Kāśikāvṛttī1: ātman viśvajana ityetābhyāṃ bhogottarapadāc ca prātipadikāt khaḥ pratyayo bhavat See More
ātman viśvajana ityetābhyāṃ bhogottarapadāc ca prātipadikāt khaḥ pratyayo bhavati
tasmai hitam ityetasmin viṣaye. chasya apavādaḥ. ātmanniti nalopo na kṛtaḥ
prakṛtiparimāṇajñāpanārtham. tena uttarapadagrahaṇam bhogaśabdena eva sambadhyate, na tu
pratyekam. ātmane hitam ātmanīnam. ātmādhvānau khe 6-4-169 iti prakṛtibhāvaḥ.
viśvajanebhyo hitam viśvajanīnam. karmadhārayādeva iṣyate. ṣaṣṭhīsamāsād bahuvrīheśca
cha eva bhavati. viśvajanāya hitam viśvajanīyam. pañcajanādupasaṅkhyānam. pañcajanāc ca khaḥ.
atra api karmadhārayādiṣyate. pañcajanīnam. anyatra pañcajanīyam. sarvajānāṭ ṭhañ khaśca.
sārvajanikam, sarvajanīnam. atra api karmadhārayādeva. sarvajanīyam anyatra.
mahājanānnityaṃ ṭhañ vaktavyaḥ. mahājanāya hitam māhājanikam. tatpuruṣādeva.
bahuvrīhes tu cha eva bhavati. mahājanīyam. bhogottarapadāt khalvapi mātṛbhogīṇaḥ.
pitṛbhogīṇaḥ. bhogaśabdaḥ śarīravācī. kevalebhyo mātrādibhyaḥ cha eva bhavati. mātrīyam.
pitiriyam. rājācāryābhyāṃ tu nityam. bhogottarapadābhyam eva khaḥ pratyayaḥ iṣyate,
na kevalābhyām. rājabhogīnaḥ. ācāryādaṇatvaṃ ca. ācāryabhogīnaḥ. kevalābhyāṃ vākyam eva
bhavati, rājñe hitam, ācāryāya hitam iti.
Kāśikāvṛttī2: ātmanviśvajanabhogauttarapadāt khaḥ 5.1.9 ātman viśvajana ityetābhyāṃ bhogottar See More
ātmanviśvajanabhogauttarapadāt khaḥ 5.1.9 ātman viśvajana ityetābhyāṃ bhogottarapadāc ca prātipadikāt khaḥ pratyayo bhavati tasmai hitam ityetasmin viṣaye. chasya apavādaḥ. ātmanniti nalopo na kṛtaḥ prakṛtiparimāṇajñāpanārtham. tena uttarapadagrahaṇam bhogaśabdena eva sambadhyate, na tu pratyekam. ātmane hitam ātmanīnam. ātmādhvānau khe 6.4.169 iti prakṛtibhāvaḥ. viśvajanebhyo hitam viśvajanīnam. karmadhārayādeva iṣyate. ṣaṣṭhīsamāsād bahuvrīheśca cha eva bhavati. viśvajanāya hitam viśvajanīyam. pañcajanādupasaṅkhyānam. pañcajanāc ca khaḥ. atra api karmadhārayādiṣyate. pañcajanīnam. anyatra pañcajanīyam. sarvajānāṭ ṭhañ khaśca. sārvajanikam, sarvajanīnam. atra api karmadhārayādeva. sarvajanīyam anyatra. mahājanānnityaṃ ṭhañ vaktavyaḥ. mahājanāya hitam māhājanikam. tatpuruṣādeva. bahuvrīhes tu cha eva bhavati. mahājanīyam. bhogottarapadāt khalvapi mātṛbhogīṇaḥ. pitṛbhogīṇaḥ. bhogaśabdaḥ śarīravācī. kevalebhyo mātrādibhyaḥ cha eva bhavati. mātrīyam. pitiriyam. rājācāryābhyāṃ tu nityam. bhogottarapadābhyam eva khaḥ pratyayaḥ iṣyate, na kevalābhyām. rājabhogīnaḥ. ācāryādaṇatvaṃ ca. ācāryabhogīnaḥ. kevalābhyāṃ vākyam eva bhavati, rājñe hitam, ācāryāya hitam iti.
Nyāsa2: ātmanvi�ājanabogottarapadāt? khaḥ. , 5.1.9 ayātmannityatra nalopaḥ kasmānna kṛta See More
ātmanvi�ājanabogottarapadāt? khaḥ. , 5.1.9 ayātmannityatra nalopaḥ kasmānna kṛtaḥ, yāvatā dvandvenāyaṃ nirdeśaḥ kriyate, tatra "nalopaḥ prātipadikāntasya" (8.2.7) iti nalopaḥ prāpnoti? ityata āha-"ātman()" ityādi. ātmannityeva bhavatyeṣā prākṛtiriti jñāpanārthaṃ nalopo na kṛtaḥ. kaḥ punarevaṃ sati viśeṣaḥ? ityāha-"tena" ityādi. gatārtham(). yadyevam(), vi()ājanaśabdena hruttarapadasya sambandhaḥ prāpnoti? evaṃ manyate-ātmanniti nalopābāvena pratyekaṃ vākyaparisamāptevryabhicārasya darśitatvāt? tataḥ pratyāsaterbhogaśabdenaiva sambadhyate, na tu vi()ājanaśabdeneti nāsati doṣaḥ. "karmadhārayādeveṣyate" iti. vāryapāramparyopadeśāt(). vibhāvāgrahaṇānuvṛttevryavasthitavibāṣāvijñānādvedaṃ veditavyam(). vi()āsya jano vi()ājanaḥ, vi()āo jano'syeti vi()ājana iti samāsena bhavitavyam(). yathā kho na bhavati tathā ccho'pi na bhavatītyāśaṅkyāha-"bahuvrīhistu" ityādi.
"upasaṃkhyānam()" iti. pratipādanamarthaḥ. tatredaṃ pratipādanam()-iha hi bhogasamāsāditi vāktavye uttarapadagrahaṇamadhikavidhānārtham(). na caivaṃ sati bahupūrvādīṣadasamāptau bhogo bahubhoga ityasmāt? khaḥ syādityāśaṅkanīyam(); bahucpracpratyayasya samāsābāvāt(). tato'tri chenaiva bhavitavyam()--bahubhogīya iti. tena pañcajanādapi bhaviṣyati. saṃjñāśabdaścāyam(); "diksaṃkhye saṃjñāyām()" 2.1.49 iti samāsaḥ. tathā sarvajanādapi veditavyaḥ. "tatpuruṣādeva" iti. viśeṣānabhidhāne'pi mahājanāditi nirdeśādeva samānādhikaraṇādeva bhogaśabdo'yaṃ bhāvasādhanaḥ--bhuktirbhoga iti, karmasādhano vā--bhujyata iti bhoga iti. ayamavyutpannaḥ śarīravācīsa, tasyeha grahaṇamityāha--"bhogaśabdaḥ" ityādi. bhogaśabdaḥ śarīrameva pratipādayatītyarthaḥ. yatra vatrtamāno'yaṃ sākṣāt? sambandhamāha, tatraiva khapratyayamāsādayati. vatrtate ca kriyāyāṃ dravye ca. tathā hi--yadyapi bhujikriyayā dravyeṇa ca sambandho'sti, tathāpi śarīreṇa mukhyaḥ sambandha iti tato bhavati pratyayaḥ. yathā rājācāryābhyāṃ vākyameva bhavati, tathehāpi bhavitavryāmiti yaścodayet(), taṃ pratyāha--"ācāryādaṇatvam()" iti. kṣubhnādipāṭhāt(). "kevalābhyāṃ vākyameva bhavata#i" iti. chapratyayo na bhavati, anarbhidhānādeva॥
Laghusiddhāntakaumudī1: Sū #1144
Laghusiddhāntakaumudī2: ātmanviśvajanabhogottarapadātkhaḥ 1144, 5.1.9
Bālamanoramā1: ātmanvi\ufffdājana. atmajan, vi\ufffdājana, bhogottarapada-ebhyo hitamityarthe Sū #1648 See More
ātmanvi\ufffdājana. atmajan, vi\ufffdājana, bhogottarapada-ebhyo hitamityarthe khaḥ
syādityarthaḥ. `ātmanīna'mityudāharaṇaṃ vakṣyati.
Bālamanoramā2: ātmanvi�ājanabhogottarapadātkhaḥ 1648, 5.1.9 ātmanvi()ājana. atmajan, vi()ājana, See More
ātmanvi�ājanabhogottarapadātkhaḥ 1648, 5.1.9 ātmanvi()ājana. atmajan, vi()ājana, bhogottarapada-ebhyo hitamityarthe khaḥ syādityarthaḥ. "ātmanīna"mityudāharaṇaṃ vakṣyati.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents