Grammatical Sūtra: उगवादिभ्योऽत् ugavādibhyo't
Individual Word Components: ugavādibhyaḥ yat Sūtra with anuvṛtti words: ugavādibhyaḥ yat pratyayaḥ (3.1.1 ), paraḥ (3.1.2 ), ca (3.1.2 ), ādyudāttaḥ (3.1.3 ), ca (3.1.3 ), ṅyāpprātipadikāt (4.1.1 ), taddhitāḥ (4.1.76 ), samarthānām (4.1.82 ), prathamāt (4.1.82 ), vā (4.1.82 ), strīpuṁsābhyām (4.1.87 ), nañsnañau (4.1.87 ), bhavanāt (4.1.87 ), yat (4.4.75 ), chaḥ (5.1.1 ) Type of Rule: vidhiPreceding adhikāra rule: 5.1.1 (1prākkrītāc chaḥ)
Description:
Source:Laghusiddhānta kaumudī (Ballantyne)
The affix 'yat' comes after a prâtipadika ending with ((u)) (long or short), and after the words ((go)) and the rest, the senses of the affix being those taught upto Sûtra 5.1.37 . Source: Aṣṭādhyāyī 2.0
[The taddhitá 4.1.76 affix 3.1.1] yàT is introduced [after 3.1.2 nominal stems 4.1.1 ending in 1.1.72 ] the phoneme-class [u] and [the class of nominal stems 1.1] beginning with go- `cow, bull' [to denote the meanings listed prior to 37 below 1]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.
Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini Anuvṛtti: 5.1.1
Commentaries:
Kāśikāvṛttī1 : prāk krītātityeva. uvarṇāntāt prātipadikāt gavā'dibhyaśca yat pratyayo b ha va ti
p See More
prāk krītātityeva. uvarṇāntāt prātipadikāt gavā'dibhyaśca yat pratyayo bhavati
prākkrītiyeṣvartheṣu. chasya apavādaḥ. śaṅkavyaṃ dāru. picavyaḥ kārpāsaḥ.
kamaṇḍalavyā mṛttikā. gavādibhyaḥ khalvapi gavyam. haviṣyam. sanaṅgurnāma carmavikāraḥ.
tataḥ paratvāt carmaṇo 'ñ 5-1-15 ityeṣa vidhiḥ prāpnoti. tathā carurnāma haviḥ,
sakturannavikāraḥ. apūpādiṣu annavikārebhyaśca iti paṭhyate. tato vibhāṣā
havirapūpā'dibhyaśca 5-1-3 ityeṣa vidhiḥ prāpnoti. tatra sarvatra
pūrvavipratiṣedhena yatpratyayeva iṣyate, sanaṅgavyaṃ carma, caravyāstaṇḍulāḥ,
saktavyā dhānāḥ iti. gavādiṣu nābhi nabha ca iti paṭhyate. tasya ayam arthaḥ. nābhiśabdo
yatpratyayam utpādayati nabhaṃ cādeśam āpadyate iti. nābhaye hitaḥ nabhyo 'kṣaḥ.
nabhyamañjanam. yas tu śarīrāvayavād yat 5-1-6 iti yati kṛte, nābhaye hitaṃ nābhyaṃ
tailam iti bhavitavyam. gavā'diṣu yatā sanniyukto nabhabhāvo 'tra na bhavati. go. havis.
varhiṣ. khaṭa. aṣṭakā. yuga. medhā. srak. nābhi nabhaṃ ca. śunaḥ samprasāraṇaṃ vā ca
dīrghatvaṃ tatsaniyogena cāntodāttatvam. śunyaṃ, śūnyam. cakārasya
anuktasamuccayārthatvāt nas taddhite iti lopo na syāt. ūdhaso 'naṅ ca. ūdhanyaḥ
kūpaḥ. khara. skhada. akṣara. viṣa. gavādiḥ.
Kāśikāvṛttī2 : ugavādibhyo yat 5.1.2 prāk krītātityeva. uvarṇāntāt prātipadikāt gavā'd ib hy aś ca See More
ugavādibhyo yat 5.1.2 prāk krītātityeva. uvarṇāntāt prātipadikāt gavā'dibhyaśca yat pratyayo bhavati prākkrītiyeṣvartheṣu. chasya apavādaḥ. śaṅkavyaṃ dāru. picavyaḥ kārpāsaḥ. kamaṇḍalavyā mṛttikā. gavādibhyaḥ khalvapi gavyam. haviṣyam. sanaṅgurnāma carmavikāraḥ. tataḥ paratvāt carmaṇo 'ñ 5.1.15 ityeṣa vidhiḥ prāpnoti. tathā carurnāma haviḥ, sakturannavikāraḥ. apūpādiṣu annavikārebhyaśca iti paṭhyate. tato vibhāṣā havirapūpā'dibhyaśca 5.1.3 ityeṣa vidhiḥ prāpnoti. tatra sarvatra pūrvavipratiṣedhena yatpratyayeva iṣyate, sanaṅgavyaṃ carma, caravyāstaṇḍulāḥ, saktavyā dhānāḥ iti. gavādiṣu nābhi nabha ca iti paṭhyate. tasya ayam arthaḥ. nābhiśabdo yatpratyayam utpādayati nabhaṃ cādeśam āpadyate iti. nābhaye hitaḥ nabhyo 'kṣaḥ. nabhyamañjanam. yas tu śarīrāvayavād yat 5.1.6 iti yati kṛte, nābhaye hitaṃ nābhyaṃ tailam iti bhavitavyam. gavā'diṣu yatā sanniyukto nabhabhāvo 'tra na bhavati. go. havis. varhiṣ. khaṭa. aṣṭakā. yuga. medhā. srak. nābhi nabhaṃ ca. śunaḥ samprasāraṇaṃ vā ca dīrghatvaṃ tatsaniyogena cāntodāttatvam. śunyaṃ, śūnyam. cakārasya anuktasamuccayārthatvāt nas taddhite iti lopo na syāt. ūdhaso 'naṅ ca. ūdhanyaḥ kūpaḥ. khara. skhada. akṣara. viṣa. gavādiḥ.
Nyāsa2 : ugavādibhyo yat?. , 5.1.2 ugiti pratyāhāragrahaṇaṃ vā syāt? uvarṇagrahaṇ aṃ v ā? t See More
ugavādibhyo yat?. , 5.1.2 ugiti pratyāhāragrahaṇaṃ vā syāt? uvarṇagrahaṇaṃ vā? tatrādye pakṣe'yaṃ vākyārtho jāyate-ugantebhyaḥ prātipadikebhyo'vādibhyo'vakārādibhyo'vasuprabhṛtibhya iti. vakārādīn? varjayitvetyarthaḥ. nanu caivaṃ sati pañcamyā nirdeśaḥ syāt()? naiṣa doṣaḥ; "supāṃ suluk()" 7.1.39 iti lukā nirdaṣṭatvāt(). evaṃ tarhi prātipadikeṣu gavādipāṭhasāmathryāt? pratyāhāragrahaṇaṃ na bhavati; anyathā hi gavādīnāṃ pāṭho'narthakaḥ syāt(). etat? sarvaṃ manasi kṛtvā''ha-"uvarṇāntāt()" iti. sarvatragrahaṇe tadantavidherabhyupagamādityabhiprāyaḥ. "śaṅkavyam()" iti. "orguṇaḥ" 6.4.146 "vānto yi pratyaye" 6.1.76 ityavādeśaḥ. "sanaṅaguḥ" ityādi. carmavikāralakṣaṇasyāño'va kāśāḥ--vādhrram(), vāratram(), uvarṇāntalakṣaṇasya yato'vakāśaḥ--śaṅkavyam? picavyamiti; sanaṅagurnāma carmavikāraḥ, tatrobhayaprāptau paratvāt? "carmaṇo'ñ()" (5.1.15) ityañ? prāpnoti "tathā" ityādi.
"annavikārebhyaśca" iti. apūpādilakṣaṇāsya pkṣīkasya yato'vakāśaḥ--apūpyāstaṇḍulāḥ, apūpīyā iti, uvarṇāntalakṣaṇasya sa eva; carurnāma havirviśeṣaḥ; saktuścānnavikāraḥ, tata ubhayaprasaṅge paratvāt? "vibhāṣā havirapūpādibhyaḥ" 5.1.4 iti havirlakṣaṇo'nnavikāralakṣaṇaśca vidhiḥ prāpnoti. tadevaṃ sanaṅguśabdādañ? prāptaḥ, carusaktuśabdābhyāṃ vikalpena yat(), nityaśceṣyate, tadarthaṃ pūrvavipratiṣedho bhāṣitavya iti. "orguṇaḥ" 6.4.146, "vānto yi pratyaye" 6.4.79 ityavādeśaḥ. "sanaṅgavyam()" ityādi. etacceṣṭavācitvāt? paraśabdasya labhyata ityavagantavyam().
"gavādiṣu nābi nabhañceti paṭha()te" iti. atra kasyacidiyamāśaṅkā syāt()--bhasaṃjñāpratiṣedo vidhiyata ti, tataśca yasyeti lopena bhavitavyamityata āha--"nābhiśabdo yatpratyayam()" iti. śarīrāvayavo yo nābhiśabdastatra kathaṃ bhavitavyamityāha--"yastu" ityādi. tataḥ śarīrāvayavādyati kṛte paratvāt? "nābhyaṃ tailam()" iti. nanu ca śarīrāvayavalakṣaṇe yati sati nabhabhāvaḥ kasmānna bhavatītiyāha-"gavādiṣu yatā" ityādi. sa hi gavādiyatā saha vihitaḥ. tena "sanniyogaśiṣṭānāmanyatarābāva ubhayorapyabhāvaḥ" (vya.pa.48) iti nabhabhāvo na bhavati.
"śunaḥ" ityādi. ()ānnityetasya samprasāraṇe kṛte'nnantatā'stīti "nastaddhite" 6.4.144 iti ṭilopena bhāvyameveti. evaṃ tarhi samprasāraṇasāmathryānna bhavati? naitadasti; "yaṃ vidhiṃ pratyupadeśo'narthakaḥ sa vidhirbādhyate, yastu vidernimittameva nāsau bādhyate" (vyā.pā.56) iti tadavastho doṣaḥ. dīrghavidhānasāmathryāditi cet()? evamapi pakṣe syāt().
evaṃ tahrranyathā vyākhyāyate. iha cakāradvayaṃ paṭha()te--samprasāraṇañja, vā dīrghatvañceti. dvitīyaścakārī bhinnakramaḥ samprasāraṇasamīpe draṣṭavyaḥ. sa ca samucyārtho'nyasya samuccetavyasyābhāvāt? tadeva samuccinoti. tatra samprasāraṇamekena kriyate dvitīyena tadrūpasyaivāvasthitiriti. "tatsanniyogena" ityādi. tadityanena dīrghatvaṃ pratyavamṛśyate. tena dīrghatvena yata evāntodāttatvaṃ bhavati; anyathā "yato'nāvaḥ" 6.1.207 ityādyudāttatvaṃ syāt(). "ūdhaso'naṅ? ca" iti. ūdhaḥśabdasyānaṅādeśo bhavati, cakārādyacya. "ūdhanyaḥ". pūrvavat? prakṛtibhāvaḥ॥
1.Source: Arsha Vidya Gurukulam 2.Source: Sanskrit Documents
Research Papers and Publications