Kāśikāvṛttī1:
vasnadravyaśabdābhyām dvitīyāsamarthābhyāṃ yathāsaṅkhyaṃ ṭhan kanityaitau pratya
See More
vasnadravyaśabdābhyām dvitīyāsamarthābhyāṃ yathāsaṅkhyaṃ ṭhan kanityaitau pratyayau
bhavato haratyādiṣvartheṣu. vasnaṃ harati vahati vā vasnikaḥ. dravyakaḥ.
Kāśikāvṛttī2:
vasnadravyābhyāṃ ṭhankanau 5.1.51 vasnadravyaśabdābhyām dvitīyāsamarthābhyāṃ ya
See More
vasnadravyābhyāṃ ṭhankanau 5.1.51 vasnadravyaśabdābhyām dvitīyāsamarthābhyāṃ yathāsaṅkhyaṃ ṭhan kanityaitau pratyayau bhavato haratyādiṣvartheṣu. vasnaṃ harati vahati vā vasnikaḥ. dravyakaḥ.
Nyāsa2:
vasnadravyābhyāṃ ṭhankanau. , 5.1.50 pūrveṇa ṭhaki prāpte tadapavādau ṭhankanau
See More
vasnadravyābhyāṃ ṭhankanau. , 5.1.50 pūrveṇa ṭhaki prāpte tadapavādau ṭhankanau vidhīyate॥
Bālamanoramā1:
vasnadravyābhyām. taddharativahatvāyavahatītyanuvartate ityabhipretyāha–vasnaṃ
Sū #1694
See More
vasnadravyābhyām. taddharativahatvāyavahatītyanuvartate ityabhipretyāha–vasnaṃ
haratītyādi.
Bālamanoramā2:
vasnadvavyābhyāṃ ṭhankanau 1694, 5.1.50 vasnadravyābhyām. taddharativahatvāyavah
See More
vasnadvavyābhyāṃ ṭhankanau 1694, 5.1.50 vasnadravyābhyām. taddharativahatvāyavahatītyanuvartate ityabhipretyāha--vasnaṃ haratītyādi.
Tattvabodhinī1:
vasnika iti. vasnaṃ—mūlyam. Sū #1310
Tattvabodhinī2:
vasnadravyābhyāṃ ṭhankanau 1310, 5.1.50 vasnika iti. vasnaṃ---mūlyam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents