Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वर्णाद्ब्रह्मचारिणि varṇādbrahmacāriṇi
Individual Word Components: varṇāt brahmacāriṇi
Sūtra with anuvṛtti words: varṇāt brahmacāriṇi pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), tat (5.2.94), asya (5.2.94), asti (5.2.94), asmin (5.2.94), iti (5.2.94), matup (5.2.94), iniḥ (5.2.128)
Type of Rule: niyama
Preceding adhikāra rule:5.1.120 (1ā ca tvāt)

Description:

The affix ini comes in the sense of matup, after the word varṇa, when the word so formed means a Brahmachârin. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1 íni̱ 128 is introduced after 3.1.2 the nominal stem 4.1.1] várṇa- `caste' [ending in 1.1.72 the first sUP triplet to denote `belonging to or being in this' 94] to designate a student of the Veda (brah-ma-cār-íṇ-i). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.2.94, 5.2.96, 5.2.128


Commentaries:

Kāśikāvṛttī1: varṇaśabdātiniḥ pratyayo bhavati matvarthe samudāyena ced brahmacārī bhaṇyate. b   See More

Kāśikāvṛttī2: varṇād brāhmacāriṇi 5.2.134 varṇaśabdātiniḥ pratyayo bhavati matvarthe samuye   See More

Nyāsa2: varṇādrabrāhṛcāriṇi. , 5.2.133 "samudāyena cedbrāhṛcārī bhaṣyate" iti.   See More

Bālamanoramā1: varṇādbrāhṛcāriṇi. varṇaśabdānmatvarthe inireva, samudāyena brāhṛcāriṇi gamye i Sū #1914   See More

Bālamanoramā2: varṇādbrāāhṛcāriṇi 1914, 5.2.133 varṇādbrāhṛcāriṇi. varṇaśabdānmatvarthe inireva   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions

5.2.1   dhānyānāṃ bhav...
5.2.2   vrīhiśālyorḍha...
5.2.3   yavayavakaṣaṣṭ...
5.2.4   vibhāṣā tilamā...
5.2.5   sarvacarmaṇaḥ ...
5.2.6   yathāmukhasaṃm...
5.2.7   tatsarvādeḥ pa...
5.2.8   āprapadaṃ prāp...
5.2.9   anupadasarvānn...
5.2.10  parovaraparamp...
5.2.11  avārapārātyant...
5.2.12  samāṃsamāṃ vij...
5.2.13  adyaśvīnā'vaṣṭ...
5.2.14  āgavīnaḥ
5.2.15  anugvalaṃgāmī
5.2.16  adhvano yatkha...
5.2.17  abhyamitrāccha...
5.2.18  goṣṭhāt‌ khañ ...
5.2.19  aśvasyaikāhaga...
5.2.20  śālīnakaupīne ...
5.2.21  vrātena jīvati
5.2.22  sāptapadīnaṃ s...
5.2.23  haiyaṃgavīnaṃ ...
5.2.24  tasya pākamūle...
5.2.25  pakṣāttiḥ
5.2.26  tena vittaścuñ...
5.2.27  vinañbhyāṃ nān...
5.2.28  veḥ śālacchaṅk...
5.2.29  samprodaśca ka...
5.2.30  avāt‌ kuṭāracc...
5.2.31  nate nāsikāyāḥ...
5.2.32  nerbiḍajbirīsa...
5.2.33  inacpiṭaccikac...
5.2.34  upādhibhyāṃ ty...
5.2.35  karmaṇi ghaṭo'...
5.2.36  tadasya saṃjāt...
5.2.37  pramāṇe dvayas...
5.2.38  puruṣahastibhy...
5.2.39  yadtadetebhyaḥ...
5.2.40  kimidaṃbhyāṃ v...
5.2.41  kimaḥ saṃkhyāp...
5.2.42  saṃkhyāyā avay...
5.2.43  dvitribhyāṃ ta...
5.2.44  ubhādudātto ni...
5.2.45  tadasminnadhik...
5.2.46  śadantaviṃśate...
5.2.47  saṃkhyāyā guṇa...
5.2.48  tasya pūraṇe ḍ...
5.2.49  nāntādasaṃkhyā...
5.2.50  thaṭ ca cchand...