Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: कालात्‌ kālāt‌
Individual Word Components: kālāt
Sūtra with anuvṛtti words: kālāt pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), ṭhañ (5.1.18)
Type of Rule: adhikāra
Preceding adhikāra rule:5.1.19 (1ārhād agopucchasaṅkhyāparimāṇāṭ ṭhak)

Description:

In the following sûtras, the phrase "after a word denoting time", should be supplied to complete the sense. Source: Aṣṭādhyāyī 2.0

[The thirteen taddhitá 4.1.76 affixes 3.1.1 beginning with ṭhaÑ 18 onwards are introduced after 3.1.2 a nominal stem 4.1.1] denoting time (kāl-āt) in the section beginning here and extending up to 96 inclusive below. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.1.18


Commentaries:

Kāśikāvṛttī1: kālātityadhikāraḥ. yadita ūrdhvam anukramiṣyāmaḥ kālātityevaṃ tad veditavyam.

Kāśikāvṛttī2: kālāt 5.1.78 kālātityadhikāraḥ. yadita ūrdhvam anukramiṣyāmaḥ kālātityevatad    See More

Nyāsa2: kālāt?. , 5.1.77 kālāditi svarūpagrahaṇaṃ na bhavati, kutaḥ? pṛthagasya yogasyār   See More

Bālamanoramā1: kālāt. ityataḥ prāgiti. vyākhyānāditi bhāvaḥ. Sū #1719

Bālamanoramā2: kālāt 1719, 5.1.77 kālāt. ityataḥ prāgiti. vyākhyānāditi bhāvaḥ.

Tattvabodhinī1: kālāt. svarūpagrahaṇamiha na bhavati, `tamadhīṣṭo bhṛto bhūto bhāvī'tyatya Sū #1328   See More

Tattvabodhinī2: kālāt 1328, 5.1.77 kālāt. svarūpagrahaṇamiha na bhavati, "tamadhīṣṭo bhṛto    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions