Kāśikāvṛttī1: vātātisāraśabdābhyāṃ iniḥ pratyayo bhavati, tatsaṃniyogena ca tayoḥ kugāgamo bha See More
vātātisāraśabdābhyāṃ iniḥ pratyayo bhavati, tatsaṃniyogena ca tayoḥ kugāgamo bhavati.
vātātisārayorupatāpatvāt pūrveṇa eva siddhe pratyaye kugartham eva idaṃ vacanam.
vātakī. atisārakī. piśācāc ca iti vaktavyam. piśācakī vaiśravaṇaḥ. roge ca ayam
iṣyate. iha na bhavati, vātavatī guhā.
Kāśikāvṛttī2: vātātisārābhyāṃ kuk ca 5.2.129 vātātisāraśabdābhyāṃ iniḥ pratyayo bhavati, tats See More
vātātisārābhyāṃ kuk ca 5.2.129 vātātisāraśabdābhyāṃ iniḥ pratyayo bhavati, tatsaṃniyogena ca tayoḥ kugāgamo bhavati. vātātisārayorupatāpatvāt pūrveṇa eva siddhe pratyaye kugartham eva idaṃ vacanam. vātakī. atisārakī. piśācāc ca iti vaktavyam. piśācakī vaiśravaṇaḥ. roge ca ayam iṣyate. iha na bhavati, vātavatī guhā.
Nyāsa2: vātātisārābhyāṃ kuk? ca. , 5.2.128 "vātātisārābhyām()" iti. yadyapi pa See More
vātātisārābhyāṃ kuk? ca. , 5.2.128 "vātātisārābhyām()" iti. yadyapi pañcamī, tathāpyarthādvibhaktivipariṇāmo bhavati. āgamasambandhe ṣaṣṭhībhāvena vipariṇamyate. ata evāha--"tasyanniyogena ca tayoḥ kugāgamaḥ" iti. atha pratyayasyaivāgamaḥ kasmānna bhavati? kugāgamavatā pratyayenārthaṃsyānabhidhānāt(). svarūpaṃ na sidhyatīti ca.
"piśācācceti vaktavyam()" iti. piśācaśabdādinipratyayo bhavatītyetadartharūpaṃ vyākhyeyamityarthaḥ. tatredaṃ vyākhyānam()--"bahulaṃ chandasi" 5.2.121 ityato bahulagrahaṇamanuvatrtate, tena piśācaśabdādapi bhaviṣyati॥
Bālamanoramā1: vātātīsārābhyāṃ. cādiniriti. vāta, atīsāra ābhyāṃ matvarthe iniḥ syāt
prakṛteḥ Sū #1909 See More
vātātīsārābhyāṃ. cādiniriti. vāta, atīsāra ābhyāṃ matvarthe iniḥ syāt
prakṛteḥ kuk cetyarthaḥ. kuki kakāra it. ukāra uccāraṇārthaḥ. kittvādantāvayavaḥ.
vātakīti. vātarogavānityarthaḥ. athīsārakīti. atīsārarogavānityarthaḥ.
cāyamiti. vyākhyānāditi bhāvaḥ. roga evetyarthaḥ. vātavatī guheti. atra
rogasyā'pratīterinikukau neti bhāvaḥ.
piśācādiniḥ prakṛteḥ kukcetyarthaḥ.
Bālamanoramā2: vātātīsārābhyāṃ kuk ca 1909, 5.2.128 vātātīsārābhyāṃ. cādiniriti. vāta, atīsāra See More
vātātīsārābhyāṃ kuk ca 1909, 5.2.128 vātātīsārābhyāṃ. cādiniriti. vāta, atīsāra ābhyāṃ matvarthe iniḥ syāt prakṛteḥ kuk cetyarthaḥ. kuki kakāra it. ukāra uccāraṇārthaḥ. kittvādantāvayavaḥ. vātakīti. vātarogavānityarthaḥ. athīsārakīti. atīsārarogavānityarthaḥ.roge cāyamiti. vyākhyānāditi bhāvaḥ. roga evetyarthaḥ. vātavatī guheti. atra rogasyā'pratīterinikukau neti bhāvaḥ. piśācācceti. vārtikamidam. piśācādiniḥ prakṛteḥ kukcetyarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents