1: adhikam. adhyārūḍhaśabdāditi. vyutpādanamātramidam. śuddharūḍha evāyamiti
bodhy Sū #1849
Bālamanoramā2: adhikam 1849, 5.2.72 adhikam. adhyārūḍhaśabdāditi. vyutpādanamātramidam. śuddhar See More
adhikam 1849, 5.2.72 adhikam. adhyārūḍhaśabdāditi. vyutpādanamātramidam. śuddharūḍha evāyamiti bodhyam.
Tattvabodhinī1: adhikam. adhyārūḍhaśabdāditi. `gatyārthākarmake'tyādinā rūheḥ kartari karm Sū #1424 See More
adhikam. adhyārūḍhaśabdāditi. `gatyārthākarmake'tyādinā rūheḥ kartari karmaṇi
vā kto vihitaḥ. ādye ktapratyayena karmaṇo'nabhihitatvādadhyārūḍhaśabdayoge dvitīyā.
`adhyārūḍho droṇaḥ khārī'miti, `grāmaṃ gata'itivat. tathā adhikaśabdenāpi yoge
dvitīyāyāṃ prāptāyāṃ `yasmādadhikaṃ', `tadasminnadhika'miti ca
nirdeśadvayākatpañcamīsaptamyau bhavataḥ. `adhiko droṇaḥ khāryāḥ. `adhiko droṇaḥ
khāryā'miti. dvitīye tu ktena karmaṇo'bhihitatvātprathamā. `adhikā khārī droṇena'.
karmaṇo'bhihitatvādeva pañcamīsaptamyāviha na śaṅkanīye.
Tattvabodhinī2: adhikam 1424, 5.2.72 adhikam. adhyārūḍhaśabdāditi. "gatyārthākarmake"t See More
adhikam 1424, 5.2.72 adhikam. adhyārūḍhaśabdāditi. "gatyārthākarmake"tyādinā rūheḥ kartari karmaṇi vā kto vihitaḥ. ādye ktapratyayena karmaṇo'nabhihitatvādadhyārūḍhaśabdayoge dvitīyā. "adhyārūḍho droṇaḥ khārī"miti, "grāmaṃ gata"itivat. tathā adhikaśabdenāpi yoge dvitīyāyāṃ prāptāyāṃ "yasmādadhikaṃ", "tadasminnadhika"miti ca nirdeśadvayākatpañcamīsaptamyau bhavataḥ. "adhiko droṇaḥ khāryāḥ. "adhiko droṇaḥ khāryā"miti. dvitīye tu ktena karmaṇo'bhihitatvātprathamā. "adhikā khārī droṇena". karmaṇo'bhihitatvādeva pañcamīsaptamyāviha na śaṅkanīye.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents