Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: आलजाटचौ बहुभाषिणि ālajāṭacau bahubhāṣiṇi
Individual Word Components: ālajāṭacau bahubhāṣiṇi
Sūtra with anuvṛtti words: ālajāṭacau bahubhāṣiṇi pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), tat (5.2.94), asya (5.2.94), asti (5.2.94), asmin (5.2.94), iti (5.2.94), matup (5.2.94), vācaḥ (5.2.124)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.120 (1ā ca tvāt)

Description:

The affixes âlach (((āla))) and âtach (((āṭa))) come in the sense of matup, after vâch, the word denoting 'a talkative'. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affixes 3.1.1] āláC and āṭáC are introduced [after 3.1.2 the nominal stem 4.1.1 vāc 124 ending in 1.1.72 the first sUP triplet to denote `belonging to or being in this' 94] to signify a garrulous person. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.2.94, 5.2.96, 5.2.124

Mahābhāṣya: With kind permission: Dr. George Cardona

1/5:kutsite iti vaktavyam |
2/5:yaḥ hi samyak bahu bhāṣate vāgmī iti eva saḥ bhavati |
3/5:tat tarhi vaktavyam |
4/5:na vaktavyam |
5/5:nānāyogakaraṇasāmarthyāt na bhaviṣyati |
See More


Kielhorn/Abhyankar (II,400.10-11) Rohatak (IV,173)


Commentaries:

Kāśikāvṛttī1: vācśabdāt prathamāsamarthādālacāṭacityetau pratyayau bhavato matvarthe bahubṣi   See More

Kāśikāvṛttī2: ālajāṭacau bahubhāṣiṇi 5.2.125 vācśabdāt prathamāsamarthādālacāṭacityetau praty   See More

Nyāsa2: ālajāṭacau bahubhāṣiṇi. , 5.2.124 "kutsite" iti. vaktavyaśabdastu vyāk   See More

Bālamanoramā1: ālajāṭacau. vācśabdāt–ālac, āṭac etau matvarthe bahubhāṣiṇītyarthaḥ. gmino'pa Sū #1905   See More

Bālamanoramā2: ālajāṭacau bahubhāṣiṇi 1905, 5.2.124 ālajāṭacau. vācśabdāt--ālac, āṭac etau matv   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions

5.2.1   dhānyānāṃ bhav...
5.2.2   vrīhiśālyorḍha...
5.2.3   yavayavakaṣaṣṭ...
5.2.4   vibhāṣā tilamā...
5.2.5   sarvacarmaṇaḥ ...
5.2.6   yathāmukhasaṃm...
5.2.7   tatsarvādeḥ pa...
5.2.8   āprapadaṃ prāp...
5.2.9   anupadasarvānn...
5.2.10  parovaraparamp...
5.2.11  avārapārātyant...
5.2.12  samāṃsamāṃ vij...
5.2.13  adyaśvīnā'vaṣṭ...
5.2.14  āgavīnaḥ
5.2.15  anugvalaṃgāmī
5.2.16  adhvano yatkha...
5.2.17  abhyamitrāccha...
5.2.18  goṣṭhāt‌ khañ ...
5.2.19  aśvasyaikāhaga...
5.2.20  śālīnakaupīne ...
5.2.21  vrātena jīvati
5.2.22  sāptapadīnaṃ s...
5.2.23  haiyaṃgavīnaṃ ...
5.2.24  tasya pākamūle...
5.2.25  pakṣāttiḥ
5.2.26  tena vittaścuñ...
5.2.27  vinañbhyāṃ nān...
5.2.28  veḥ śālacchaṅk...
5.2.29  samprodaśca ka...
5.2.30  avāt‌ kuṭāracc...
5.2.31  nate nāsikāyāḥ...
5.2.32  nerbiḍajbirīsa...
5.2.33  inacpiṭaccikac...
5.2.34  upādhibhyāṃ ty...
5.2.35  karmaṇi ghaṭo'...
5.2.36  tadasya saṃjāt...
5.2.37  pramāṇe dvayas...
5.2.38  puruṣahastibhy...
5.2.39  yadtadetebhyaḥ...
5.2.40  kimidaṃbhyāṃ v...
5.2.41  kimaḥ saṃkhyāp...
5.2.42  saṃkhyāyā avay...
5.2.43  dvitribhyāṃ ta...
5.2.44  ubhādudātto ni...
5.2.45  tadasminnadhik...
5.2.46  śadantaviṃśate...
5.2.47  saṃkhyāyā guṇa...
5.2.48  tasya pūraṇe ḍ...
5.2.49  nāntādasaṃkhyā...
5.2.50  thaṭ ca cchand...