Kāśikāvṛttī1: varṇaśabdātiniḥ pratyayo bhavati matvarthe samudāyena ced brahmacārī bhaṇyate.
b See More
varṇaśabdātiniḥ pratyayo bhavati matvarthe samudāyena ced brahmacārī bhaṇyate.
brahmacāri iti traivarṇiko 'bhipretaḥ. sa hi vidyāgrahaṇārtham upanīto brahama carati,
niyamam āsevate ityarthaḥ. varṇī, varṇinau, varṇinaḥ. brahmacāriṇi iti kim?
varṇavān. brāhmaṇādayastrayo varṇā varṇinaḥ ucyante.
Kāśikāvṛttī2: varṇād brāhmacāriṇi 5.2.134 varṇaśabdātiniḥ pratyayo bhavati matvarthe samudāye See More
varṇād brāhmacāriṇi 5.2.134 varṇaśabdātiniḥ pratyayo bhavati matvarthe samudāyena ced brahmacārī bhaṇyate. brahmacāri iti traivarṇiko 'bhipretaḥ. sa hi vidyāgrahaṇārtham upanīto brahama carati, niyamam āsevate ityarthaḥ. varṇī, varṇinau, varṇinaḥ. brahmacāriṇi iti kim? varṇavān. brāhmaṇādayastrayo varṇā varṇinaḥ ucyante.
Nyāsa2: varṇādrabrāhṛcāriṇi. , 5.2.133 "samudāyena cedbrāhṛcārī bhaṣyate" iti. See More
varṇādrabrāhṛcāriṇi. , 5.2.133 "samudāyena cedbrāhṛcārī bhaṣyate" iti. etena samudāyopādhitvaṃ brāhṛcāriṇo darśayati. vidyāgrahaṇārtha yadopanīyate tataḥ sevitavyo yo niyamaviśeṣastadbrāhṛā, taccarati brāhṛcārī, āvaśyake ṇiniḥ. tatra niyamaviśeṣacaraṇe brāāhṛṇādīnāmeva trayāṇāṃ varṇānāmadhikāraḥ, na śūdrasyetyāha--"brāhṛcārīti traivarṇiko'bhipretaḥ" iti. triṣu varṇeṣu bhavaḥ, tatrāntarbhūtatvāt? traivaṇikaḥ. kiṃ punaḥ kāraṇaṃ sa evābhipreta ityāha--"sa hi" ityādi॥
Bālamanoramā1: varṇādbrāhṛcāriṇi. varṇaśabdānmatvarthe inireva, samudāyena brāhṛcāriṇi
gamye i Sū #1914 See More
varṇādbrāhṛcāriṇi. varṇaśabdānmatvarthe inireva, samudāyena brāhṛcāriṇi
gamye ityarthaḥ. varṇīti. varṇaḥ=brāāhṛṇāditattadvarṇocitavasantādikāle upanayanam,
so'syāstīti vigrahaḥ.
Bālamanoramā2: varṇādbrāāhṛcāriṇi 1914, 5.2.133 varṇādbrāhṛcāriṇi. varṇaśabdānmatvarthe inireva See More
varṇādbrāāhṛcāriṇi 1914, 5.2.133 varṇādbrāhṛcāriṇi. varṇaśabdānmatvarthe inireva, samudāyena brāhṛcāriṇi gamye ityarthaḥ. varṇīti. varṇaḥ=brāāhṛṇāditattadvarṇocitavasantādikāle upanayanam, so'syāstīti vigrahaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents