Kāśikāvṛttī1: ṛṣabha upānaḥ ity rathāṅgaṃ aupadheyam api etābhyāṃ ñyaḥ pratyayo bhavati tadart See More
ṛṣabha upānaḥ ity rathāṅgaṃ aupadheyam api etābhyāṃ ñyaḥ pratyayo bhavati tadarthaṃ vikṛṭeḥ
prakṛtau 5-1-12 ityetasmin viṣaye. chasya apavādaḥ. ārṣabhyo vatsaḥ. aupānahyo
muñjaḥ. carmaṇyapi prakṛtitvena vivakṣite pūrvavipratiṣedhādayam eva iṣyate.
aupānahyaṃ carma.
Kāśikāvṛttī2: ṛṣabhaupānahor ñyaḥ 5.1.14 ṛṣabha upānaḥ ity rathāṅgaṃ aupadheyam api etābhyāṃ See More
ṛṣabhaupānahor ñyaḥ 5.1.14 ṛṣabha upānaḥ ity rathāṅgaṃ aupadheyam api etābhyāṃ ñyaḥ pratyayo bhavati tadarthaṃ vikṛṭeḥ prakṛtau 5.1.12 ityetasmin viṣaye. chasya apavādaḥ. ārṣabhyo vatsaḥ. aupānahyo muñjaḥ. carmaṇyapi prakṛtitvena vivakṣite pūrvavipratiṣedhādayam eva iṣyate. aupānahyaṃ carma.
Nyāsa2: ṛṣabhopānahorñyaḥ. , 5.1.14 "carmaṇyapi" ityādi. ñyasyāvakagāśaḥ--aupā See More
ṛṣabhopānahorñyaḥ. , 5.1.14 "carmaṇyapi" ityādi. ñyasyāvakagāśaḥ--aupānahro muñjaḥ, año'vakāśaḥ--vādhrram(), vāratram(); carmaṇi prakṛtitvena vivakṣite satyubhayaprāptau pūrvavipratiṣedhena ñya eva bhavati--aupānahraṃ carmeti॥
Bālamanoramā1: ṛṣabhopānaho. ṛṣabha upānah anayoḥ samāhāradvandvātpañcamī.
ṛṣabhaśabdādupānah? Sū #1654 See More
ṛṣabhopānaho. ṛṣabha upānah anayoḥ samāhāradvandvātpañcamī.
ṛṣabhaśabdādupānah?śabdācca tādathryacatuthryantātprakṛtau vācyāyāṃ ñyapratyayaḥ
syādityarthaḥ. ārṣabhya iti. ṛṣabhāya ayamiti vigrahaḥ. ṛṣabhārtha ityarthaḥ. yo vatsa
ṛṣabhāvasthāprāptyarthaṃ poṣyate sa evamucyate. aupānahro muñja iti. upānahe ayamiti
vigrahaḥ. upānadartho muñja ityarthaḥ. klaciddeśe muñjatṛṇairupānat kriyate.
Bālamanoramā2: ṛṣabhopānahorñyaḥ 1654, 5.1.14 ṛṣabhopānaho. ṛṣabha upānah anayoḥ samāhāradvandv See More
ṛṣabhopānahorñyaḥ 1654, 5.1.14 ṛṣabhopānaho. ṛṣabha upānah anayoḥ samāhāradvandvātpañcamī. ṛṣabhaśabdādupānah()śabdācca tādathryacatuthryantātprakṛtau vācyāyāṃ ñyapratyayaḥ syādityarthaḥ. ārṣabhya iti. ṛṣabhāya ayamiti vigrahaḥ. ṛṣabhārtha ityarthaḥ. yo vatsa ṛṣabhāvasthāprāptyarthaṃ poṣyate sa evamucyate. aupānahro muñja iti. upānahe ayamiti vigrahaḥ. upānadartho muñja ityarthaḥ. klaciddeśe muñjatṛṇairupānat kriyate.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents