Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: गोद्व्यचोरसंख्यापरिमाणाश्वादेर्यत्‌ godvyacorasaṃkhyāparimāṇāśvāderyat‌
Individual Word Components: god‍vyacaḥ asaṃkhyāparimāṇāśvādeḥ yat
Sūtra with anuvṛtti words: god‍vyacaḥ asaṃkhyāparimāṇāśvādeḥ yat pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), ṭhañ (5.1.18), ṭhak (5.1.19), tasya (5.1.38), nimittam (5.1.38), saṁyogotpātau (5.1.38)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.19 (1ārhād agopucchasaṅkhyāparimāṇāṭ ṭhak)

Description:

After the word ((go)) and after a word having two syllables, with the exception of a Numeral, or a Measure of Capacity, or aśva &c, the affix yat(((ya))) is added, in the above sense of a relation or a portent for the purpose of that'. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] yàT is introduced [after 3.1.2 the nominal stems 4.1.1] gó- `cow, bull', and dissyllabic words (dvy-áC-aḥ) excluding the class of words denoting numbers (saṁkhyā) or measures (°parimāṇa-°) or those beginning with áśva- `horse' [to denote `the reason in the form of either a connection or a portent' 38]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.1.18, 5.1.19, 5.1.38

Mahābhāṣya: With kind permission: Dr. George Cardona

1/4:yatprakaraṇe brahmavarcasāt ca |*
2/4:yatprakaraṇe brahmavarcasāt ca upasaṅkhyānam kartavyam |
3/4:brahmavarcasasya nimittam brahmvarcasyaḥ |
4/4:utpātaḥ vā |
See More


Kielhorn/Abhyankar (II,351.16-18) Rohatak (IV,41)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: gośabdād dvyacaśca prātipadikāt saṅkhyāparimāṇāśvādivivarjitāt yat pratyayo bhav   See More

Kāśikāvṛttī2: godvyaco 'saṅkhyāparimāṇāśvāder yat 5.1.39 gośabdād dvyacaśca prātipadit saṅk   See More

Nyāsa2: godvyaco'saṃkhyāparimāṇā�āāderyat?. , 5.1.38 "ṭhañādīnāmapavādaḥ" iti.   See More

Bālamanoramā1: godvyacaḥ. tasya nimittaṃ saṃyoga utpāto vetyarthe gośabdāt,dvyaśca ṣaṣṭha\ufff Sū #1682   See More

Bālamanoramā2: godvyaco'saṅkhyāparimāṇā�āāderyat 1682, 5.1.38 godvyacaḥ. tasya nimittaṃ saṃyoga   See More

Tattvabodhinī1: pañcakamiti. saṅkhyālakṣaṇaiḥ kan. āśmikamiti. aśmano nimittamityarthe ṭhak. `n Sū #1300   See More

Tattvabodhinī2: govdyaco'saṅkhyāparimāṇā�āāderyat 1300, 5.1.38 pañcakamiti. saṅkhyālakṣaṇaiḥ kan   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions