Kāśikāvṛttī1: gośabdād dvyacaśca prātipadikāt saṅkhyāparimāṇāśvādivivarjitāt yat pratyayo
bhav See More
gośabdād dvyacaśca prātipadikāt saṅkhyāparimāṇāśvādivivarjitāt yat pratyayo
bhavati tasya nimittaṃ saṃyogautpātau 5-1-38 ityetasminnarthe. ṭhañādīnām apavādaḥ.
goḥ nimittaṃ saṃyogaḥ utpāto vā gavyaḥ. dvyacaḥ khalvapi dhanyam. svargyam.
yaśasyam. āyuṣyam. asaṅkhyāparimāṇāśvāderiti kim? pañcānāṃ nimittam pañcakam.
saptakam. aṣṭakam. parimāṇa prāsthikam. khārīkam. aśvādi āśvikaḥ.
brahmavarcasādupasaṅkhyānam. brahmavarcasasya nimittaṃ guruṇā saṃyogaḥ
brahmavarcasyam. aśva. aśman. gaṇa. ūrṇā. umā. vasu. varṣa. bhaṅga. aśvādiḥ.
Kāśikāvṛttī2: godvyaco 'saṅkhyāparimāṇāśvāder yat 5.1.39 gośabdād dvyacaśca prātipadikāt saṅk See More
godvyaco 'saṅkhyāparimāṇāśvāder yat 5.1.39 gośabdād dvyacaśca prātipadikāt saṅkhyāparimāṇāśvādivivarjitāt yat pratyayo bhavati tasya nimittaṃ saṃyogautpātau 5.1.37 ityetasminnarthe. ṭhañādīnām apavādaḥ. goḥ nimittaṃ saṃyogaḥ utpāto vā gavyaḥ. dvyacaḥ khalvapi dhanyam. svargyam. yaśasyam. āyuṣyam. asaṅkhyāparimāṇāśvāderiti kim? pañcānāṃ nimittam pañcakam. saptakam. aṣṭakam. parimāṇa prāsthikam. khārīkam. aśvādi āśvikaḥ. brahmavarcasādupasaṅkhyānam. brahmavarcasasya nimittaṃ guruṇā saṃyogaḥ brahmavarcasyam. aśva. aśman. gaṇa. ūrṇā. umā. vasu. varṣa. bhaṅga. aśvādiḥ.
Nyāsa2: godvyaco'saṃkhyāparimāṇā�āāderyat?. , 5.1.38 "ṭhañādīnāmapavādaḥ" iti. See More
godvyaco'saṃkhyāparimāṇā�āāderyat?. , 5.1.38 "ṭhañādīnāmapavādaḥ" iti. adiśabdena ṭhagādīnāṃ grahaṇ(). nanu ca saṃkhyāparimāṇayoḥ paryudāsāt? kanaṣṭhako'pavāda iti vaktuṃ śakyate, tatkasmāṭṭhañādīnāmityucyate? ṭhañādīnāmityayamatadguṇasaṃvijñāno bahuvrīhidrraṣṭavyaḥ. anayaivāpekṣayoktam()--a()āsya nimittamā()iākamiti. ṭhak(), pratyudāhmataḥ. sarvapratyayasambhavaḥ, tadbādhanārthamidamuktam(). "pañcakam, aṣṭakam()" iti. saṃkhyālakṣaṇaḥ kan? 5.1.22. "prāsthikaḥ" iti. prāgvatīyaṣṭhañ(), 5.1.18॥
Bālamanoramā1: godvyacaḥ. tasya nimittaṃ saṃyoga utpāto vetyarthe gośabdāt,dvyaśca
ṣaṣṭha\ufff Sū #1682 See More
godvyacaḥ. tasya nimittaṃ saṃyoga utpāto vetyarthe gośabdāt,dvyaśca
ṣaṣṭha\ufffdntādyatpratyayaḥ syāt, natu saṅkhyāyāḥ
parimāṇāda\ufffdāādeścetyarthaḥ. ṭhako'pavādaḥ. dvyaca iti. `udāhyiyate' iti śeṣaḥ.
dhanya ityādi. dhanasya yaśasaḥ svargasya ca nimittamityarthaḥ. vijayasyeti.
`nimitta'miti śeṣaḥ. vaijayika iti. ārhīyaṣṭhak. pañcānāmiti. `nimitta'miti śeṣaḥ.
pañcakamiti. `saṅkhyāyāḥ' iti kan. saptakamiti. saptānāṃ nimittamityarthaḥ.
prāsthikamiti. prasthasya nimittamityarthaḥ. `ārhā'diti ṭhagvidhau
parimāṇaparyudāsāt prāgvatīyaṣṭhañ. khārīkamiti. khāryā nimittamityarthaḥ.
ārhīyaṣṭharak. āśmakamiti. aśmano nimittamityarthaḥ. ārhīyaṣṭhak. `nastaddhite' iti
ṭilopaḥ.
vaktavyamityarthaḥ. brāhṛvarcasyamiti. brāhṛvarcasya nimittamityarthaḥ.
Bālamanoramā2: godvyaco'saṅkhyāparimāṇā�āāderyat 1682, 5.1.38 godvyacaḥ. tasya nimittaṃ saṃyoga See More
godvyaco'saṅkhyāparimāṇā�āāderyat 1682, 5.1.38 godvyacaḥ. tasya nimittaṃ saṃyoga utpāto vetyarthe gośabdāt,dvyaśca ṣaṣṭha()ntādyatpratyayaḥ syāt, natu saṅkhyāyāḥ parimāṇāda()āādeścetyarthaḥ. ṭhako'pavādaḥ. dvyaca iti. "udāhyiyate" iti śeṣaḥ. dhanya ityādi. dhanasya yaśasaḥ svargasya ca nimittamityarthaḥ. vijayasyeti. "nimitta"miti śeṣaḥ. vaijayika iti. ārhīyaṣṭhak. pañcānāmiti. "nimitta"miti śeṣaḥ. pañcakamiti. "saṅkhyāyāḥ" iti kan. saptakamiti. saptānāṃ nimittamityarthaḥ. prāsthikamiti. prasthasya nimittamityarthaḥ. "ārhā"diti ṭhagvidhau parimāṇaparyudāsāt prāgvatīyaṣṭhañ. khārīkamiti. khāryā nimittamityarthaḥ. ārhīyaṣṭharak. āśmakamiti. aśmano nimittamityarthaḥ. ārhīyaṣṭhak. "nastaddhite" iti ṭilopaḥ.brāhṛvarcasāditi. "godvyacaḥ" iti sūtre "brāhṛvarcasācce"ti vaktavyamityarthaḥ. brāhṛvarcasyamiti. brāhṛvarcasya nimittamityarthaḥ.
Tattvabodhinī1: pañcakamiti. saṅkhyālakṣaṇaiḥ kan. āśmikamiti. aśmano nimittamityarthe ṭhak.
`n Sū #1300 See More
pañcakamiti. saṅkhyālakṣaṇaiḥ kan. āśmikamiti. aśmano nimittamityarthe ṭhak.
`nastaddhite'iti ṭilopaḥ.
Tattvabodhinī2: govdyaco'saṅkhyāparimāṇā�āāderyat 1300, 5.1.38 pañcakamiti. saṅkhyālakṣaṇaiḥ kan See More
govdyaco'saṅkhyāparimāṇā�āāderyat 1300, 5.1.38 pañcakamiti. saṅkhyālakṣaṇaiḥ kan. āśmikamiti. aśmano nimittamityarthe ṭhak. "nastaddhite"iti ṭilopaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents