Kāśikāvṛttī1:
tatra ityeva, kaniti ca. dhanahiraṇyaśabdābhyāṃ tatra iti saptamīsamarthābhyāṃ k
See More
tatra ityeva, kaniti ca. dhanahiraṇyaśabdābhyāṃ tatra iti saptamīsamarthābhyāṃ kāme
ityasminnarthe kan pratyayo bhavati. kāmaḥ icchā, abhilāṣaḥ. dhane kāmaḥ dhanako
devadattasya. hiraṇyako devadattasya.
Kāśikāvṛttī2:
dhanahiraṇyāt kāme 5.2.65 tatra ityeva, kaniti ca. dhanahiraṇyaśabdābhyāṃ tatra
See More
dhanahiraṇyāt kāme 5.2.65 tatra ityeva, kaniti ca. dhanahiraṇyaśabdābhyāṃ tatra iti saptamīsamarthābhyāṃ kāme ityasminnarthe kan pratyayo bhavati. kāmaḥ icchā, abhilāṣaḥ. dhane kāmaḥ dhanako devadattasya. hiraṇyako devadattasya.
Nyāsa2:
dhanahiraṇyātkāme. , 5.2.64 "dhane kāmaḥ" iti. dhanaviṣaya icchetyarth
Bālamanoramā1:
dhanahiraṇyātkāme. tatretyanuvartate. dhanaśabdāddhiraṇyaśabdācca
saptamyantātk Sū #1841
See More
dhanahiraṇyātkāme. tatretyanuvartate. dhanaśabdāddhiraṇyaśabdācca
saptamyantātkāme vācye kansyādityarthaḥ. kāma iccheti. natu kāmayitā,
vyākhyānāditi bhāvaḥ.
Bālamanoramā2:
dhanahiraṇyātkāme 1841, 5.2.64 dhanahiraṇyātkāme. tatretyanuvartate. dhanaśabdād
See More
dhanahiraṇyātkāme 1841, 5.2.64 dhanahiraṇyātkāme. tatretyanuvartate. dhanaśabdāddhiraṇyaśabdācca saptamyantātkāme vācye kansyādityarthaḥ. kāma iccheti. natu kāmayitā, vyākhyānāditi bhāvaḥ.
Tattvabodhinī1:
dhane kāma iti. `tatre'tyanuvartanātsaptamyantātpratyaya iti bhāvaḥ. udarā Sū #1418
See More
dhane kāma iti. `tatre'tyanuvartanātsaptamyantātpratyaya iti bhāvaḥ. udarāt.
ādyūnaśardārthamāha.
Tattvabodhinī2:
dhanahiraṇyātkāme 1418, 5.2.64 dhane kāma iti. "tatre"tyanuvartanātsap
See More
dhanahiraṇyātkāme 1418, 5.2.64 dhane kāma iti. "tatre"tyanuvartanātsaptamyantātpratyaya iti bhāvaḥ. udarāt. ādyūnaśardārthamāha.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents