Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वातातिसाराभ्यां कुक् च vātātisārābhyāṃ kuk ca
Individual Word Components: vātātisārābhyām kuk ca
Sūtra with anuvṛtti words: vātātisārābhyām kuk ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), tat (5.2.94), asya (5.2.94), asti (5.2.94), asmin (5.2.94), iti (5.2.94), matup (5.2.94), iniḥ (5.2.128)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.120 (1ā ca tvāt)

Description:

The augment kuk (((k))) comes before ((ini)), after the words vâta and atisâra. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1 íni̱ 128 is introduced after 3.1.2 the nominal stems 4.1.1] vā-tá- `flatulence' and atī-sār-á- `diarrhea' [ending in 1.1.72 the first sUP triplet to denote `belonging to or being in this 94] and (ca) final increment ku̱K is inserted after them (before the affix). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.2.94, 5.2.96, 5.2.128

Mahābhāṣya: With kind permission: Dr. George Cardona

1/2:piśācāt ca iti vaktavyam |
2/2:piśācakī vaiśravaṇaḥ |
Kielhorn/Abhyankar (II,400.16) Rohatak (IV,174)


Commentaries:

Kāśikāvṛttī1: vātātisāraśabdābhyāṃ iniḥ pratyayo bhavati, tatsaṃniyogena ca tayoḥ kugamo bha   See More

Kāśikāvṛttī2: vātātisārābhyāṃ kuk ca 5.2.129 vātātisāraśabdābhyāṃ iniḥ pratyayo bhavati, tats   See More

Nyāsa2: vātātisārābhyāṃ kuk? ca. , 5.2.128 "vātātisārābhyām()" iti. yadyapi pa   See More

Bālamanoramā1: vātātīsārābhyāṃ. cādiniriti. vāta, atīsāra ābhyāṃ matvarthe iniḥ syāt prakṛte Sū #1909   See More

Bālamanoramā2: vātātīsārābhyāṃ kuk ca 1909, 5.2.128 vātātīsārābhyāṃ. cādiniriti. vāta, atīsāra    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions

5.2.1   dhānyānāṃ bhav...
5.2.2   vrīhiśālyorḍha...
5.2.3   yavayavakaṣaṣṭ...
5.2.4   vibhāṣā tilamā...
5.2.5   sarvacarmaṇaḥ ...
5.2.6   yathāmukhasaṃm...
5.2.7   tatsarvādeḥ pa...
5.2.8   āprapadaṃ prāp...
5.2.9   anupadasarvānn...
5.2.10  parovaraparamp...
5.2.11  avārapārātyant...
5.2.12  samāṃsamāṃ vij...
5.2.13  adyaśvīnā'vaṣṭ...
5.2.14  āgavīnaḥ
5.2.15  anugvalaṃgāmī
5.2.16  adhvano yatkha...
5.2.17  abhyamitrāccha...
5.2.18  goṣṭhāt‌ khañ ...
5.2.19  aśvasyaikāhaga...
5.2.20  śālīnakaupīne ...
5.2.21  vrātena jīvati
5.2.22  sāptapadīnaṃ s...
5.2.23  haiyaṃgavīnaṃ ...
5.2.24  tasya pākamūle...
5.2.25  pakṣāttiḥ
5.2.26  tena vittaścuñ...
5.2.27  vinañbhyāṃ nān...
5.2.28  veḥ śālacchaṅk...
5.2.29  samprodaśca ka...
5.2.30  avāt‌ kuṭāracc...
5.2.31  nate nāsikāyāḥ...
5.2.32  nerbiḍajbirīsa...
5.2.33  inacpiṭaccikac...
5.2.34  upādhibhyāṃ ty...
5.2.35  karmaṇi ghaṭo'...
5.2.36  tadasya saṃjāt...
5.2.37  pramāṇe dvayas...
5.2.38  puruṣahastibhy...
5.2.39  yadtadetebhyaḥ...
5.2.40  kimidaṃbhyāṃ v...
5.2.41  kimaḥ saṃkhyāp...
5.2.42  saṃkhyāyā avay...
5.2.43  dvitribhyāṃ ta...
5.2.44  ubhādudātto ni...
5.2.45  tadasminnadhik...
5.2.46  śadantaviṃśate...
5.2.47  saṃkhyāyā guṇa...
5.2.48  tasya pūraṇe ḍ...
5.2.49  nāntādasaṃkhyā...
5.2.50  thaṭ ca cchand...