Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अध्यायानुवाकयोर्लुक् adhyāyānuvākayorluk
Individual Word Components: adhyāyānuvākayoḥ luk
Sūtra with anuvṛtti words: adhyāyānuvākayoḥ luk pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), matau (5.2.59), chaḥ (5.2.59)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.120 (1ā ca tvāt)

Description:

When an Adhyâya or an Anuvâka is to be expressed, there is luk-elision of the affix Chha having the above sense of matup. Source: Aṣṭādhyāyī 2.0

The substitute luK (0̸¹) replaces [the taddhitá 4.1.76 affix 3.1.1 cha 59 introduced after 3.1.2 a nominal stem 4.1.1 to denote the sense of the affix matUP 59] for designating a chapter (adhy-āyá-°) or a passage or section (°-anu-vākáy-oḥ) [of a sacred text]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.2.59

Mahābhāṣya: With kind permission: Dr. George Cardona

1/8:adhyāyānuvākābhyām vā luk |*
2/8:adhyāyānuvākābhyām vā luk vaktavyaḥ |
3/8:stambhaḥ |
4/8:stambhīyaḥ |
5/8:gardabhāṇḍaḥ |
See More


Kielhorn/Abhyankar (II,386.16-18) Rohatak (IV,140)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: matau ityeva. matvarthe utpannasya chasya luk bhavati adhyāyānuvākayoḥ abhidheya   See More

Kāśikāvṛttī2: adhyāyānuvākayor luk 5.2.60 matau ityeva. matvarthe utpannasya chasya luk bhava   See More

Nyāsa2: adhyāyānuvākayorluk?. , 5.2.59 anantarasūtre sūktasāmnoreva cchasya vihitatvāt?    See More

Bālamanoramā1: adhyāyānuvākayorluk. nanvadhyāyānuvākayorabhidheyatve chasya kathaṃ pptiḥ, Sū #1836   See More

Bālamanoramā2: adhyāyānuvākayorluk 1836, 5.2.59 adhyāyānuvākayorluk. nanvadhyāyānuvākayorabhidh   See More

Tattvabodhinī1: vidhānasāmathryāditi. matupprakaraṇa evāsmin sūtre kartavye yadatrāsya lugvid Sū #1416   See More

Tattvabodhinī2: adhyāyānuvākayorluk 1416, 5.2.59 vidhānasāmathryāditi. matupprakaraṇa evāsmin    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions

5.2.1   dhānyānāṃ bhav...
5.2.2   vrīhiśālyorḍha...
5.2.3   yavayavakaṣaṣṭ...
5.2.4   vibhāṣā tilamā...
5.2.5   sarvacarmaṇaḥ ...
5.2.6   yathāmukhasaṃm...
5.2.7   tatsarvādeḥ pa...
5.2.8   āprapadaṃ prāp...
5.2.9   anupadasarvānn...
5.2.10  parovaraparamp...
5.2.11  avārapārātyant...
5.2.12  samāṃsamāṃ vij...
5.2.13  adyaśvīnā'vaṣṭ...
5.2.14  āgavīnaḥ
5.2.15  anugvalaṃgāmī
5.2.16  adhvano yatkha...
5.2.17  abhyamitrāccha...
5.2.18  goṣṭhāt‌ khañ ...
5.2.19  aśvasyaikāhaga...
5.2.20  śālīnakaupīne ...
5.2.21  vrātena jīvati
5.2.22  sāptapadīnaṃ s...
5.2.23  haiyaṃgavīnaṃ ...
5.2.24  tasya pākamūle...
5.2.25  pakṣāttiḥ
5.2.26  tena vittaścuñ...
5.2.27  vinañbhyāṃ nān...
5.2.28  veḥ śālacchaṅk...
5.2.29  samprodaśca ka...
5.2.30  avāt‌ kuṭāracc...
5.2.31  nate nāsikāyāḥ...
5.2.32  nerbiḍajbirīsa...
5.2.33  inacpiṭaccikac...
5.2.34  upādhibhyāṃ ty...
5.2.35  karmaṇi ghaṭo'...
5.2.36  tadasya saṃjāt...
5.2.37  pramāṇe dvayas...
5.2.38  puruṣahastibhy...
5.2.39  yadtadetebhyaḥ...
5.2.40  kimidaṃbhyāṃ v...
5.2.41  kimaḥ saṃkhyāp...
5.2.42  saṃkhyāyā avay...
5.2.43  dvitribhyāṃ ta...
5.2.44  ubhādudātto ni...
5.2.45  tadasminnadhik...
5.2.46  śadantaviṃśate...
5.2.47  saṃkhyāyā guṇa...
5.2.48  tasya pūraṇe ḍ...
5.2.49  nāntādasaṃkhyā...
5.2.50  thaṭ ca cchand...