Kāśikāvṛttī1:
āḍhakā'citapātraśadebhyo dvitīyāsamarthabhyo 'nyatarasyāṃ saṃbhavādiṣvartheṣu kh
See More
āḍhakā'citapātraśadebhyo dvitīyāsamarthabhyo 'nyatarasyāṃ saṃbhavādiṣvartheṣu khaḥ bhavati.
ṭhaño 'pavādaḥ. pakṣe so 'pi bhavati. āḍhakaṃ saṃbhavati avaharati pacati vā āḍhakīnā, āḍhakikī.
ācitīnā, ācitikī. pātrīṇā, pātrikī.
Kāśikāvṛttī2:
āḍhakā'citapātrāt kho 'nyatarasyām 5.1.53 āḍhakā'citapātraśadebhyo dvitīyāsamar
See More
āḍhakā'citapātrāt kho 'nyatarasyām 5.1.53 āḍhakā'citapātraśadebhyo dvitīyāsamarthabhyo 'nyatarasyāṃ saṃbhavādiṣvartheṣu khaḥ bhavati. ṭhaño 'pavādaḥ. pakṣe so 'pi bhavati. āḍhakaṃ saṃbhavati avaharati pacati vā āḍhakīnā, āḍhakikī. ācitīnā, ācitikī. pātrīṇā, pātrikī.
Bālamanoramā1:
āḍhakācita. āḍhaka, ācita, pātra–ebhyo dvitīyāntebhya
sambhavatyavaharatipacatī Sū #1696
See More
āḍhakācita. āḍhaka, ācita, pātra–ebhyo dvitīyāntebhya
sambhavatyavaharatipacatītyartheṣu kho vā syādityarthaḥ. pakṣe ṭhañiti. `ārhātā' ityatraḥ
parimāṇaparyudāsānna ṭhagiti bhāvaḥ.
Bālamanoramā2:
āḍhakācitapātrātkho'nyatarasyām 1696, 5.1.52 āḍhakācita. āḍhaka, ācita, pātra--e
See More
āḍhakācitapātrātkho'nyatarasyām 1696, 5.1.52 āḍhakācita. āḍhaka, ācita, pātra--ebhyo dvitīyāntebhya sambhavatyavaharatipacatītyartheṣu kho vā syādityarthaḥ. pakṣe ṭhañiti. "ārhātā" ityatraḥ parimāṇaparyudāsānna ṭhagiti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents