Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: विभाषा तिलमाषोमाभङ्गाऽणुभ्यः vibhāṣā tilamāṣomābhaṅgā'ṇubhyaḥ
Individual Word Components: vibhāṣā tilamāṣomābhaṅgā'ṇubhyaḥ
Sūtra with anuvṛtti words: vibhāṣā tilamāṣomābhaṅgā'ṇubhyaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), dhānyānām (5.2.1), bhavane (5.2.1), kṣetre (5.2.1)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.120 (1ā ca tvāt)

Description:

The affix yat comes, in the sense of 'a place for growing, it being a field' optionally after the words tila, mâsa, umâ, bhaṅgâ and aṇu. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1 yàT 3] is optionally (vibhāṣā) introduced [after 3.1.2 the nominal stems 4.1.1] tilá- `sesamum', māṣa- `Phaseolus Radiatus', úmā `flax', bhaṅgā `hemp' and áṇu- `Panicum Miliatus' [ending in the sixth sUP triplet to denote fields in which they are grown 1]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.2.1, 5.2.3

Mahābhāṣya: With kind permission: Dr. George Cardona

1/43:tilādibhyaḥ khañ ca |*
2/43:tilādibhyaḥ khañ ca iti vaktavyam |
3/43:tilyam |
4/43:tailīnam |
5/43:kimartham idam ucyate na yatā mukte dhānyānām bhavane kṣetre khañ iti eva siddham |
See More


Kielhorn/Abhyankar (II,372.2-21) Rohatak (IV,103-105)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: tila māṣa umā bhaṅgā aṇu ityetebhyaḥ vibhāṣā yat pratyayo bhavati bhavane kṣetre   See More

Kāśikāvṛttī2: vibhāṣā tilamāṣaumābhaṅgā'ṇubhyaḥ 5.2.4 tila māṣa umā bhaṅgā aṇu ityetebhyavi   See More

Nyāsa2: vibhāṣā tilamāṣomābhaṅgāṇubhyaḥ. , 5.2.4 "khañi prāpte vacanam(), pakṣe so'   See More

Bālamanoramā1: vibhāṣā tisa. `tila, māṣa, umā, bhaṅga, aṇu-ebhyo dhānyaviseṣavācibhyaḥaṣṭha\ Sū #1782   See More

Bālamanoramā2: vibhāṣā tilamāṣomābhaṅgāṇubhyaḥ. 1782, 5.2.4 vibhāṣā tisa. "tila, māṣa, u   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions

5.2.1   dhānyānāṃ bhav...
5.2.2   vrīhiśālyorḍha...
5.2.3   yavayavakaṣaṣṭ...
5.2.4   vibhāṣā tilamā...
5.2.5   sarvacarmaṇaḥ ...
5.2.6   yathāmukhasaṃm...
5.2.7   tatsarvādeḥ pa...
5.2.8   āprapadaṃ prāp...
5.2.9   anupadasarvānn...
5.2.10  parovaraparamp...
5.2.11  avārapārātyant...
5.2.12  samāṃsamāṃ vij...
5.2.13  adyaśvīnā'vaṣṭ...
5.2.14  āgavīnaḥ
5.2.15  anugvalaṃgāmī
5.2.16  adhvano yatkha...
5.2.17  abhyamitrāccha...
5.2.18  goṣṭhāt‌ khañ ...
5.2.19  aśvasyaikāhaga...
5.2.20  śālīnakaupīne ...
5.2.21  vrātena jīvati
5.2.22  sāptapadīnaṃ s...
5.2.23  haiyaṃgavīnaṃ ...
5.2.24  tasya pākamūle...
5.2.25  pakṣāttiḥ
5.2.26  tena vittaścuñ...
5.2.27  vinañbhyāṃ nān...
5.2.28  veḥ śālacchaṅk...
5.2.29  samprodaśca ka...
5.2.30  avāt‌ kuṭāracc...
5.2.31  nate nāsikāyāḥ...
5.2.32  nerbiḍajbirīsa...
5.2.33  inacpiṭaccikac...
5.2.34  upādhibhyāṃ ty...
5.2.35  karmaṇi ghaṭo'...
5.2.36  tadasya saṃjāt...
5.2.37  pramāṇe dvayas...
5.2.38  puruṣahastibhy...
5.2.39  yadtadetebhyaḥ...
5.2.40  kimidaṃbhyāṃ v...
5.2.41  kimaḥ saṃkhyāp...
5.2.42  saṃkhyāyā avay...
5.2.43  dvitribhyāṃ ta...
5.2.44  ubhādudātto ni...
5.2.45  tadasminnadhik...
5.2.46  śadantaviṃśate...
5.2.47  saṃkhyāyā guṇa...
5.2.48  tasya pūraṇe ḍ...
5.2.49  nāntādasaṃkhyā...
5.2.50  thaṭ ca cchand...