Kāśikāvṛttī1: tila māṣa umā bhaṅgā aṇu ityetebhyaḥ vibhāṣā yat pratyayo bhavati bhavane kṣetre See More
tila māṣa umā bhaṅgā aṇu ityetebhyaḥ vibhāṣā yat pratyayo bhavati bhavane kṣetre
'bhidheye. khañi prāpte vacanaṃ, pakṣe so 'pi bhavati. umābhaṅgayorapi dhānyatvam āśritam
eva. tilānāṃ bhavanaṃ kṣetram tilyam, tailīnam. māṣyam, māṣīṇam. umyam, aumīnam.
bhaṅgyam, bhāṅgīnam. aṇavyam, aṇavīnam.
Kāśikāvṛttī2: vibhāṣā tilamāṣaumābhaṅgā'ṇubhyaḥ 5.2.4 tila māṣa umā bhaṅgā aṇu ityetebhyaḥ vi See More
vibhāṣā tilamāṣaumābhaṅgā'ṇubhyaḥ 5.2.4 tila māṣa umā bhaṅgā aṇu ityetebhyaḥ vibhāṣā yat pratyayo bhavati bhavane kṣetre 'bhidheye. khañi prāpte vacanaṃ, pakṣe so 'pi bhavati. umābhaṅgayorapi dhānyatvam āśritam eva. tilānāṃ bhavanaṃ kṣetram tilyam, tailīnam. māṣyam, māṣīṇam. umyam, aumīnam. bhaṅgyam, bhāṅgīnam. aṇavyam, aṇavīnam.
Nyāsa2: vibhāṣā tilamāṣomābhaṅgāṇubhyaḥ. , 5.2.4 "khañi prāpte vacanam(), pakṣe so' See More
vibhāṣā tilamāṣomābhaṅgāṇubhyaḥ. , 5.2.4 "khañi prāpte vacanam(), pakṣe so'pi bhavati" iti. yuktaṃ yat? pakṣe tilamāṣāṇubhyaḥ khañ? bhavatīti; teṣāṃ dhānyatvāt(). umābhaṅgayostvadhānyatvāt? khañ? pākṣiko na yuktaḥ. yadeva hi "tilāśca me yavāśca me" ityādiṣu vedavākyeṣu paṭha()te tadeva dhānyam(). yāvādaya evu mantre paṭha()nte, nomābhaṅge. yadi tayorapi dhānyatvaṃ syāt? te api paṭha()yātām(), tato'vagamyate na tayordānyatvām, evañca na khañastābhyāṃ prāptirasti, yataḥ so'pi pakṣe syādityevāha--"umābhaṅgayoḥ" ityādi. śaṇasaptadaśamudgāni dhānyānīti smṛtiḥ. tatra śaṇādiṣu madhya umābhaṅge api dhānyatvena saṃkhyāyete iti tayordhānyatvamāśritameva. yastu punarvede tayorapāṭhaḥ; sa vaidikakarmaṇyanupayogāt(). ato na tatrāpāṭhādadhānyatvamityabhiprāyaḥ॥
Bālamanoramā1: vibhāṣā tisa. `tila, māṣa, umā, bhaṅga, aṇu-ebhyo dhānyaviseṣavācibhyaḥ
ṣaṣṭha\ Sū #1782 See More
vibhāṣā tisa. `tila, māṣa, umā, bhaṅga, aṇu-ebhyo dhānyaviseṣavācibhyaḥ
ṣaṣṭha\ufffdntebhyo yadvā syādityarthaḥ. `umābhaṅgau dhānyaviśeṣau' iti bhāṣyam.
`umā syādatasī kṣumā' ityamaraḥ. aṇavyamiti. aṇurdhānyaviśeṣaḥ. yati `orguṇaḥ'
`vānto yī'tyavādeśaḥ.
Bālamanoramā2: vibhāṣā tilamāṣomābhaṅgāṇubhyaḥ. 1782, 5.2.4 vibhāṣā tisa. "tila, māṣa, umā See More
vibhāṣā tilamāṣomābhaṅgāṇubhyaḥ. 1782, 5.2.4 vibhāṣā tisa. "tila, māṣa, umā, bhaṅga, aṇu-ebhyo dhānyaviseṣavācibhyaḥ ṣaṣṭha()ntebhyo yadvā syādityarthaḥ. "umābhaṅgau dhānyaviśeṣau" iti bhāṣyam. "umā syādatasī kṣumā" ityamaraḥ. aṇavyamiti. aṇurdhānyaviśeṣaḥ. yati "orguṇaḥ" "vānto yī"tyavādeśaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents