Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: विभाषा हविरपूपादिभ्यः vibhāṣā havirapūpādibhyaḥ
Individual Word Components: vibhāṣā havirapūpādibhyaḥ
Sūtra with anuvṛtti words: vibhāṣā havirapūpādibhyaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), yat (4.4.75), chaḥ (5.1.1), yat (5.1.2)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.1 (1prākkrītāc chaḥ)

Description:

The affix ((yat)) comes optionally after the words denoting 'offering,' and after apûpa &c, in the sense of Prak-krûtûya. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1 yàT 2] is optionally (vibhāṣā) introduced [after 3.1.2 the nominal stems 4.1.1] hávis- `sacrificial offering' and the class of words beginning with apūpá- `cake' [in the meanings listed prior to 37 below 1]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.1.1, 5.1.2

Mahābhāṣya: With kind permission: Dr. George Cardona

1/7:kim iyam prāpte vibhāṣā āhosvit aprāpte |
2/7:katham ca prāpte katham vā aprāpte |
3/7:uvarṇāntāt iti vā nitye prāpte anyatra vā aprāpte |
4/7:havirapūpādibhyaḥ aprāpte |*
5/7:havirapūpādibhyaḥ aprāpte vibhāṣā |
See More


Kielhorn/Abhyankar (II,338.23-339.2) Rohatak (IV,10-11)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: havirviśeṣavācibhyo 'pūpā'dibhyaśca prātipadikebhyaḥ prakkrītīyeṣvartheṣu vibhāṣ   See More

Kāśikāvṛttī2: vibhāṣā havirapūpā'dibhyaḥ 5.1.4 havirviśeṣavācibhyo 'pūpā'dibhyaśca prātipadik   See More

Nyāsa2: vibhāṣā havirapūpādibhyaḥ. , 5.1.4 haviḥśabdo gavādiṣu paṭha()te, tena tasnnit   See More

Bālamanoramā1: vibhāṣā haviḥ. havirviśeṣavācibhyo'pūpādibhyaśca prākkrītīyeṣvartheṣu yad s Sū #1642   See More

Bālamanoramā2: vibhāṣā havirapūpādibhyaḥ 1642, 5.1.4 vibhāṣā haviḥ. havirviśeṣavācibhyo'pūpādib   See More

Tattvabodhinī1: vibhāṣā havirapūpādibhyaḥ. gavādiṣu haviḥśabdasya pāṭhādiha haviviśeṣaṇāṃ graha Sū #1267   See More

Tattvabodhinī2: vibhāṣā havirapūpādibhyaḥ 1267, 5.1.4 vibhāṣā havirapūpādibhyaḥ. gavādiṣu haviḥś   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions