Kāśikāvṛttī1:
vatvantasya saṅkhyātvāt kan siddha eva, tasya tvanena vā iḍāgamo vidhīyate. vato
See More
vatvantasya saṅkhyātvāt kan siddha eva, tasya tvanena vā iḍāgamo vidhīyate. vatoḥ
parasya ano vā iḍāgamo bhavati ārhīyeṣvartheṣu. tāvatikaḥ, tāvatkaḥ. yāvatikaḥ, yāvatkaḥ.
Kāśikāvṛttī2:
vatoriḍ vā 5.1.23 vatvantasya saṅkhyātvāt kan siddha eva, tasya tvanena vā iḍāg
See More
vatoriḍ vā 5.1.23 vatvantasya saṅkhyātvāt kan siddha eva, tasya tvanena vā iḍāgamo vidhīyate. vatoḥ parasya ano vā iḍāgamo bhavati ārhīyeṣvartheṣu. tāvatikaḥ, tāvatkaḥ. yāvatikaḥ, yāvatkaḥ.
Nyāsa2:
vatoriḍ? vā. , 5.1.23 "vatvantasya saṃkhyātvāt()" iti. bahugaṇasūtreṇa
See More
vatoriḍ? vā. , 5.1.23 "vatvantasya saṃkhyātvāt()" iti. bahugaṇasūtreṇa 1.1.22 saṃkhyāsaṃjñāviṃdhānat(). "tasya" ityādi. kathaṃ punastasyānenāgamaḥ śakyo vijñātum(), yāvatā neha kangrahaṇam()? yadapi prakṛtaṃ tadapi prathamānirdiṣṭam, ṣaṣṭhīnirdiṣṭena cehārthaḥ? naiṣa doṣaḥ, "vatoḥ" iti pañcamī "kan()" iti prathamāyāḥ ṣaṣṭhīṃ prakalpayiṣyati "tasmādityuttarasya" 1.1.66 iti. "tāvatkaḥ" iti. tatparimāṇamasyeti "yattadetebhyaḥ parimāṇe vatup()" 5.2.39, "ā sarvanāmnaḥ" 6.3.90 ityātvam()॥
Bālamanoramā1:
vatoriḍvā. `vato'rityanena pratyayagrahaṇaparibhāṣayā tadantaṃ gṛhrate. `k Sū #1666
See More
vatoriḍvā. `vato'rityanena pratyayagrahaṇaparibhāṣayā tadantaṃ gṛhrate. `ka'nniti
prathamāntamanuvṛttam, `vato'riti pañcamī `tasmādityuttarasye'ti paribhāṣayā
ṣaṣṭhanyataṃ prakalpayati. tadāha–vatvantāditi. tāvatika iti tāvatā krīta ityarthaḥ.
`yattadetebhyaḥ' iti vatup. `bahugaṇavatu' iti saṅkhyāsaṃjñāyāṃ saṅkhyāyā
atiśadantāyāḥ' iti kan, tasya iṭ, ṭittvādādyavayavaḥ.
Bālamanoramā2:
vatoriḍvā 1666, 5.1.23 vatoriḍvā. "vato"rityanena pratyayagrahaṇaparib
See More
vatoriḍvā 1666, 5.1.23 vatoriḍvā. "vato"rityanena pratyayagrahaṇaparibhāṣayā tadantaṃ gṛhrate. "ka"nniti prathamāntamanuvṛttam, "vato"riti pañcamī "tasmādityuttarasye"ti paribhāṣayā ṣaṣṭhanyataṃ prakalpayati. tadāha--vatvantāditi. tāvatika iti tāvatā krīta ityarthaḥ. "yattadetebhyaḥ" iti vatup. "bahugaṇavatu" iti saṅkhyāsaṃjñāyāṃ saṅkhyāyā atiśadantāyāḥ" iti kan, tasya iṭ, ṭittvādādyavayavaḥ.
Tattvabodhinī1:
vatoriḍvā. `vatoḥ'iti vañcamī, sā ca `ka'nniti prathamāyāḥ ṣaṣṭhīṃ ka Sū #1286
See More
vatoriḍvā. `vatoḥ'iti vañcamī, sā ca `ka'nniti prathamāyāḥ ṣaṣṭhīṃ kalpatītyāha–
- vatvantātkana iti. tāvatika iti. `yattadetebhyaḥ'iti vatup. `ā sarvanāmnaḥ'
ityātvam.
Tattvabodhinī2:
vatoriḍvā 1286, 5.1.23 vatoriḍvā. "vatoḥ"iti vañcamī, sā ca "ka&q
See More
vatoriḍvā 1286, 5.1.23 vatoriḍvā. "vatoḥ"iti vañcamī, sā ca "ka"nniti prathamāyāḥ ṣaṣṭhīṃ kalpatītyāha--- vatvantātkana iti. tāvatika iti. "yattadetebhyaḥ"iti vatup. "ā sarvanāmnaḥ" ityātvam.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents