Kāśikāvṛttī1: ḍaṭiti vartate. nakārāntāt saṅkhyāvācinaḥ prātipadikātasaṃkhyādeḥ parasya ḍaṭo m See More
ḍaṭiti vartate. nakārāntāt saṅkhyāvācinaḥ prātipadikātasaṃkhyādeḥ parasya ḍaṭo maḍāgamo
bhavati. nāntātiti pañcamī iṭa āgamasambandhe ṣaṣṭhīṃ prakalpayati. pañcānāṃ pūraṇaḥ
pañcamaḥ. saptamaḥ. nāntātiti kim? viṃśateḥ pūraṇaḥ viṃśaḥ. asaṅkhyādeḥ iti kim?
ekādaśānāṃ pūraṇaḥ ekādaśaḥ.
Kāśikāvṛttī2: na antādasaṅkhyā'ader maṭ 5.2.49 ḍaṭiti vartate. nakārāntāt saṅkhyāvācinaḥ prāt See More
na antādasaṅkhyā'ader maṭ 5.2.49 ḍaṭiti vartate. nakārāntāt saṅkhyāvācinaḥ prātipadikātasaṃkhyādeḥ parasya ḍaṭo maḍāgamo bhavati. nāntātiti pañcamī iṭa āgamasambandhe ṣaṣṭhīṃ prakalpayati. pañcānāṃ pūraṇaḥ pañcamaḥ. saptamaḥ. nāntātiti kim? viṃśateḥ pūraṇaḥ viṃśaḥ. asaṅkhyādeḥ iti kim? ekādaśānāṃ pūraṇaḥ ekādaśaḥ.
Nyāsa2: nāntādasaṃkhyādermaṭ?. , 5.2.49 "ḍaṭo maḍāgamo bhavati" iti. atha prat See More
nāntādasaṃkhyādermaṭ?. , 5.2.49 "ḍaṭo maḍāgamo bhavati" iti. atha pratyaya eva nāntāt? maṭ? kasmānna bhavati? narhati pratyayo bhavitum(). pratyaye hi tasmin? sati ḍaṭo'nuvṛttirapārthikā syāt(), sa hi pūrvameva vihitaḥ, na ca vihitasyānuvṛttirvidhānārthopapadyata iti. āgamārthe ca sā vijñāyate. nanu ca pañcama ityādau na kaścidviśeṣaḥ--maṭa āgamatve, pratyayatve vā; tadeva hi rūpam(), sa eva hi svaraḥ, kiñcānuvṛttena, maṭa eva pratyayatvamastu? satyam(), iha nāsti viśeṣaḥ; viṃśatitama ityādau tu vidyate. tathā hi "viśatyādibhyastamaḍanyatarasyām()" 5.2.55 iti maṭpratyayaḥ syāt(). ["mayaṭ()" mudritapāṭhaḥ] viṃśatitamaprabhṛtayaḥ śabdāḥ pratyayasvareṇa madhyodāttāḥ syuḥ. ḍaṭi tu pratyaye sati tasyādyudāttatve kṛte tataścāgamānudāttatve cāntodāttā bhavanti. tasmādutarārthe'nuvatrtamānasyehāpi ḍaṭa eva pratyayatvaṃ vijñāyate. kathaṃ punarḍaṭo maḍāgamaḥ śakyo vidhātum(), yāvatā prathamānirdiṣṭaṃ prakṛtaṃ ḍaḍgrahaṇam(), ṣaṣṭhīnirdiṣṭena cehārthaḥ? ityādi--"nāntāt()" ityādi. yadyapi prathamāntaṃ ḍaḍgrahaṇaṃ prakṛtam(), tathāpi ḍaṭa āgamasambandhena "tasmādityuttarasya" 1.1.66 iti nāntādityeṣā pañcamī ḍaḍiti prathamāyāḥ ṣaṣṭhīṃ prakalapayatatyadoṣaḥ. "pañcamaḥ" iti. ṭilopo'tra na bhavati; maṭi kṛte satyabhasaṃjñakatvāt(). nanu ca paratvāṭṭilopenaiva tāvadbhavitavyam()? naitadasti; antaraṅgo hrāgamaḥ, sa hi pratyayasanniyogenocyate. ṭilopastūtpanne pratyaye bhasaṃjñāyā satyāṃ prakṛtipratyayāvāśritya bhavatīti bahiraṅgo bhavati.
"ekādaśānāṃ pūraṇā ekādaśaḥ" iti. kathaṃ punarasmātprāptiḥ, yāvatā saṃkhyāgrahaṇamanuvatrtate, saṃkhyāsam()dāyo'pi hi saṃkhyāgrahaṇena gṛhrate--saṃkhyāyate'nayeti kṛtavā. avaśyaṃ caitadevaṃ vijñeyam(); anyathā'daśatayā na syāt()॥
Laghusiddhāntakaumudī1: ḍaṭo maḍāgamaḥ. pañcānāṃ pūraṇaḥ pañcamaḥ. nāntātkim?. Sū #1179
Laghusiddhāntakaumudī2: nāntādasaṃkhyādermaṭ 1179, 5.2.49 ḍaṭo maḍāgamaḥ. pañcānāṃ pūraṇaḥ pañcamaḥ. nān See More
nāntādasaṃkhyādermaṭ 1179, 5.2.49 ḍaṭo maḍāgamaḥ. pañcānāṃ pūraṇaḥ pañcamaḥ. nāntātkim?.
Bālamanoramā1: nāntāsaṅkhyādermaṭ. ḍaṭo maḍāgamaḥ syāditi. śeṣapūraṇamidam. ḍaṭi ṭakāra it.
ak Sū #1826 See More
nāntāsaṅkhyādermaṭ. ḍaṭo maḍāgamaḥ syāditi. śeṣapūraṇamidam. ḍaṭi ṭakāra it.
akāra uccāraṇārthaḥ. pañcama iti. pañcanśabdāḍḍaṭi tasya bhaḍāgame sati nalopaḥ. yadyapimaṭaḥ
pratyayatve'pi na rūpabhedaḥ, tathāpi svaraviśeṣārthaṃ maḍāgamāśrayaṇamiti bhāṣye spaṣṭam.
Bālamanoramā2: nāntādasaṅkhyādermaṭ 1826, 5.2.49 nāntāsaṅkhyādermaṭ. ḍaṭo maḍāgamaḥ syāditi. śe See More
nāntādasaṅkhyādermaṭ 1826, 5.2.49 nāntāsaṅkhyādermaṭ. ḍaṭo maḍāgamaḥ syāditi. śeṣapūraṇamidam. ḍaṭi ṭakāra it. akāra uccāraṇārthaḥ. pañcama iti. pañcanśabdāḍḍaṭi tasya bhaḍāgame sati nalopaḥ. yadyapimaṭaḥ pratyayatve'pi na rūpabhedaḥ, tathāpi svaraviśeṣārthaṃ maḍāgamāśrayaṇamiti bhāṣye spaṣṭam.
Tattvabodhinī1: nāntādasaṅkhyādeḥ. ḍaṭa iti. `ḍaṭ'iti prathamāntasyānuvṛttasya `nāntā' Sū #1410 See More
nāntādasaṅkhyādeḥ. ḍaṭa iti. `ḍaṭ'iti prathamāntasyānuvṛttasya `nāntā'diti
pañcamyā ṣaṣṭhī kalpyata iti bhāvaḥ. yadyapīha maṭaḥ pratyayatve'pi na kṣatiḥ,
tathāpyuttaratra tamaṭa āgamatvamevābhyupagantavyam, anudāttatā yathā syāt. pratyayatvai
hrādyudāttaḥ syāt. tayā caikarūpyeṇaiva saṃdarbhavyākhyānamucitam. anyetvāhuḥ–
maṭaḥ prayayatve akārasahito makāro vidheyaḥ, āgamatve tu makāramātramiti lāghavamastīti.
viṃśa iti. viśateḥ pūraṇaḥ. `ti viṃśaterḍiti'iti lopaḥ.
Tattvabodhinī2: nāntādasaṅkhyādermaṭ 1410, 5.2.49 nāntādasaṅkhyādeḥ. ḍaṭa iti. "ḍaṭiti prat See More
nāntādasaṅkhyādermaṭ 1410, 5.2.49 nāntādasaṅkhyādeḥ. ḍaṭa iti. "ḍaṭiti prathamāntasyānuvṛttasya "nāntā"diti pañcamyā ṣaṣṭhī kalpyata iti bhāvaḥ. yadyapīha maṭaḥ pratyayatve'pi na kṣatiḥ, tathāpyuttaratra tamaṭa āgamatvamevābhyupagantavyam, anudāttatā yathā syāt. pratyayatvai hrādyudāttaḥ syāt. tayā caikarūpyeṇaiva saṃdarbhavyākhyānamucitam. anyetvāhuḥ--maṭaḥ prayayatve akārasahito makāro vidheyaḥ, āgamatve tu makāramātramiti lāghavamastīti. viṃśa iti. viśateḥ pūraṇaḥ. "ti viṃśaterḍiti"iti lopaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents