Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: वतोरिड्वा vatoriḍvā
Individual Word Components: vatoḥ iṭ vā
Sūtra with anuvṛtti words: vatoḥ iṭ vā pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), chaḥ (5.1.1), ṭhañ (5.1.18), ṭhak (5.1.19), kan (5.1.22)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.19 (1ārhād agopucchasaṅkhyāparimāṇāṭ ṭhak)

Description:

The affix 'Kan' coming after a Numeral ending with ((vat)), takes optionally the augment ((iṭ)), the sense of the affix being those given upto 5.1.63. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1 kaN 22] with optional (vā) initial increment i(Ṭ) inserted at its head (1.1.46) is introduced [after 3.1.2 a nominal stem 4.1.1 designating numerals 22 ending in 1.1.72 the affix] °-vatU [to denote the meanings listed in the section 19-63]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.1.1, 5.1.18, 5.1.19, 5.1.22

Mahābhāṣya: With kind permission: Dr. George Cardona

1/20:kasya ayam iṭ vidhīyate |
2/20:kanaḥ iti āha |
3/20:tat kanaḥ grahaṇam kartavyam |
4/20:akriyamāṇe hi kanaḥ grahaṇe pratyayādhikārāt pratyayaḥ ayam vijñāyeta |
5/20:ṭitkaraṇasāmarthyāt ādiḥ bhaviṣyati |
See More


Kielhorn/Abhyankar (II,346.20-347.8) Rohatak (IV,32-33)


Commentaries:

Kāśikāvṛttī1: vatvantasya saṅkhyātvāt kan siddha eva, tasya tvanena vā iḍāgamo vidhīyate. vato   See More

Kāśikāvṛttī2: vatoriḍ vā 5.1.23 vatvantasya saṅkhyātvāt kan siddha eva, tasya tvanena vā iḍāg   See More

Nyāsa2: vatoriḍ? vā. , 5.1.23 "vatvantasya saṃkhyātvāt()" iti. bahugaṇasūtreṇa   See More

Bālamanoramā1: vatoriḍvā. `vato'rityanena pratyayagrahaṇaparibhāṣayā tadantaṃ gṛhrate. `k Sū #1666   See More

Bālamanoramā2: vatoriḍvā 1666, 5.1.23 vatoriḍvā. "vato"rityanena pratyayagrahaṇaparib   See More

Tattvabodhinī1: vatoriḍvā. `vatoḥ'iti vañcamī, sā ca `ka'nniti prathamāyāḥ ṣaṣṭka Sū #1286   See More

Tattvabodhinī2: vatoriḍvā 1286, 5.1.23 vatoriḍvā. "vatoḥ"iti vañcamī, sā ca "ka&q   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions