Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: षष्टिकाः षष्टिरात्रेण पच्यन्ते ṣaṣṭikāḥ ṣaṣṭirātreṇa pacyante
Individual Word Components: ṣaṣṭikāḥ ṣaṣṭirātreṇa pacyante (kriyāpadam)
Sūtra with anuvṛtti words: ṣaṣṭikāḥ ṣaṣṭirātreṇa pacyante (kriyāpadam) pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), ṭhañ (5.1.18), kālāt (5.1.78)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.78 (1kālāt)

Description:

The anomalously formed word shashṭikâḥ has the meaning of "what are matured in six nights". Source: Aṣṭādhyāyī 2.0

The expression ṣáṣṭi-ka- is introduced to denote the sense of `ripened in sixty nights' (ṣaṣṭi-rātr-éṇa pac-y-ánte). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.1.18, 5.1.78

Mahābhāṣya: With kind permission: Dr. George Cardona

1/7:ṣaṣṭike sañjñāgrahaṇam |*
2/7:ṣaṣṭike sañjñāgrahaṇam kartavyam |
3/7:mudgāḥ api hi ṣaṣṭirātreṇe pacyante |
4/7:tatra mā bhūt iti |
5/7:uktam vā |*
See More


Kielhorn/Abhyankar (II,360.2-6) Rohatak (IV,62)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ṣaṣṭikaśabdo nipātyate. bahuvacanam atantram. ṣaṣṭirātraśabdāt tṛtīyāsamarthāt k   See More

Kāśikāvṛttī2: ṣaṣṭikāḥ ṣaṣṭirātreṇa pacyante 5.1.90 ṣaṣṭikaśabdo nipātyate. bahuvacanam atant   See More

Nyāsa2: ṣaṣṭikāḥ ṣaṣṭirātreṇa pacyante. , 5.1.89 "bahuvacavāntasya nirdeśādbahuvaca   See More

Bālamanoramā1: ṣaṣṭikāḥ. tṛtīyāntāditi. `ṣaṣṭirātraśabdā'diti śeṣaḥ. Sū #1733

Bālamanoramā2: ṣaṣṭikāḥ ṣaṣṭirātreṇa pacyante 1733, 5.1.89 ṣaṣṭikāḥ. tṛtīyāntāditi. "ṣaṣṭi   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions