Kāśikāvṛttī1:
vācśabdāt prathamāsamarthādālacāṭacityetau pratyayau bhavato matvarthe bahubhāṣi
See More
vācśabdāt prathamāsamarthādālacāṭacityetau pratyayau bhavato matvarthe bahubhāṣiṇi
abhidheye. gminerapavādaḥ. vācālaḥ. vācāṭaḥ. kutsita iti vaktavyam. yo hi samyag bahu
bhāṣate vāgmītyeva sa bhavati.
Kāśikāvṛttī2:
ālajāṭacau bahubhāṣiṇi 5.2.125 vācśabdāt prathamāsamarthādālacāṭacityetau praty
See More
ālajāṭacau bahubhāṣiṇi 5.2.125 vācśabdāt prathamāsamarthādālacāṭacityetau pratyayau bhavato matvarthe bahubhāṣiṇi abhidheye. gminerapavādaḥ. vācālaḥ. vācāṭaḥ. kutsita iti vaktavyam. yo hi samyag bahu bhāṣate vāgmītyeva sa bhavati.
Nyāsa2:
ālajāṭacau bahubhāṣiṇi. , 5.2.124 "kutsite" iti. vaktavyaśabdastu vyāk
See More
ālajāṭacau bahubhāṣiṇi. , 5.2.124 "kutsite" iti. vaktavyaśabdastu vyākhyāne vatrtata ityabhiprāyaḥ. "vaktavyam()" iti. kutsitaṃ yo bahubhāṣate tatrālajāṭacau bhavata ityetadartharūpaṃ vyākhyeyamityarthaḥ. vyākhyānaṃ pūrvasūtra eva kṛtam()॥
Bālamanoramā1:
ālajāṭacau. vācśabdāt–ālac, āṭac etau matvarthe bahubhāṣiṇītyarthaḥ.
gmino'pavā Sū #1905
See More
ālajāṭacau. vācśabdāt–ālac, āṭac etau matvarthe bahubhāṣiṇītyarthaḥ.
gmino'pavādaḥ. yastu samyagiti. naca abahu akutsitaṃ ca yo vadati tatrāpi vāggmīti
kuto na bhavatīti vācyaṃ, `yo hi samyagbahu bhāṣate vāggamītyeva sa bhavatī'ti bhāṣyabalena
pūrvasūtrasya samyagbahubhāṣiṇyeva pravṛtterabhyupagamāditi bhāvaḥ.
Bālamanoramā2:
ālajāṭacau bahubhāṣiṇi 1905, 5.2.124 ālajāṭacau. vācśabdāt--ālac, āṭac etau matv
See More
ālajāṭacau bahubhāṣiṇi 1905, 5.2.124 ālajāṭacau. vācśabdāt--ālac, āṭac etau matvarthe bahubhāṣiṇītyarthaḥ. gmino'pavādaḥ. yastu samyagiti. naca abahu akutsitaṃ ca yo vadati tatrāpi vāggmīti kuto na bhavatīti vācyaṃ, "yo hi samyagbahu bhāṣate vāggamītyeva sa bhavatī"ti bhāṣyabalena pūrvasūtrasya samyagbahubhāṣiṇyeva pravṛtterabhyupagamāditi bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents