Kāśikāvṛttī1:
ṣaṣṭikaśabdo nipātyate. bahuvacanam atantram. ṣaṣṭirātraśabdāt tṛtīyāsamarthāt k
See More
ṣaṣṭikaśabdo nipātyate. bahuvacanam atantram. ṣaṣṭirātraśabdāt tṛtīyāsamarthāt kan
pratyayo nipātyate pacyante ityetasminnarthe, rātriśabdasya ca lopaḥ.
ṣaṣṭirātreṇa pacyante ṣaṣṭikāḥ. saṃjñā eṣā dhānyaciśeṣasya. tena
mudgādiṣvatiprasaṅgo na bhavati.
Kāśikāvṛttī2:
ṣaṣṭikāḥ ṣaṣṭirātreṇa pacyante 5.1.90 ṣaṣṭikaśabdo nipātyate. bahuvacanam atant
See More
ṣaṣṭikāḥ ṣaṣṭirātreṇa pacyante 5.1.90 ṣaṣṭikaśabdo nipātyate. bahuvacanam atantram. ṣaṣṭirātraśabdāt tṛtīyāsamarthāt kan pratyayo nipātyate pacyante ityetasminnarthe, rātriśabdasya ca lopaḥ. ṣaṣṭirātreṇa pacyante ṣaṣṭikāḥ. saṃjñā eṣā dhānyaciśeṣasya. tena mudgādiṣvatiprasaṅgo na bhavati.
Nyāsa2:
ṣaṣṭikāḥ ṣaṣṭirātreṇa pacyante. , 5.1.89 "bahuvacavāntasya nirdeśādbahuvaca
See More
ṣaṣṭikāḥ ṣaṣṭirātreṇa pacyante. , 5.1.89 "bahuvacavāntasya nirdeśādbahuvacana eva ṣaṣṭikaśabdasya sādhutvam(), nānyatra" iti yaścodayet(), taṃ pratyāha--"bahuvacanamatantram()" iti. apradhānamityacarthaḥ. apradhānatvaṃ tu tasya nāntarīyakatvāt(). avaśyaṃ hi yena kenacidvacanena nirdeśaḥ katrtavyaḥ. yadyevam(), ekavacanena nirdeśaḥ kasmānna kṛtaḥ, evaṃ hi laghurbhavati? satyam(); vaicitryārthaṃ bahuvacanena kṛtaḥ. yadi "ṣaṣṭirātreṇa pacyante" ityasminnayaṃ etannipātanaṃ, mudgādiṣvatiprasaṅgaḥ, te'pi hi ṣaṣṭirātreṇapacyante? ityata āha--"saṃjñaiṣā" ityātadi. dhānyaviśeṣa eva hiṃ ṣaṣṭikaśabdaḥ saṃjñātvena rūḍhaḥ. tenābhidhānāmmudgādiṣvatiprasaṅgo na bhavati॥
Bālamanoramā1:
ṣaṣṭikāḥ. tṛtīyāntāditi. `ṣaṣṭirātraśabdā'diti śeṣaḥ. Sū #1733
Bālamanoramā2:
ṣaṣṭikāḥ ṣaṣṭirātreṇa pacyante 1733, 5.1.89 ṣaṣṭikāḥ. tṛtīyāntāditi. "ṣaṣṭi
See More
ṣaṣṭikāḥ ṣaṣṭirātreṇa pacyante 1733, 5.1.89 ṣaṣṭikāḥ. tṛtīyāntāditi. "ṣaṣṭirātraśabdā"diti śeṣaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents