Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: नान्तादसंख्याऽऽदेर्मट् nāntādasaṃkhyā''dermaṭ
Individual Word Components: nāntāt asaṅ‍khyādeḥ maṭ
Sūtra with anuvṛtti words: nāntāt asaṅ‍khyādeḥ maṭ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), saṅkhyāyāḥ (5.2.47), tasya (5.2.48), pūraṇe (5.2.48), ḍaṭ (5.2.48)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.120 (1ā ca tvāt)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The augment maṭ (((ma))) comes before (( aṭ)) in the above sense, after a Numeral which ends in ((n)) when no other Numeral precedes it. Source: Aṣṭādhyāyī 2.0

The initial increment ma̱Ṭ is inserted at the head of [1.1.46 the taddhitá 4.1.76 affix 3.1.1 ḌáṬ 48 introduced after 3.1.2 a nominal stem 4.1.1 consisting of a numeral 47] ending in the phoneme [n] (na̱=ant=āt), not co-occurring after another numeral (°-ādeḥ) as a prior member in composition [to denote its ordinal 48]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.2.47, 5.2.48

Mahābhāṣya: With kind permission: Dr. George Cardona

1/21:maḍādiṣu yasya ādiḥ tannirderdeśaḥ |*
2/21:maḍādiṣu yasya ādiḥ kriyate tannirderdeśaḥ kartavyaḥ |
3/21:asya ādiḥ bhavati iti vaktavyam |
4/21:akiryamāṇe hi pratyayādhikārāt pratyayaḥ ayam vijñāyeta |
5/21:tatra kaḥ doṣaḥ |
See More


Kielhorn/Abhyankar (II,383.24-384.7) Rohatak (IV,133-134)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ḍaṭiti vartate. nakārāntāt saṅkhyāvācinaḥ prātipadikātasaṃkhyādeḥ parasya ḍaṭo m   See More

Kāśikāvṛttī2: na antādasaṅkhyā'ader maṭ 5.2.49 ḍaṭiti vartate. nakārāntāt saṅkhyāvācinaprāt   See More

Nyāsa2: nāntādasaṃkhyādermaṭ?. , 5.2.49 "ḍaṭo maḍāgamo bhavati" iti. atha prat   See More

Laghusiddhāntakaumudī1: ḍaṭo maḍāgamaḥ. pañcānāṃ pūraṇaḥ pañcamaḥ. nāntātkim?. Sū #1179

Laghusiddhāntakaumudī2: nāntādasaṃkhyādermaṭ 1179, 5.2.49 ḍaṭo maḍāgamaḥ. pañcānāṃ pūraṇaḥ pañcamaḥ. nān   See More

Bālamanoramā1: nāntāsaṅkhyādermaṭ. ḍaṭo maḍāgamaḥ syāditi. śeṣapūraṇamidam. ḍaṭi ṭakāra it. ak Sū #1826   See More

Bālamanoramā2: nāntādasaṅkhyādermaṭ 1826, 5.2.49 nāntāsaṅkhyādermaṭ. ḍaṭo maḍāgamaḥ sditi. śe   See More

Tattvabodhinī1: nāntādasaṅkhyādeḥ. ḍaṭa iti. `ḍaṭ'iti prathamāntasyānuvṛttasya `ntā&#039 Sū #1410   See More

Tattvabodhinī2: nāntādasaṅkhyādermaṭ 1410, 5.2.49 nāntādasaṅkhyādeḥ. ḍaṭa iti. "ḍaṭiti prat   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions

5.2.1   dhānyānāṃ bhav...
5.2.2   vrīhiśālyorḍha...
5.2.3   yavayavakaṣaṣṭ...
5.2.4   vibhāṣā tilamā...
5.2.5   sarvacarmaṇaḥ ...
5.2.6   yathāmukhasaṃm...
5.2.7   tatsarvādeḥ pa...
5.2.8   āprapadaṃ prāp...
5.2.9   anupadasarvānn...
5.2.10  parovaraparamp...
5.2.11  avārapārātyant...
5.2.12  samāṃsamāṃ vij...
5.2.13  adyaśvīnā'vaṣṭ...
5.2.14  āgavīnaḥ
5.2.15  anugvalaṃgāmī
5.2.16  adhvano yatkha...
5.2.17  abhyamitrāccha...
5.2.18  goṣṭhāt‌ khañ ...
5.2.19  aśvasyaikāhaga...
5.2.20  śālīnakaupīne ...
5.2.21  vrātena jīvati
5.2.22  sāptapadīnaṃ s...
5.2.23  haiyaṃgavīnaṃ ...
5.2.24  tasya pākamūle...
5.2.25  pakṣāttiḥ
5.2.26  tena vittaścuñ...
5.2.27  vinañbhyāṃ nān...
5.2.28  veḥ śālacchaṅk...
5.2.29  samprodaśca ka...
5.2.30  avāt‌ kuṭāracc...
5.2.31  nate nāsikāyāḥ...
5.2.32  nerbiḍajbirīsa...
5.2.33  inacpiṭaccikac...
5.2.34  upādhibhyāṃ ty...
5.2.35  karmaṇi ghaṭo'...
5.2.36  tadasya saṃjāt...
5.2.37  pramāṇe dvayas...
5.2.38  puruṣahastibhy...
5.2.39  yadtadetebhyaḥ...
5.2.40  kimidaṃbhyāṃ v...
5.2.41  kimaḥ saṃkhyāp...
5.2.42  saṃkhyāyā avay...
5.2.43  dvitribhyāṃ ta...
5.2.44  ubhādudātto ni...
5.2.45  tadasminnadhik...
5.2.46  śadantaviṃśate...
5.2.47  saṃkhyāyā guṇa...
5.2.48  tasya pūraṇe ḍ...
5.2.49  nāntādasaṃkhyā...
5.2.50  thaṭ ca cchand...