Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: सुखादिभ्यश्च sukhādibhyaśca
Individual Word Components: sukhādibhyaḥ ca
Sūtra with anuvṛtti words: sukhādibhyaḥ ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), tat (5.2.94), asya (5.2.94), asti (5.2.94), asmin (5.2.94), iti (5.2.94), matup (5.2.94), iniḥ (5.2.128)
Type of Rule: niyama
Preceding adhikāra rule:5.1.120 (1ā ca tvāt)

Description:

The affix ini comes (to the exclusion of other affixes) in the sense of matup, after the words sukha &c. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1 íni̱ 128 is introduced] also (ca) [after 3.1.2 the class of nominal stems 4.1.1] beginning with sukhá- `happiness' [ending in 1.1.72 the first sUP triplet to denote `belonging to or being in this' 94]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.2.94, 5.2.96, 5.2.128


Commentaries:

Kāśikāvṛttī1: sukha ityevam ādibhyaḥ prātipadikebhyaḥ iniḥ pratyayo niyamyate matvarthe. suhī.   See More

Kāśikāvṛttī2: sukhā'dibhyaś ca 5.2.131 sukha ityevam ādibhyaḥ prātipadikebhyaḥ iniḥ pratyayo    See More

Nyāsa2: sukhādibhyaśca. , 5.2.130 "inipratyayo niyamyate" iti. pūrvavanniyamo    See More

Bālamanoramā1: sukhādibhyaśca. inirmatvarthe iti. inireva, natu ṭhanityarthaḥ. mālā kṣepe iti. Sū #1911   See More

Bālamanoramā2: sukhādibhyaśca 1911, 5.2.130 sukhādibhyaśca. inirmatvarthe iti. inireva, natu ṭh   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions

5.2.1   dhānyānāṃ bhav...
5.2.2   vrīhiśālyorḍha...
5.2.3   yavayavakaṣaṣṭ...
5.2.4   vibhāṣā tilamā...
5.2.5   sarvacarmaṇaḥ ...
5.2.6   yathāmukhasaṃm...
5.2.7   tatsarvādeḥ pa...
5.2.8   āprapadaṃ prāp...
5.2.9   anupadasarvānn...
5.2.10  parovaraparamp...
5.2.11  avārapārātyant...
5.2.12  samāṃsamāṃ vij...
5.2.13  adyaśvīnā'vaṣṭ...
5.2.14  āgavīnaḥ
5.2.15  anugvalaṃgāmī
5.2.16  adhvano yatkha...
5.2.17  abhyamitrāccha...
5.2.18  goṣṭhāt‌ khañ ...
5.2.19  aśvasyaikāhaga...
5.2.20  śālīnakaupīne ...
5.2.21  vrātena jīvati
5.2.22  sāptapadīnaṃ s...
5.2.23  haiyaṃgavīnaṃ ...
5.2.24  tasya pākamūle...
5.2.25  pakṣāttiḥ
5.2.26  tena vittaścuñ...
5.2.27  vinañbhyāṃ nān...
5.2.28  veḥ śālacchaṅk...
5.2.29  samprodaśca ka...
5.2.30  avāt‌ kuṭāracc...
5.2.31  nate nāsikāyāḥ...
5.2.32  nerbiḍajbirīsa...
5.2.33  inacpiṭaccikac...
5.2.34  upādhibhyāṃ ty...
5.2.35  karmaṇi ghaṭo'...
5.2.36  tadasya saṃjāt...
5.2.37  pramāṇe dvayas...
5.2.38  puruṣahastibhy...
5.2.39  yadtadetebhyaḥ...
5.2.40  kimidaṃbhyāṃ v...
5.2.41  kimaḥ saṃkhyāp...
5.2.42  saṃkhyāyā avay...
5.2.43  dvitribhyāṃ ta...
5.2.44  ubhādudātto ni...
5.2.45  tadasminnadhik...
5.2.46  śadantaviṃśate...
5.2.47  saṃkhyāyā guṇa...
5.2.48  tasya pūraṇe ḍ...
5.2.49  nāntādasaṃkhyā...
5.2.50  thaṭ ca cchand...