Kāśikāvṛttī1:
aham iti śabdāntaram ahaṅkāre vartate, śubham ityavyayaṃ śubhaparyāyaḥ, tābhyāṃ
See More
aham iti śabdāntaram ahaṅkāre vartate, śubham ityavyayaṃ śubhaparyāyaḥ, tābhyāṃ yusa
pratyayo bhavati matvarthe. sakāraḥ padasaṃjñārthaḥ. ahaṃyuḥ. ahaṅkāravānityarthaḥ.
śubhaṃyuḥ. kalyāṇavānityarthaḥ. iti śrījayādityaviracitāyāṃ kāśikāyāṃ vṛttau
pañcamādhyāyasya dvitīyaḥ pādaḥ. pañcamādhyāyasya tṛtīyaḥ pādaḥ.
Kāśikāvṛttī2:
ahaṃśubhamor yus 5.2.140 aham iti śabdāntaram ahaṅkāre vartate, śubham ityavyay
See More
ahaṃśubhamor yus 5.2.140 aham iti śabdāntaram ahaṅkāre vartate, śubham ityavyayaṃ śubhaparyāyaḥ, tābhyāṃ yusa pratyayo bhavati matvarthe. sakāraḥ padasaṃjñārthaḥ. ahaṃyuḥ. ahaṅkāravānityarthaḥ. śubhaṃyuḥ. kalyāṇavānityarthaḥ. iti śrījayādityaviracitāyāṃ kāśikāyāṃ vṛttau pañcamādhyāyasya dvitīyaḥ pādaḥ. pañcamādhyāyasya tṛtīyaḥ pādaḥ.
Nyāsa2:
ahaṃśubhamoryus?. , 5.2.139 "ahamiti śabdāntaram()" iti. asmadaḥ "
See More
ahaṃśubhamoryus?. , 5.2.139 "ahamiti śabdāntaram()" iti. asmadaḥ "tvāhau sau" 7.2.94 iti, tyadādyatve ca kṛte yacchabdarūpaṃ sampadyate, tasmādanya evāhamavyutpannaḥ śabdaḥ, na tu tadityevaṃ śabdānyatvaṃ darśayitvā'rthāntaraṃ darśayitumāha--"ahaṅkāre vatrtate" iti. "ahaṃyuḥ, śubhaṃyuḥ" iti. pūrvavadanusvāraparasavarṇau॥
iti śrībodhisattvadeśīyācāryaśrījinendrabuddhipādaviracitāyāṃ kāśikāvivaraṇapañcikāyāṃ pañcamādhyāyasya
dvitīyaḥ pādaḥ
* * *
atha pañcamo'dhyāyaḥ
tṛtīyaḥ pādaḥ
Laghusiddhāntakaumudī1:
Sū #1199
Laghusiddhāntakaumudī2:
ahaṃśubhamoryus 1199, 5.2.139 ahaṃyuḥ ahaṅkāravān. śubhaṃyustu śubhānvitaḥ॥
Bālamanoramā1:
ahaṃśubhamoryus. ahaṃyuḥ śubhaṃyurityatra sublukamāśaṅkyāha–ahamityādīti.
sittv Sū #481
See More
ahaṃśubhamoryus. ahaṃyuḥ śubhaṃyurityatra sublukamāśaṅkyāha–ahamityādīti.
sittvaṃ padatvārtham. tena padatvādanusvāre parasavarṇaḥ sidhyati.
Bālamanoramā2:
ahaṃśubhamoryus 1920, 5.2.139 ahaṃśubhamoryus. ahaṃyuḥ puṃstvamārṣam. vaṭibha it
See More
ahaṃśubhamoryus 1920, 5.2.139 ahaṃśubhamoryus. ahaṃyuḥ puṃstvamārṣam. vaṭibha iti. "vaṭa veṣṭane". vaṭanaṃ vaṭiḥ. so'syāstīti vigrahaḥ.
Tattvabodhinī1:
ahaṃyuḥ. śubhaṃyuriti. pūrvavadanusvāraparasavarṇai.\r\niti tattvabodhinyāṃ
mat Sū #414
See More
ahaṃyuḥ. śubhaṃyuriti. pūrvavadanusvāraparasavarṇai.\r\niti tattvabodhinyāṃ
matvarthīyāḥ.
Tattvabodhinī2:
ahaṃśubhamoryus 414, 5.2.139 ahaṃyuḥ. śubhaṃyuriti. pūrvavadanusvāraparasavarṇai
See More
ahaṃśubhamoryus 414, 5.2.139 ahaṃyuḥ. śubhaṃyuriti. pūrvavadanusvāraparasavarṇai.iti tattvabodhinyāṃ matvarthīyāḥ.atha nāmadhātuprakriyā.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents