Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: ऋषभोपानहोर्ञ्यः ṛṣabhopānahorñyaḥ
Individual Word Components: ṛṣabhopānahoḥ ñyaḥ
Sūtra with anuvṛtti words: ṛṣabhopānahoḥ ñyaḥ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), chaḥ (5.1.1), tadartham (5.1.12), vikṛteḥ (5.1.12), prakṛtau (5.1.12)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.1 (1prākkrītāc chaḥ)

Description:

The affix ((ñya)) (+/((ya))) comes, in the sense of a primitive serviceable for a product, after the words 'ṛishabha' and 'upânah' denoting the products. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.1 affix 3.1.1] Ñya is introduced [after 3.1.2 the nominal stems 4.1.1] r̥ṣabha- `bull' and upānáh- `sandal' [ending in 1.1.72 the fourth sUP triplet 5, signifying a by-product to denote the source 12]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.1.1, 5.1.5, 5.1.12


Commentaries:

Kāśikāvṛttī1: ṛṣabha upānaḥ ity rathāṅgaṃ aupadheyam api etābhyāṃ ñyaḥ pratyayo bhavati tadart   See More

Kāśikāvṛttī2: ṛṣabhaupānahor ñyaḥ 5.1.14 ṛṣabha upānaḥ ity rathāṅgaṃ aupadheyam api ebh   See More

Nyāsa2: ṛṣabhopānahorñyaḥ. , 5.1.14 "carmaṇyapi" ityādi. ñyasyāvakagāśaḥ--au   See More

Bālamanoramā1: ṛṣabhopānaho. ṛṣabha upānah anayoḥ samāhāradvandvātpañcamī. ṛṣabhaśabdunah? Sū #1654   See More

Bālamanoramā2: ṛṣabhopānahorñyaḥ 1654, 5.1.14 ṛṣabhopānaho. ṛṣabha upānah anayoḥ samāradvandv   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions