Kāśikāvṛttī1:
triśabdāt tīyaḥ pratyayaḥ bhavati tasya pūraṇe ityetad viṣaye. ḍaṭo 'pavādaḥ.
ta
See More
triśabdāt tīyaḥ pratyayaḥ bhavati tasya pūraṇe ityetad viṣaye. ḍaṭo 'pavādaḥ.
tatsaṃniyogena treḥ saṃprasāraṇaṃ ca bhavati. trayāṇām pūraṇaḥ tṛtīyaḥ. halaḥ 6-4-2. iti
saṃprasāraṇasya dīrghatvaṃ na bhavati. aṇaḥ iti tatra anuvartate ḍhralope ityataḥ. pūrveṇa ca
ṇakāreṇa aṇgrahaṇaṃ.
Kāśikāvṛttī2:
treḥ samprasāraṇaṃ ca 5.2.55 triśabdāt tīyaḥ pratyayaḥ bhavati tasya pūraṇe ity
See More
treḥ samprasāraṇaṃ ca 5.2.55 triśabdāt tīyaḥ pratyayaḥ bhavati tasya pūraṇe ityetad viṣaye. ḍaṭo 'pavādaḥ. tatsaṃniyogena treḥ saṃprasāraṇaṃ ca bhavati. trayāṇām pūraṇaḥ tṛtīyaḥ. halaḥ (*6,4.2.) iti saṃprasāraṇasya dīrghatvaṃ na bhavati. aṇaḥ iti tatra anuvartate ḍhralope ityataḥ. pūrveṇa ca ṇakāreṇa aṇgrahaṇaṃ.
Nyāsa2:
treḥ samprasāraṇañca. , 5.2.54 "aṇa iti tatra vatrtate" iti. "ḍhū
See More
treḥ samprasāraṇañca. , 5.2.54 "aṇa iti tatra vatrtate" iti. "ḍhūlope pūrvasya dīrgho'ṇaḥ" 6.3.110 ityataḥ. nanu ca pareṇa ṇakāreṇāṇgrahaṇa ṛkāro'pyaṇ? bhaviṣyati? ityata āha--"pūrveṇa ca" ityādi.
atra "trestu ca" ityevaṃ kasmānnoktam()? aśakyamevaṃ vaktum(), evaṃ hrucyamāne sandehaḥ syāt? - kimayamādeśaḥ, utta pratyaya? iti॥
Laghusiddhāntakaumudī1:
tṛtīyaḥ.. Sū #1183
Laghusiddhāntakaumudī2:
treḥ saṃprasāraṇaṃ ca 1183, 5.2.54 tṛtīyaḥ॥
Bālamanoramā1:
tṛtīya iti. trayāṇāṃ pūraṇa iti vigrahaḥ. tīyapratyaye sati rephasya samprasār Sū #1831
See More
tṛtīya iti. trayāṇāṃ pūraṇa iti vigrahaḥ. tīyapratyaye sati rephasya samprasāraṇamṛkāraḥ.
`samprasārayaṇācce'ti pūrvarūpam. `halaḥ' iti dīrghastu na bhavati, `ḍhralope' ityato'ṇa
ityanuvṛtteḥ.
Bālamanoramā2:
tre saṃprasāraṇaṃ ca 1831, 5.2.54 treḥ saṃprasāraṇaṃ ca. trestīyaḥ syātprakṛteḥ
See More
tre saṃprasāraṇaṃ ca 1831, 5.2.54 treḥ saṃprasāraṇaṃ ca. trestīyaḥ syātprakṛteḥ samprasāraṇaṃ cetyarthaḥ. tṛtīya iti. trayāṇāṃ pūraṇa iti vigrahaḥ. tīyapratyaye sati rephasya samprasāraṇamṛkāraḥ. "samprasārayaṇācce"ti pūrvarūpam. "halaḥ" iti dīrghastu na bhavati, "ḍhralope" ityato'ṇa ityanuvṛtteḥ.
Tattvabodhinī1:
tṛtīya iti. rephasya ṛkāraḥ saṃprasāraṇam. `halaḥ'iti dīrghastu na bhavati Sū #1413
See More
tṛtīya iti. rephasya ṛkāraḥ saṃprasāraṇam. `halaḥ'iti dīrghastu na bhavati,
`ḍhralope'iti sūtrādaṇa ityanuvṛtteḥ `trestṛ ca'iti noktaṃ, pratyayo mā
vijñāyīti.
Tattvabodhinī2:
treḥ saṃprasāraṇaṃ ca 1413, 5.2.54 tṛtīya iti. rephasya ṛkāraḥ saṃprasāraṇam. &q
See More
treḥ saṃprasāraṇaṃ ca 1413, 5.2.54 tṛtīya iti. rephasya ṛkāraḥ saṃprasāraṇam. "halaḥ"iti dīrghastu na bhavati, "ḍhralope"iti sūtrādaṇa ityanuvṛtteḥ "trestṛ ca"iti noktaṃ, pratyayo mā vijñāyīti.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents