Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: गुणवचनब्राह्मणादिभ्यः कर्मणि च guṇavacanabrāhmaṇādibhyaḥ karmaṇi ca
Individual Word Components: guṇavacanabrāhmaṇādibhyaḥ karmaṇi ca
Sūtra with anuvṛtti words: guṇavacanabrāhmaṇādibhyaḥ karmaṇi ca pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), tasya (5.1.119), bhāvaḥ (5.1.119), tvatalau (5.1.119), ṣyañ (5.1.123)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.120 (1ā ca tvāt)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

The same affix shya{n} has after a word expressive of quality, and after Brâhmaṇa &c, the sense of the activity or occupation of something or some one. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1 SyaÑ 123 is introduced after 3.1.2 nominal stems 4.1.1] consisting of qualifying words (guṇa-vác-ana-°) and the class of words beginning with brāhmaṇá- `brahmin' [ending in 1.1.72 the sixth sUP triplet 119] to denote `his function or duty' in addition to (ca) [his essential condition or state 119]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.1.119, 5.1.123

Mahābhāṣya: With kind permission: Dr. George Cardona

1/1:brāhmaṇādiṣu cāturvarṇyādīnām upasaṅkhyānam | brāhmaṇādiṣu cāturvarṇyādīnām upasaṅkhyānam kartavyam | cāturvarṇyam | cāturvaidyam | cāturāśramyam | arhataḥ num ca | arhataḥ num ca ṣyañ ca vaktavyaḥ | arhataḥ bhāvaḥ ārhantyam ārhatī |*
Kielhorn/Abhyankar (II,370.21-371.2) Rohatak (IV,101)

*Kātyāyana's Vārttikas


Commentaries:

Kāśikāvṛttī1: guṇam uktavanto guṇavacanāḥ. guṇavacanedhyo brāhmaṇādibhyaśca tasya iti ṣaṣtsa   See More

Kāśikāvṛttī2: guṇavacanabrāhmaṇādibhyaḥ karmaṇi ca 5.1.124 guṇam uktavanto guṇavacaḥ. guṇav   See More

Nyāsa2: guṇavacanabrāāhṛṇādibhyaḥ karmaṇi ca. , 5.1.123 "tasyedam()" 4.3.120 i   See More

Laghusiddhāntakaumudī1: cādbhāve. jaḍasya bhāvaḥ karma vā jāḍyam. mūḍhasya bhāvaḥ karma vā mauḍhyam. br Sū #1163   See More

Laghusiddhāntakaumudī2: guṇavacanabrāhmaṇādibhyaḥ karmaṇi ca 1163, 5.1.123 cādbhāve. jaḍasya bvakarm   See More

Bālamanoramā1: ṣaṣṭha\ufffdntebhyo bhāve karmaṇi ca arthe ṣyañityarthaḥ. \r\narhato numceti. Sū #1765   See More

Bālamanoramā2: guṇavacanabrāāhṛṇādibhyaḥ karmaṇi ca 1765, 5.1.123 guṇavacana. guṇopasarjanadrav   See More

Tattvabodhinī1: guṇavacana. ṣyañanuvartate, karma kriyā kāryaṃ ca. `śarīrāyāsamātrasādhyaśauc Sū #1361   See More

Tattvabodhinī2: guṇavacanabrāāhṛṇādibhyaḥ karmaṇi ca 1361, 5.1.123 guṇavacana. ṣyañanuvartate, k   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions