Kāśikāvṛttī1: matau ityeva. matvarthe utpannasya chasya luk bhavati adhyāyānuvākayoḥ abhidheya See More
matau ityeva. matvarthe utpannasya chasya luk bhavati adhyāyānuvākayoḥ abhidheyayoḥ. kena
punaradhyāyānuvākayoḥ pratyayaḥ? idam eva lugvacanaṃ jñāpakaṃ tadvidhānasya. vikalpena
lugayam iṣyate. gardabhāṇḍaśabdo 'sminniti gardabhāṇḍo 'dhyāyaḥ, anuvāko vā
gardabhānḍīyaḥ. dīrghajīvitaḥ, dīrghajīvitīyaḥ. palitastambhaḥ, palitastambhīyaḥ.
Kāśikāvṛttī2: adhyāyānuvākayor luk 5.2.60 matau ityeva. matvarthe utpannasya chasya luk bhava See More
adhyāyānuvākayor luk 5.2.60 matau ityeva. matvarthe utpannasya chasya luk bhavati adhyāyānuvākayoḥ abhidheyayoḥ. kena punaradhyāyānuvākayoḥ pratyayaḥ? idam eva lugvacanaṃ jñāpakaṃ tadvidhānasya. vikalpena lugayam iṣyate. gardabhāṇḍaśabdo 'sminniti gardabhāṇḍo 'dhyāyaḥ, anuvāko vā gardabhānḍīyaḥ. dīrghajīvitaḥ, dīrghajīvitīyaḥ. palitastambhaḥ, palitastambhīyaḥ.
Nyāsa2: adhyāyānuvākayorluk?. , 5.2.59 anantarasūtre sūktasāmnoreva cchasya vihitatvāt? See More
adhyāyānuvākayorluk?. , 5.2.59 anantarasūtre sūktasāmnoreva cchasya vihitatvāt? prakaraṇāntare ca kvacidadhyāyānuvākayośchasyāvidhānāt? pṛcchati--"kena punaḥ" ityādi. na hrasatastasya lugupapadyate, āha evāyaṃ lukam(). ata etadeva lugvacanaṃ jñāpayati--adhyāyānuvākayośchasya vidhānamastīti. "vikalpena ca" ityādi. caśabdo'vadhāraṇe, vikalpenaivetyarthaḥ. kathaṃ punarvikalpena labhyate? "viṃśatyādibhyastamaḍanyatarasyām()" 5.2.55 ityanyarasyāṃgrahaṇānuvṛtteḥ. yadyevam(), pūrvatrāpi vikalpena vidhiḥ prāpnoti? bhaṇḍkaplutinyāyenānuvṛttirbhaviṣyatītyadoṣaḥ॥
Bālamanoramā1: adhyāyānuvākayorluk. nanvadhyāyānuvākayorabhidheyatve chasya kathaṃ prāptiḥ,
sū Sū #1836 See More
adhyāyānuvākayorluk. nanvadhyāyānuvākayorabhidheyatve chasya kathaṃ prāptiḥ,
sūktasāmnoriti niyamādityata āha–ata eveti. vidhāneti. matupprakaraṇa evāsminsūtre
kartavye atra prakaraṇe chasya lugvidhānasāmarthāditi kaiyaṭaḥ.
jñāpakasiddhavidhānasāmathryādityanye. bhāṣye tu adhyāyānuvākayorvā lugvaktavyaḥ'
iti vacanamevārabdham. gardabhāṇḍaḥ gardabhāṇḍīya iti.
gardabhāṇḍaśabdasaṃyukto'dhyāyo'nuvāko vetyarthaḥ. bhāṣyodāharaṇādeva
kvacidetannāmako'dhyāyo'nuvāko vā'nveṣyaḥ.
Bālamanoramā2: adhyāyānuvākayorluk 1836, 5.2.59 adhyāyānuvākayorluk. nanvadhyāyānuvākayorabhidh See More
adhyāyānuvākayorluk 1836, 5.2.59 adhyāyānuvākayorluk. nanvadhyāyānuvākayorabhidheyatve chasya kathaṃ prāptiḥ, sūktasāmnoriti niyamādityata āha--ata eveti. vidhāneti. matupprakaraṇa evāsminsūtre kartavye atra prakaraṇe chasya lugvidhānasāmarthāditi kaiyaṭaḥ. jñāpakasiddhavidhānasāmathryādityanye. bhāṣye tu adhyāyānuvākayorvā lugvaktavyaḥ" iti vacanamevārabdham. gardabhāṇḍaḥ gardabhāṇḍīya iti. gardabhāṇḍaśabdasaṃyukto'dhyāyo'nuvāko vetyarthaḥ. bhāṣyodāharaṇādeva kvacidetannāmako'dhyāyo'nuvāko vā'nveṣyaḥ.
Tattvabodhinī1: vidhānasāmathryāditi. matupprakaraṇa evāsmin sūtre kartavye yadatrāsya
lugvidhā Sū #1416 See More
vidhānasāmathryāditi. matupprakaraṇa evāsmin sūtre kartavye yadatrāsya
lugvidhānaṃ tatpākṣikaṃ lukamanumāpayatīti kaiyaṭaḥ. tatra kuśalaḥ.
saptamīsamarthātpathinśabdātkuśala ityarthe vunsyāt.
Tattvabodhinī2: adhyāyānuvākayorluk 1416, 5.2.59 vidhānasāmathryāditi. matupprakaraṇa evāsmin sū See More
adhyāyānuvākayorluk 1416, 5.2.59 vidhānasāmathryāditi. matupprakaraṇa evāsmin sūtre kartavye yadatrāsya lugvidhānaṃ tatpākṣikaṃ lukamanumāpayatīti kaiyaṭaḥ. tatra kuśalaḥ. saptamīsamarthātpathinśabdātkuśala ityarthe vunsyāt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents