Kāśikāvṛttī1:
kālātityadhikāraḥ. yadita ūrdhvam anukramiṣyāmaḥ kālātityevaṃ tad veditavyam.
Kāśikāvṛttī2:
kālāt 5.1.78 kālātityadhikāraḥ. yadita ūrdhvam anukramiṣyāmaḥ kālātityevaṃ tad
See More
kālāt 5.1.78 kālātityadhikāraḥ. yadita ūrdhvam anukramiṣyāmaḥ kālātityevaṃ tad veditavyam.
Nyāsa2:
kālāt?. , 5.1.77 kālāditi svarūpagrahaṇaṃ na bhavati, kutaḥ? pṛthagasya yogasyār
See More
kālāt?. , 5.1.77 kālāditi svarūpagrahaṇaṃ na bhavati, kutaḥ? pṛthagasya yogasyārambhāt(). kālaśabdasyāpi yadi svarūpagrahaṇama bhīṣṭaṃ syādimaṃ pṛthagyogamakṛtvottarasūtre kālaśabdādeva tṛtīyāmuccārayet()--kālena nirvṛttamiti. evaṃ hi nirdeśādeva tṛtīyāsamarthāt? pratyayo vijñāyate. uttarasūtre ca kālaśabdaḥ svaritatvādanuvarttiṣyata iti siddhamiṣṭam(). ato na katrtavya evāyaṃ pṛthagyogaḥ. sa eva kriyate'rthagrahaṇaṃ taditi darśayitum()॥
Bālamanoramā1:
kālāt. ityataḥ prāgiti. vyākhyānāditi bhāvaḥ. Sū #1719
Bālamanoramā2:
kālāt 1719, 5.1.77 kālāt. ityataḥ prāgiti. vyākhyānāditi bhāvaḥ.
Tattvabodhinī1:
kālāt. svarūpagrahaṇamiha na bhavati, `tamadhīṣṭo bhṛto bhūto bhāvī039;tyatya Sū #1328
See More
kālāt. svarūpagrahaṇamiha na bhavati, `tamadhīṣṭo bhṛto bhūto bhāvī'tyatyantasaṃyoge
dvitīyānirdeśāt. `māsādvayaso'tyādau māsādīnāṃ kālena viśeṣaṇācca.
Tattvabodhinī2:
kālāt 1328, 5.1.77 kālāt. svarūpagrahaṇamiha na bhavati, "tamadhīṣṭo bhṛto
See More
kālāt 1328, 5.1.77 kālāt. svarūpagrahaṇamiha na bhavati, "tamadhīṣṭo bhṛto bhūto bhāvī"tyatyantasaṃyoge dvitīyānirdeśāt. "māsādvayaso"tyādau māsādīnāṃ kālena viśeṣaṇācca.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents