Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: मासाद्वयसि यत्खञौ māsādvayasi yatkhañau
Individual Word Components: māsāt vayasi yatkhañau
Sūtra with anuvṛtti words: māsāt vayasi yatkhañau pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), ṭhañ (5.1.18), kālāt (5.1.78)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.78 (1kālāt)

Description:

The affixes yat (/__((ya))) and khañ (±((īna))) come after the word mâsa, in denoting 'age'. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affixes 3.1.1] yàT and kha are introduced [after 3.1.2 the nominal stem 4.1.1] māsa- `month' [ending in 1.1.72 the second sUP triplet to denote `born' (bhū-ta-ḥ) 80] to designate age (váyas-i). Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.1.18, 5.1.78, 5.1.80


Commentaries:

Kāśikāvṛttī1: māsaśabdād vayasyabhidheye yatkhañau pratyayau bhavataḥ. ṭhaño 'pavādau. adhīṣṭā   See More

Kāśikāvṛttī2: māsād vayasi yatkhañau 5.1.81 māsaśabdād vayasyabhidheye yatkhañau pratyayau bh   See More

Nyāsa2: māsādvayasaki yatkhañau. , 5.1.80 "sāmathryādbhūt? evātrābhisambadhyate&quo   See More

Bālamanoramā1: māsādvayasi. atra bhūta ityevānuvartate, vyākhyānāt. māsaśabdāddvitīyāndbta Sū #1722   See More

Bālamanoramā2: māsādvayasi yatkhañau 1722, 5.1.80 māsādvayasi. atra bhūta ityevānuvartate, vyāk   See More

Tattvabodhinī1: māsādvayasi. khaño ñitkaraṇaṃ svarārthaṃ, puvaṃdbhāvapratiṣedhārthaṃ ca. Sū #1330   See More

Tattvabodhinī2: māsādvayasi yatkhañau 1330, 5.1.80 māsādvayasi. khaño ñitkaraṇaṃ svarārthaṃ, puv   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions