Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: बहुपूगगणसंघस्य तिथुक् bahupūgagaṇasaṃghasya tithuk
Individual Word Components: bahupūgagaṇasaṅ‍ghasya tithuk
Sūtra with anuvṛtti words: bahupūgagaṇasaṅ‍ghasya tithuk pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), saṅkhyāyāḥ (5.2.47), tasya (5.2.48), pūraṇe (5.2.48), ḍaṭ (5.2.48)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.120 (1ā ca tvāt)

Description:

When aṭ follows, ((tithuk)) is the augment of the words bahu, pûga, gana, and saṅgha. Source: Aṣṭādhyāyī 2.0

The final increment tithu̱K is inserted at the end of (1.1.46) [the nominal stems 4.1.1] bahú- `many', pūga- `mass', gaṇá- `series' and saṁghá- `collection, group' [before 1.1.66 the taddhitá 4.1.76 affix 3.1.1 ḌáṬ 48 introduced after 3.1.2 them, ending in 1.1.72 the sixth sUP triplet to denote their ordinals 48]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.2.47, 5.2.48

Mahābhāṣya: With kind permission: Dr. George Cardona

1/34:bahukatipayavatūnām liṅgaviśiṣṭāt utpattiḥ |
2/34:bahukatipayavatūnām liṅgaviśiṣṭād utpattiḥ vaktavyā |
3/34:iha api yathā syāt |
4/34:bahvīnām pūraṇī bahutithī |
5/34:katipayānām pūraṇī katipayathī |
See More


Kielhorn/Abhyankar (II,384.19-385.13) Rohatak (IV,135-136)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ḍaṭityeva. bahu pūga gana saṅgha ityeteṣāṃ ḍaṭi parataḥ tithugāgamo bhavati. pūg   See More

Kāśikāvṛttī2: bahupūgagaṇasaṅghasya tithuk 5.2.52 ḍaṭityeva. bahu pūga gana saṅgha ityeteṣā   See More

Nyāsa2: bahupūgagaṇasaṅkhasaya tithuk?. , 5.2.52 "pūgasaṅghayorasaṃkhyātvāt()"   See More

Bālamanoramā1: bahupūgagaṇa. bahu, pūga, gaṇa, saṅgha eṣāṃ ḍaṭi tithugāgamaḥ syādityarthaḥ. ka Sū #1828   See More

Bālamanoramā2: bahupūgagaṇasaṅghasya tithuk 1828, 5.2.52 bahupūgagaṇa. bahu, pūga, gaṇa, saṅgha   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions

5.2.1   dhānyānāṃ bhav...
5.2.2   vrīhiśālyorḍha...
5.2.3   yavayavakaṣaṣṭ...
5.2.4   vibhāṣā tilamā...
5.2.5   sarvacarmaṇaḥ ...
5.2.6   yathāmukhasaṃm...
5.2.7   tatsarvādeḥ pa...
5.2.8   āprapadaṃ prāp...
5.2.9   anupadasarvānn...
5.2.10  parovaraparamp...
5.2.11  avārapārātyant...
5.2.12  samāṃsamāṃ vij...
5.2.13  adyaśvīnā'vaṣṭ...
5.2.14  āgavīnaḥ
5.2.15  anugvalaṃgāmī
5.2.16  adhvano yatkha...
5.2.17  abhyamitrāccha...
5.2.18  goṣṭhāt‌ khañ ...
5.2.19  aśvasyaikāhaga...
5.2.20  śālīnakaupīne ...
5.2.21  vrātena jīvati
5.2.22  sāptapadīnaṃ s...
5.2.23  haiyaṃgavīnaṃ ...
5.2.24  tasya pākamūle...
5.2.25  pakṣāttiḥ
5.2.26  tena vittaścuñ...
5.2.27  vinañbhyāṃ nān...
5.2.28  veḥ śālacchaṅk...
5.2.29  samprodaśca ka...
5.2.30  avāt‌ kuṭāracc...
5.2.31  nate nāsikāyāḥ...
5.2.32  nerbiḍajbirīsa...
5.2.33  inacpiṭaccikac...
5.2.34  upādhibhyāṃ ty...
5.2.35  karmaṇi ghaṭo'...
5.2.36  tadasya saṃjāt...
5.2.37  pramāṇe dvayas...
5.2.38  puruṣahastibhy...
5.2.39  yadtadetebhyaḥ...
5.2.40  kimidaṃbhyāṃ v...
5.2.41  kimaḥ saṃkhyāp...
5.2.42  saṃkhyāyā avay...
5.2.43  dvitribhyāṃ ta...
5.2.44  ubhādudātto ni...
5.2.45  tadasminnadhik...
5.2.46  śadantaviṃśate...
5.2.47  saṃkhyāyā guṇa...
5.2.48  tasya pūraṇe ḍ...
5.2.49  nāntādasaṃkhyā...
5.2.50  thaṭ ca cchand...