Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: इनच्पिटच्चिकचि च inacpiṭaccikaci ca
Individual Word Components: inacpiṭac cikaci (luptaprathamāntanirdeśaḥ) ca
Sūtra with anuvṛtti words: inacpiṭac cikaci (luptaprathamāntanirdeśaḥ) ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), nate (5.2.31), nāsikāyāḥ (5.2.31), saṃjñāyām (5.2.31), neḥ (5.2.32)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.120 (1ā ca tvāt)

Description:

The affixes ((inac)) and ((piṭac)) come after the word ((ni)) in the above sense of a hooked nose; and ((cik)) and ((ci)) are the substitutes of ((ni)) before those affixes respectively. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affixes 3.1.1] ináC and piṭáC are introduced [after 3.1.2 the nominal stem 4.1.1] represented by the preverb particle ní-° 32 [to denote a snub nose 31] and the substitutes cika- and ci- [respectively 1.3.10] replace it before these affixes. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.2.31, 5.2.32

Mahābhāṣya: With kind permission: Dr. George Cardona

1/16:inacpiṭackāḥ pratyayāḥ vaktavyāḥ cikacicik iti ete ca prakṛtyādeśāḥ vaktavyāḥ |
2/16:cikinaḥ |
3/16:cipiṭaḥ |
4/16:cikkaḥ |
5/16:klinnasya cilpil laḥ ca asya cakṣuṣī |*
See More


Kielhorn/Abhyankar (II,377.6-14) Rohatak (IV,115)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: neḥ ityeva, nate nāsikāyāḥ iti ca. niśabdān nāsikāyā nate 'bhidheye inac piṭacit   See More

Kāśikāvṛttī2: inac piṭac cika ci ca 5.2.33 neḥ ityeva, nate nāsikāyāḥ iti ca. niśabn si   See More

Nyāsa2: upādhibhyā tyakannāsannārūḍhayoḥ. , 5.2.33 "saṃjñādhikārācca"; iti. &qu   See More

Bālamanoramā1: inacpiṭac. inac piṭajiti samāmahādvandvātprathamaikavacanam. `cikaci' itya Sū #1811   See More

Bālamanoramā2: inacpiṭaccikaci ca 1811, 5.2.33 inacpiṭac. inac piṭajiti samāmahādvandtpratham   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions

5.2.1   dhānyānāṃ bhav...
5.2.2   vrīhiśālyorḍha...
5.2.3   yavayavakaṣaṣṭ...
5.2.4   vibhāṣā tilamā...
5.2.5   sarvacarmaṇaḥ ...
5.2.6   yathāmukhasaṃm...
5.2.7   tatsarvādeḥ pa...
5.2.8   āprapadaṃ prāp...
5.2.9   anupadasarvānn...
5.2.10  parovaraparamp...
5.2.11  avārapārātyant...
5.2.12  samāṃsamāṃ vij...
5.2.13  adyaśvīnā'vaṣṭ...
5.2.14  āgavīnaḥ
5.2.15  anugvalaṃgāmī
5.2.16  adhvano yatkha...
5.2.17  abhyamitrāccha...
5.2.18  goṣṭhāt‌ khañ ...
5.2.19  aśvasyaikāhaga...
5.2.20  śālīnakaupīne ...
5.2.21  vrātena jīvati
5.2.22  sāptapadīnaṃ s...
5.2.23  haiyaṃgavīnaṃ ...
5.2.24  tasya pākamūle...
5.2.25  pakṣāttiḥ
5.2.26  tena vittaścuñ...
5.2.27  vinañbhyāṃ nān...
5.2.28  veḥ śālacchaṅk...
5.2.29  samprodaśca ka...
5.2.30  avāt‌ kuṭāracc...
5.2.31  nate nāsikāyāḥ...
5.2.32  nerbiḍajbirīsa...
5.2.33  inacpiṭaccikac...
5.2.34  upādhibhyāṃ ty...
5.2.35  karmaṇi ghaṭo'...
5.2.36  tadasya saṃjāt...
5.2.37  pramāṇe dvayas...
5.2.38  puruṣahastibhy...
5.2.39  yadtadetebhyaḥ...
5.2.40  kimidaṃbhyāṃ v...
5.2.41  kimaḥ saṃkhyāp...
5.2.42  saṃkhyāyā avay...
5.2.43  dvitribhyāṃ ta...
5.2.44  ubhādudātto ni...
5.2.45  tadasminnadhik...
5.2.46  śadantaviṃśate...
5.2.47  saṃkhyāyā guṇa...
5.2.48  tasya pūraṇe ḍ...
5.2.49  nāntādasaṃkhyā...
5.2.50  thaṭ ca cchand...