Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अहंशुभमोर्युस् ahaṃśubhamoryus
Individual Word Components: ahaṃśubhamoḥ yus
Sūtra with anuvṛtti words: ahaṃśubhamoḥ yus pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), tat (5.2.94), asya (5.2.94), asti (5.2.94), asmin (5.2.94), iti (5.2.94), matup (5.2.94)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.120 (1ā ca tvāt)

Description:

The affix yus (((yu))) comes in the sense of matup, after the word aham 'I' and the indeclinable śubham 'good'. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] yúS is introduced [after 3.1.2 the nominal stems 4.1.1] ahám `I' and śubhám `good fortune, auspiciousness' [ending in 1.1.72 the first sUP triplet to denote `belonging to or being in this' 94]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.2.94, 5.2.96


Commentaries:

Kāśikāvṛttī1: aham iti śabdāntaram ahaṅkāre vartate, śubham ityavyayaṃ śubhaparyāyaḥ, bh   See More

Kāśikāvṛttī2: ahaṃśubhamor yus 5.2.140 aham iti śabdāntaram ahaṅkāre vartate, śubham ityavyay   See More

Nyāsa2: ahaṃśubhamoryus?. , 5.2.139 "ahamiti śabdāntaram()" iti. asmadaḥ &quot   See More

Laghusiddhāntakaumudī1: Sū #1199

Laghusiddhāntakaumudī2: ahaṃśubhamoryus 1199, 5.2.139 ahaṃyuḥ ahaṅkāravān. śubhaṃyustu śubhānvitaḥ

Bālamanoramā1: ahaṃśubhamoryus. ahaṃyuḥ śubhaṃyurityatra sublukamāśaṅkyāha–ahamityādīti. sittv Sū #481   See More

Bālamanoramā2: ahaṃśubhamoryus 1920, 5.2.139 ahaṃśubhamoryus. ahaṃyuḥ puṃstvamārṣam. vaṭibha it   See More

Tattvabodhinī1: ahaṃyuḥ. śubhaṃyuriti. pūrvavadanusvāraparasavarṇai.\r\niti tattvabodhinyāṃ mat Sū #414   See More

Tattvabodhinī2: ahaṃśubhamoryus 414, 5.2.139 ahaṃyuḥ. śubhaṃyuriti. pūrvavadanusvāraparasavarṇai   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions

5.2.1   dhānyānāṃ bhav...
5.2.2   vrīhiśālyorḍha...
5.2.3   yavayavakaṣaṣṭ...
5.2.4   vibhāṣā tilamā...
5.2.5   sarvacarmaṇaḥ ...
5.2.6   yathāmukhasaṃm...
5.2.7   tatsarvādeḥ pa...
5.2.8   āprapadaṃ prāp...
5.2.9   anupadasarvānn...
5.2.10  parovaraparamp...
5.2.11  avārapārātyant...
5.2.12  samāṃsamāṃ vij...
5.2.13  adyaśvīnā'vaṣṭ...
5.2.14  āgavīnaḥ
5.2.15  anugvalaṃgāmī
5.2.16  adhvano yatkha...
5.2.17  abhyamitrāccha...
5.2.18  goṣṭhāt‌ khañ ...
5.2.19  aśvasyaikāhaga...
5.2.20  śālīnakaupīne ...
5.2.21  vrātena jīvati
5.2.22  sāptapadīnaṃ s...
5.2.23  haiyaṃgavīnaṃ ...
5.2.24  tasya pākamūle...
5.2.25  pakṣāttiḥ
5.2.26  tena vittaścuñ...
5.2.27  vinañbhyāṃ nān...
5.2.28  veḥ śālacchaṅk...
5.2.29  samprodaśca ka...
5.2.30  avāt‌ kuṭāracc...
5.2.31  nate nāsikāyāḥ...
5.2.32  nerbiḍajbirīsa...
5.2.33  inacpiṭaccikac...
5.2.34  upādhibhyāṃ ty...
5.2.35  karmaṇi ghaṭo'...
5.2.36  tadasya saṃjāt...
5.2.37  pramāṇe dvayas...
5.2.38  puruṣahastibhy...
5.2.39  yadtadetebhyaḥ...
5.2.40  kimidaṃbhyāṃ v...
5.2.41  kimaḥ saṃkhyāp...
5.2.42  saṃkhyāyā avay...
5.2.43  dvitribhyāṃ ta...
5.2.44  ubhādudātto ni...
5.2.45  tadasminnadhik...
5.2.46  śadantaviṃśate...
5.2.47  saṃkhyāyā guṇa...
5.2.48  tasya pūraṇe ḍ...
5.2.49  nāntādasaṃkhyā...
5.2.50  thaṭ ca cchand...