Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: आत्मन्विश्वजनभोगोत्तरपदात्‌ खः ātmanviśvajanabhogottarapadāt‌ khaḥ
Individual Word Components: ātmanviśvajanabhogottarapadāt khaḥ
Sūtra with anuvṛtti words: ātmanviśvajanabhogottarapadāt khaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), chaḥ (5.1.1), tasmai (5.1.5), hitam (5.1.5)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.1 (1prākkrītāc chaḥ)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The affix 'kha' comes in the sense of 'good for that' after the words 'âtman' and 'viśvajana' and after compounds having the word 'bhoga' as their second term. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] kha is introduced [after 3.1.2 nominal stems 4.1.1] ātmán- `one's self'. viśva-janá- `all men, mankind' and expressions co-occurring with °-bhóga- as a final member (°uttara-pad-āt in composition) [ending in 1.1.72 the fourth sUP triplet to denote `good or beneficial for that' 5]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.1.1, 5.1.5

Mahābhāṣya: With kind permission: Dr. George Cardona

1/33:bhogottarapadāt khavidhāne anirdeśaḥ pūrvapadārthahitatvāt | bhogottarapadāt khavidhāne anirdeśaḥ |*
2/33:agamakaḥ nirdeśaḥ anirdeśaḥ |
3/33:kim kāraṇam |
4/33:pūrvapadārthahitatvāt |
5/33:uttarapadārthapradhānaḥ tatpuruṣaḥ pūrvapadārthapradhāne ca pratyayaḥ iṣyate |
See More


Kielhorn/Abhyankar (II,339.20-340.18) Rohatak (IV,12-14)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: ātman viśvajana ityetābhyāṃ bhogottarapadāc ca prātipadikāt khaḥ pratyayo bhavat   See More

Kāśikāvṛttī2: ātmanviśvajanabhogauttarapadāt khaḥ 5.1.9 ātman viśvajana ityetābhyāṃ bhogottar   See More

Nyāsa2: ātmanvi�ājanabogottarapadāt? khaḥ. , 5.1.9 ayātmannityatra nalopaḥ kasnna kṛta   See More

Laghusiddhāntakaumudī1: Sū #1144

Laghusiddhāntakaumudī2: ātmanviśvajanabhogottarapadātkhaḥ 1144, 5.1.9

Bālamanoramā1: ātmanvi\ufffdājana. atmajan, vi\ufffdājana, bhogottarapada-ebhyo hitamityarthe Sū #1648   See More

Bālamanoramā2: ātmanvi�ājanabhogottarapadātkhaḥ 1648, 5.1.9 ātmanvi()ājana. atmajan, vi()ājana,   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions