Kāśikāvṛttī1: neḥ ityeva, nate nāsikāyāḥ iti ca. niśabdān nāsikāyā nate 'bhidheye inac
piṭacit See More
neḥ ityeva, nate nāsikāyāḥ iti ca. niśabdān nāsikāyā nate 'bhidheye inac
piṭacityetau pratyayau bhavataḥ, tatsaṃniyogena ca niśabdasya yathāsaṅkhyaṃ cika ci
ityetāvādeśau bhavataḥ. cikinaḥ, cipiṭaḥ. kakāraḥ pratyayo vaktavyaścik ca
prakṛtyādeśaḥ. cikkaḥ. tathā ca uktam inacpiṭackāścikacicikādeśāśca vaktavyāḥ
iti. klinnasya cilpillaśca asya cakṣuṣī. klinnasya cil pilityetāvādeśau
bhavataḥ laśca pratyayo 'sya cakṣuṣī ityetasminnarthe. klinne asya cakṣuṣī
cillaḥ, pillaḥ. culādeśo vaktavyaḥ. cullaḥ. asya ityanena nārthaḥ. cakṣuṣoreva
abhidhāne pratyaya iṣyate. klianne cakṣuṣī cille, pille culle. tadyogāt tu
puruṣas tathā ucyate.
Kāśikāvṛttī2: inac piṭac cika ci ca 5.2.33 neḥ ityeva, nate nāsikāyāḥ iti ca. niśabdān nāsikā See More
inac piṭac cika ci ca 5.2.33 neḥ ityeva, nate nāsikāyāḥ iti ca. niśabdān nāsikāyā nate 'bhidheye inac piṭacityetau pratyayau bhavataḥ, tatsaṃniyogena ca niśabdasya yathāsaṅkhyaṃ cika ci ityetāvādeśau bhavataḥ. cikinaḥ, cipiṭaḥ. kakāraḥ pratyayo vaktavyaścik ca prakṛtyādeśaḥ. cikkaḥ. tathā ca uktam inacpiṭackāścikacicikādeśāśca vaktavyāḥ iti. klinnasya cilpillaśca asya cakṣuṣī. klinnasya cil pilityetāvādeśau bhavataḥ laśca pratyayo 'sya cakṣuṣī ityetasminnarthe. klinne asya cakṣuṣī cillaḥ, pillaḥ. culādeśo vaktavyaḥ. cullaḥ. asya ityanena nārthaḥ. cakṣuṣoreva abhidhāne pratyaya iṣyate. klianne cakṣuṣī cille, pille culle. tadyogāt tu puruṣas tathā ucyate.
Nyāsa2: upādhibhyā tyakannāsannārūḍhayoḥ. , 5.2.33 "saṃjñādhikārācca" iti. &qu See More
upādhibhyā tyakannāsannārūḍhayoḥ. , 5.2.33 "saṃjñādhikārācca" iti. "nate nāsikāyāḥ" (5.2.31) ityādisūtrāt? saṃjñādhikārānuvṛtteḥ. "niyataviṣayam()" iti. parvataviṣayamevāsannārūḍhaṃ gṛhrate. tena vṛkṣasyāsannam(), plakṣasyārūḍhamityatara na bhavatīti bhāvaḥ. athopatyakā, adhityaketyatra "pratyayasthāt? kāt? pūrvasya" (7.3.44) ityanenettvaṃ kasmānna bhavati? ityata āha--"pratyayasthāt? kāt()" iti. yadyatrettvaṃ syāt? saṃjñārūpaṃ na sidhyet(); nopatyikādhityiketyevaṃrūpā saṃjñā. tasmāt? saṃjñādhikārādittvaṃ na bhavati॥
Bālamanoramā1: inacpiṭac. inac piṭajiti samāmahādvandvātprathamaikavacanam. `cikaci' itya Sū #1811 See More
inacpiṭac. inac piṭajiti samāmahādvandvātprathamaikavacanam. `cikaci' ityapi cika-
ci-ityanayoḥ samāhādvandvātprathamaikavacanam. prakṛteriti. nerityarthaḥ. tatra inaci
pare cika ityādeśaḥ. tatra akāra uccāraṇārthaḥ. piṭaci tu pare cītyādeśaḥ.
Bālamanoramā2: inacpiṭaccikaci ca 1811, 5.2.33 inacpiṭac. inac piṭajiti samāmahādvandvātpratham See More
inacpiṭaccikaci ca 1811, 5.2.33 inacpiṭac. inac piṭajiti samāmahādvandvātprathamaikavacanam. "cikaci" ityapi cika-ci-ityanayoḥ samāhādvandvātprathamaikavacanam. prakṛteriti. nerityarthaḥ. tatra inaci pare cika ityādeśaḥ. tatra akāra uccāraṇārthaḥ. piṭaci tu pare cītyādeśaḥ. kapratyayeti. uktaneḥ kapratyayaḥ, prakṛteḥ cikādeśaścetyarthaḥ. ayamapi kakārāntaḥ evādeśaḥ. cikinamiti. inaci pratyaye kṛte neścikādeśe rūpam. cipiṭamiti. piṭaci kṛte neścītyādeśe rūpam. cikkamiti. kapratyaye neścikādeśe rūpam. klinnasya cilpillaścāsya cakṣuṣī iti. vārtikamidam. cil piliti samāhāradvandvātprathamaikavacanam. klinne asya cakṣuṣī iti vigrahe klinnaśabdādasya cakṣuṣī ityarthe lapratyayaḥ, prakṛteścil pil etāvādeśau sta ityarthaḥ. klinne iti. netrā'.ñamayaprayuktajalaniṣyandavatīityarthaḥ. cilla pilla iti. klinnacakṣuṣka ityarthaḥ. culceti. uktaviṣaye klinnasya cul ādeśaśca lapratyayasaṃniyogena vaktavya ityarthaḥ. upādhibhyām. upa, adhi ābhyāṃ yathāsaṅkhyamāsannārūḍhayorvartamānābhyāṃ svārthe tyakanpratyayaḥ syādityarthaḥ. āsannaṃ=samīpam. ārūḍhamuccam. anuvartata iti. "nate nāsikāyāḥ" ityasmāditi bhāvaḥ. kasya samīpaṃ, kasyoccamityākāṅkṣāyāṃ saṃjñādhikārāt parvatasyeti labhyata ityabhipretyāha--parvatasyeti. upatyakā, adhityaketi. strītvaṃ lokāt. atra "pratyayasthā"diti ittvaṃ tu na, "tyakanaśce"tyukteḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents