Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: गोष्ठात्‌ खञ् भूतपूर्वे goṣṭhāt‌ khañ bhūtapūrve
Individual Word Components: goṣṭhāt khañ bhūtapūrve
Sūtra with anuvṛtti words: goṣṭhāt khañ bhūtapūrve pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), tat (5.2.7)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.120 (1ā ca tvāt)

Description:

The affix khañ (±/((īna))) comes after the word goshṭha in the sense of 'it formerly had been'. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] khaÑ is introduced [after 3.1.2 the nominal stem 4.1.1] goṣṭhá- `cow pen' [ending in 1.1.72] the first sUP triplet to denote `was formerly' (bhūta-pūrv-e). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini


Commentaries:

Kāśikāvṛttī1: gāvastiṣṭhantyasminiti goṣṭham. goṣṭhaśabdena sannihitagosamūho deśa ucyate. b   See More

Kāśikāvṛttī2: goṣṭhāt khañ bhūtapūrve 5.2.18 gāvastiṣṭhantyasminiti goṣṭham. goṣṭhaśabdena sa   See More

Nyāsa2: goṣṭhātkhañ? bhūtapūrve. , 5.2.18 "bhūtapūrvaṃ caraṭ()" (5.3.53) iti p   See More

Bālamanoramā1: goṣṭhātkhañ. būtapūrva iti prakṛtiviśeṣaṇam. bhūtapūrvārthavṛttergoṣṭhaśabdātsv Sū #1796   See More

Bālamanoramā2: goṣṭhātkhañbhūtapūrve 1796, 5.2.18 goṣṭhātkhañ. būtapūrva iti prakṛtiveṣaṇam.    See More

Tattvabodhinī1: goṣṭhātkhañ. gāvastiṣṭhantyasminniti ghoṣṭhaḥ. `ghañarthe kavidhānaṃ'mitya Sū #1385   See More

Tattvabodhinī2: goṣṭhātkhañbhūtapūrve 1385, 5.2.18 goṣṭhātkhañ. gāvastiṣṭhantyasminniti ghoṣṭhaḥ   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions

5.2.1   dhānyānāṃ bhav...
5.2.2   vrīhiśālyorḍha...
5.2.3   yavayavakaṣaṣṭ...
5.2.4   vibhāṣā tilamā...
5.2.5   sarvacarmaṇaḥ ...
5.2.6   yathāmukhasaṃm...
5.2.7   tatsarvādeḥ pa...
5.2.8   āprapadaṃ prāp...
5.2.9   anupadasarvānn...
5.2.10  parovaraparamp...
5.2.11  avārapārātyant...
5.2.12  samāṃsamāṃ vij...
5.2.13  adyaśvīnā'vaṣṭ...
5.2.14  āgavīnaḥ
5.2.15  anugvalaṃgāmī
5.2.16  adhvano yatkha...
5.2.17  abhyamitrāccha...
5.2.18  goṣṭhāt‌ khañ ...
5.2.19  aśvasyaikāhaga...
5.2.20  śālīnakaupīne ...
5.2.21  vrātena jīvati
5.2.22  sāptapadīnaṃ s...
5.2.23  haiyaṃgavīnaṃ ...
5.2.24  tasya pākamūle...
5.2.25  pakṣāttiḥ
5.2.26  tena vittaścuñ...
5.2.27  vinañbhyāṃ nān...
5.2.28  veḥ śālacchaṅk...
5.2.29  samprodaśca ka...
5.2.30  avāt‌ kuṭāracc...
5.2.31  nate nāsikāyāḥ...
5.2.32  nerbiḍajbirīsa...
5.2.33  inacpiṭaccikac...
5.2.34  upādhibhyāṃ ty...
5.2.35  karmaṇi ghaṭo'...
5.2.36  tadasya saṃjāt...
5.2.37  pramāṇe dvayas...
5.2.38  puruṣahastibhy...
5.2.39  yadtadetebhyaḥ...
5.2.40  kimidaṃbhyāṃ v...
5.2.41  kimaḥ saṃkhyāp...
5.2.42  saṃkhyāyā avay...
5.2.43  dvitribhyāṃ ta...
5.2.44  ubhādudātto ni...
5.2.45  tadasminnadhik...
5.2.46  śadantaviṃśate...
5.2.47  saṃkhyāyā guṇa...
5.2.48  tasya pūraṇe ḍ...
5.2.49  nāntādasaṃkhyā...
5.2.50  thaṭ ca cchand...