Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: त्रेः सम्प्रसारणम् च treḥ samprasāraṇam ca
Individual Word Components: treḥ samprasāraṇam ca
Sūtra with anuvṛtti words: treḥ samprasāraṇam ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), saṅkhyāyāḥ (5.2.47), tasya (5.2.48), pūraṇe (5.2.48), tīyaḥ (5.2.54)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.120 (1ā ca tvāt)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix tûya comes in the sense of 'completer thereof', after the word tri; and there is samprasâraṇa (vocalisation) of the stem. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1 tīya 54 is introduced after 3.1.2 the nominal stem 4.1.1 comprising the numeral 47] trí- `three' [ending in 1.1.72 the sixth sUP triplet to denote its ordinal 48], and sam-pra-sār-aṇa (1.1.45) replaces its semi-vowel before that affix. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.2.47, 5.2.48, 5.2.54


Commentaries:

Kāśikāvṛttī1: triśabdāt tīyaḥ pratyayaḥ bhavati tasya pūraṇe ityetad viṣaye. ḍaṭo 'pavādaḥ. ta   See More

Kāśikāvṛttī2: treḥ samprasāraṇaṃ ca 5.2.55 triśabdāt tīyaḥ pratyayaḥ bhavati tasya raṇe ity   See More

Nyāsa2: treḥ samprasāraṇañca. , 5.2.54 "aṇa iti tatra vatrtate" iti. "ḍ   See More

Laghusiddhāntakaumudī1: tṛtīyaḥ.. Sū #1183

Laghusiddhāntakaumudī2: treḥ saṃprasāraṇaṃ ca 1183, 5.2.54 tṛtīyaḥ

Bālamanoramā1: tṛtīya iti. trayāṇāṃ pūraṇa iti vigrahaḥ. tīyapratyaye sati rephasya samprasār Sū #1831   See More

Bālamanoramā2: tre saṃprasāraṇaṃ ca 1831, 5.2.54 treḥ saṃprasāraṇaṃ ca. trestīyaḥ syātprakṛte   See More

Tattvabodhinī1: tṛtīya iti. rephasya ṛkāraḥ saṃprasāraṇam. `halaḥ'iti dīrghastu na bhavati Sū #1413   See More

Tattvabodhinī2: treḥ saṃprasāraṇaṃ ca 1413, 5.2.54 tṛtīya iti. rephasya ṛkāraḥ saṃprasāraṇam. &q   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions

5.2.1   dhānyānāṃ bhav...
5.2.2   vrīhiśālyorḍha...
5.2.3   yavayavakaṣaṣṭ...
5.2.4   vibhāṣā tilamā...
5.2.5   sarvacarmaṇaḥ ...
5.2.6   yathāmukhasaṃm...
5.2.7   tatsarvādeḥ pa...
5.2.8   āprapadaṃ prāp...
5.2.9   anupadasarvānn...
5.2.10  parovaraparamp...
5.2.11  avārapārātyant...
5.2.12  samāṃsamāṃ vij...
5.2.13  adyaśvīnā'vaṣṭ...
5.2.14  āgavīnaḥ
5.2.15  anugvalaṃgāmī
5.2.16  adhvano yatkha...
5.2.17  abhyamitrāccha...
5.2.18  goṣṭhāt‌ khañ ...
5.2.19  aśvasyaikāhaga...
5.2.20  śālīnakaupīne ...
5.2.21  vrātena jīvati
5.2.22  sāptapadīnaṃ s...
5.2.23  haiyaṃgavīnaṃ ...
5.2.24  tasya pākamūle...
5.2.25  pakṣāttiḥ
5.2.26  tena vittaścuñ...
5.2.27  vinañbhyāṃ nān...
5.2.28  veḥ śālacchaṅk...
5.2.29  samprodaśca ka...
5.2.30  avāt‌ kuṭāracc...
5.2.31  nate nāsikāyāḥ...
5.2.32  nerbiḍajbirīsa...
5.2.33  inacpiṭaccikac...
5.2.34  upādhibhyāṃ ty...
5.2.35  karmaṇi ghaṭo'...
5.2.36  tadasya saṃjāt...
5.2.37  pramāṇe dvayas...
5.2.38  puruṣahastibhy...
5.2.39  yadtadetebhyaḥ...
5.2.40  kimidaṃbhyāṃ v...
5.2.41  kimaḥ saṃkhyāp...
5.2.42  saṃkhyāyā avay...
5.2.43  dvitribhyāṃ ta...
5.2.44  ubhādudātto ni...
5.2.45  tadasminnadhik...
5.2.46  śadantaviṃśate...
5.2.47  saṃkhyāyā guṇa...
5.2.48  tasya pūraṇe ḍ...
5.2.49  nāntādasaṃkhyā...
5.2.50  thaṭ ca cchand...