Kāśikāvṛttī1:
ḍaṭityeva. bahu pūga gana saṅgha ityeteṣāṃ ḍaṭi parataḥ tithugāgamo bhavati.
pūg
See More
ḍaṭityeva. bahu pūga gana saṅgha ityeteṣāṃ ḍaṭi parataḥ tithugāgamo bhavati.
pūgasaṅghaśabdayorasaṅkhyātvādidam eva jñāpakaṃ ḍaṭo bhāvasya. bahūnāṃ pūraṇaḥ bahutithaḥ.
pūgatithaḥ. gaṇatithaḥ. saṅghatithaḥ.
Kāśikāvṛttī2:
bahupūgagaṇasaṅghasya tithuk 5.2.52 ḍaṭityeva. bahu pūga gana saṅgha ityeteṣāṃ
See More
bahupūgagaṇasaṅghasya tithuk 5.2.52 ḍaṭityeva. bahu pūga gana saṅgha ityeteṣāṃ ḍaṭi parataḥ tithugāgamo bhavati. pūgasaṅghaśabdayorasaṅkhyātvādidam eva jñāpakaṃ ḍaṭo bhāvasya. bahūnāṃ pūraṇaḥ bahutithaḥ. pūgatithaḥ. gaṇatithaḥ. saṅghatithaḥ.
Nyāsa2:
bahupūgagaṇasaṅkhasaya tithuk?. , 5.2.52 "pūgasaṅghayorasaṃkhyātvāt()"
See More
bahupūgagaṇasaṅkhasaya tithuk?. , 5.2.52 "pūgasaṅghayorasaṃkhyātvāt()" iti. atra kathaṃ pratyaya iti, pūgasaṅghaśabdau hi na laukikī saṃkhyā, nāpi śāstrīyā, tatkathaṃ tābhyāṃ ḍaṭpratyayaḥ, yatra paratastayostithugvidhīyate, ḍaṭi ca vidhānam()? athātrottaramāha--"idameva" ityādi. yadetaḍḍaṭi paratastayostithuko vidhānametadeva jñāpayati--bhavati tābhyāṃ ḍaṭpratyaya iti. na hrasatastithugāgamaṃ prati nimittabhāva upapadyate॥
Bālamanoramā1:
bahupūgagaṇa. bahu, pūga, gaṇa, saṅgha eṣāṃ ḍaṭi tithugāgamaḥ syādityarthaḥ. ka Sū #1828
See More
bahupūgagaṇa. bahu, pūga, gaṇa, saṅgha eṣāṃ ḍaṭi tithugāgamaḥ syādityarthaḥ. kakāra it.
ukāra uccāraṇārthaḥ. kittvādantyādacaḥ paraḥ. ityādīti. pūgatithaḥ gaṇatithaḥ, saṅghatithaḥ.
Bālamanoramā2:
bahupūgagaṇasaṅghasya tithuk 1828, 5.2.52 bahupūgagaṇa. bahu, pūga, gaṇa, saṅgha
See More
bahupūgagaṇasaṅghasya tithuk 1828, 5.2.52 bahupūgagaṇa. bahu, pūga, gaṇa, saṅgha eṣāṃ ḍaṭi tithugāgamaḥ syādityarthaḥ. kakāra it. ukāra uccāraṇārthaḥ. kittvādantyādacaḥ paraḥ. ityādīti. pūgatithaḥ gaṇatithaḥ, saṅghatithaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents