Kāśikāvṛttī1:
guṇam uktavanto guṇavacanāḥ. guṇavacanedhyo brāhmaṇādibhyaśca tasya iti
ṣaṣthīsa
See More
guṇam uktavanto guṇavacanāḥ. guṇavacanedhyo brāhmaṇādibhyaśca tasya iti
ṣaṣthīsamarthebhyaḥ karmaṇyabhidheye ṣyañ pratyayo bhavati. cakārād bhāve ca. karmaśabdaḥ
kriyāvacanaḥ. jaḍasya bhāvaḥ karma vā jāḍyam. brāhmaṇādibhyaḥ khalvapi brāhmaṇyam.
māṇavyam. āpādaparisamāpter bhāvakarmādhikāraḥ. brāhmaṇādirākṛtigaṇaḥ. ādiśabdaḥ
prakāravacanaḥ. caturvarṇyādibhyaḥ svārthe upasaṅkhyānam. catvāra eva varṇāḥ
cāturvarṇyam. cāturāśramyam. trailokyam. traisvaryam. ṣāḍguṇyam.
sainyam. sānnidhyam. sāmīpyam. aupamyam. saukhyam. brāhmaṇa. vāḍava. māṇava. cora.
mūka. ārādhaya. virādhaya. aparādhaya. uparādhaya. ekabhāva. dvibhāva. tribhāva. anyabhāva. samastha.
viṣamastha. paramastha. madhyamastha. anīśvara. kuśala. kapi. capala. akṣetrajña. nipuṇa. arhato
num ca ārhantyam. saṃvādin. saṃveśin. bahubhāṣin. bāliśa. duṣpuruṣa. kāpuruṣa.
dāyād. viśasi. dhūrta. rājan. saṃbhāṣin. śīrṣapātin. adhipati. alasa. piśāca. piśuna.
viśāla. gaṇapati. dhanapati. narapati. gaḍula. niva. nidhāna. viṣa. sarvavedādibhyaḥ svārthe.
caturvedasya ubhayapadavṛddhiśca. cāturvaidyam. iti brāhmaṇādiḥ.
Kāśikāvṛttī2:
guṇavacanabrāhmaṇādibhyaḥ karmaṇi ca 5.1.124 guṇam uktavanto guṇavacanāḥ. guṇav
See More
guṇavacanabrāhmaṇādibhyaḥ karmaṇi ca 5.1.124 guṇam uktavanto guṇavacanāḥ. guṇavacanedhyo brāhmaṇādibhyaśca tasya iti ṣaṣthīsamarthebhyaḥ karmaṇyabhidheye ṣyañ pratyayo bhavati. cakārād bhāve ca. karmaśabdaḥ kriyāvacanaḥ. jaḍasya bhāvaḥ karma vā jāḍyam. brāhmaṇādibhyaḥ khalvapi brāhmaṇyam. māṇavyam. āpādaparisamāpter bhāvakarmādhikāraḥ. brāhmaṇādirākṛtigaṇaḥ. ādiśabdaḥ prakāravacanaḥ. caturvarṇyādibhyaḥ svārthe upasaṅkhyānam. catvāra eva varṇāḥ cāturvarṇyam. cāturāśramyam. trailokyam. traisvaryam. ṣāḍguṇyam. sainyam. sānnidhyam. sāmīpyam. aupamyam. saukhyam. brāhmaṇa. vāḍava. māṇava. cora. mūka. ārādhaya. virādhaya. aparādhaya. uparādhaya. ekabhāva. dvibhāva. tribhāva. anyabhāva. samastha. viṣamastha. paramastha. madhyamastha. anīśvara. kuśala. kapi. capala. akṣetrajña. nipuṇa. arhato num ca ārhantyam. saṃvādin. saṃveśin. bahubhāṣin. bāliśa. duṣpuruṣa. kāpuruṣa. dāyād. viśasi. dhūrta. rājan. saṃbhāṣin. śīrṣapātin. adhipati. alasa. piśāca. piśuna. viśāla. gaṇapati. dhanapati. narapati. gaḍula. niva. nidhāna. viṣa. sarvavedādibhyaḥ svārthe. caturvedasya ubhayapadavṛddhiśca. cāturvaidyam. iti brāhmaṇādiḥ.
Nyāsa2:
guṇavacanabrāāhṛṇādibhyaḥ karmaṇi ca. , 5.1.123 "tasyedam()" 4.3.120 i
See More
guṇavacanabrāāhṛṇādibhyaḥ karmaṇi ca. , 5.1.123 "tasyedam()" 4.3.120 iti śaiṣikeṣu prāpteṣu karmaṇi ṣyañvidhānam(), cakāradbhāve ca. "karmaśabdaḥ kriyāvacanaḥ" ita. sādhanakarmavacanaśaṅkāmapākaroti. ye hi jaḍādiśabdāḥ guṇaśabdāḥ, gumavacanāḥ, brāāhṛṇādayaśca teṣāṃ sādhanakarmaṇā sambando na sambhavati; kriyāvācakatvābhāvāt(). tasmāt? kriyāśabda eva karmaśabdaḥ. "brāāhṛṇādirākṛtigaṇaḥ" iti. avṛtkṛtatvāt(). "ādiśabdaḥ prakāre" ["prakāravacanaḥ"--kāśikā, padamañjarī ca] iti. evaṃ prakārebhyaḥ ṣyañ? bhavatītyevamarthamādiśabdaḥ prakaravacanatvaṃ bodhayati. yadyevam(), guṇavacanagrahaṇaṃ prātipadikeṣu ca brāāhṛṇādīnāmanukramaṇamanarthakaṃ syāt()? nānarthakam(); prapañcārtha hi tat? svārthe vidhānārthañca. tatra brāāhṛṇaśabdāt? "prāṇabhṛjjāti" 5.1.128 iti jātivacanatvādañi prāpte tadbādhanārthaṃ ṣyañvidhīyate. māṇavavāḍavābhyāṃ gotralakṣaṇe vuñi.
"arhato num? ca" iti. asya numarthaḥ pāṭhaḥ--arhantyam(). coradhūtrtābhyāṃ manojñāditvād()vuñi prāpte. ārādhaya, virādhaya, aparādhaya--ityetebhyo'patyavivakṣāyāṃ "janapadaśabdāt? kṣatriyādañ()" 4.1.166, tasya "kambojālluk()" 4.1.173 iti luk(). tato gotravuñi prāpte pāṭhaḥ. ekabhavādīnāmanyabhāvaparyantānāṃ svārthe vidhānārtham. akṣetrajñaśabdasya " nañpūrvāt()" 5.1.120 iti pratiṣedhe prāpte. prāgbāliśaśabdāt? kuśalādīnāṃ yudāditvādaṇi prāpte. bāliśaśabdo vayovacanaḥ, tasmādvayolakṣaṇe'ñi prāpte. anī()āraśabdasya "na nañpūrvāt()" 5.1.120 iti pratiṣedhe prāpte. "alasa" iti bahuvrīhiḥ ṣyañamutpādayati, tatpuruṣāttu, "na nañpūrvāt()" 5.1.120 iti pratiṣedhena bhavitavyam(); tasya prapañcārthaḥ pāṭhaḥ. rājan()śabdasya purohitaditvādyaki prāpte. "saṃvādin()" "saṃveśin()", "bahubhāṣin(), "śīrṣadhātin()", "sayastha", "paramastha", "duṣpuruṣa"--ityevamādīnāṃ nañpūrvārthaḥ pāṭhaḥ. "gaṇapati", "adhipati"--ityetayoḥ patyantalakṣaṇe yaki prāpte. "gaḍula", "dāyāda", "viśasti"--ityeteṣāṃ tvatalornivṛttyarthaḥ. śeṣāṇāṃ prapañcārthaḥ. guṇavacanā eke rāśiḥ, brāāhṛṇādayo dvitīyaḥ, tābhyāṃ bhāve karmaṇi yathāsaṃkhyaṃ prāpnoti, tat? kasmānna bhavati? brāhṛṇādiśabdasyālpāctarasya paranipātāt(). sa hi lakṣaṇe nirapekṣatāṃ nirdeśasya jñāpayan? yathāsaṃkyalakṣaṇānapekṣatāmapi bodhayati, tena yathāsaṃkhyaṃ na bhavati॥
Laghusiddhāntakaumudī1:
cādbhāve. jaḍasya bhāvaḥ karma vā jāḍyam. mūḍhasya bhāvaḥ karma vā mauḍhyam.
br Sū #1163
See More
cādbhāve. jaḍasya bhāvaḥ karma vā jāḍyam. mūḍhasya bhāvaḥ karma vā mauḍhyam.
brāhmaṇyam. ākṛtigaṇo'yam..
Laghusiddhāntakaumudī2:
guṇavacanabrāhmaṇādibhyaḥ karmaṇi ca 1163, 5.1.123 cādbhāve. jaḍasya bhāvaḥ karm
See More
guṇavacanabrāhmaṇādibhyaḥ karmaṇi ca 1163, 5.1.123 cādbhāve. jaḍasya bhāvaḥ karma vā jāḍyam. mūḍhasya bhāvaḥ karma vā mauḍhyam. brāhmaṇyam. ākṛtigaṇo'yam॥
Bālamanoramā1:
ṣaṣṭha\ufffdntebhyo bhāve karmaṇi ca arthe ṣyañityarthaḥ. \r\narhato numceti.
Sū #1765
See More
ṣaṣṭha\ufffdntebhyo bhāve karmaṇi ca arthe ṣyañityarthaḥ. \r\narhato numceti.
vārtikamidam. `arhaḥ praśaṃsāyā'miti sūtreṇa śatari arhacchabdaḥ pūjyavācīti kaiyaṭaḥ.
arhacchabdātṣyañsyātprakṛternumcetyarthaḥ. mittvādantyādacaḥ paraḥ.
anusvāraparasavarṇau. lokānnapuṃsakatvaṃ strītvaṃ ca. tadāha–ārhantyam, ārhantīti.
ārhantyaśabdānṅīṣi `halastaddhitasye'ti yalopaḥ. yathātatheti nipātasamudāyaḥ.
yathāpuramiti purāśabdena padārthanativṛttāvavyayībhāvaḥ. imau śabdau nañpūrvapadau
brāāhṛṇādī.
Bālamanoramā2:
guṇavacanabrāāhṛṇādibhyaḥ karmaṇi ca 1765, 5.1.123 guṇavacana. guṇopasarjanadrav
See More
guṇavacanabrāāhṛṇādibhyaḥ karmaṇi ca 1765, 5.1.123 guṇavacana. guṇopasarjanadravyavācibhyo, brāāhṛṇādibhyaśca ṣaṣṭha()ntebhyo bhāve karmaṇi ca arthe ṣyañityarthaḥ. arhato numceti. vārtikamidam. "arhaḥ praśaṃsāyā"miti sūtreṇa śatari arhacchabdaḥ pūjyavācīti kaiyaṭaḥ. arhacchabdātṣyañsyātprakṛternumcetyarthaḥ. mittvādantyādacaḥ paraḥ. anusvāraparasavarṇau. lokānnapuṃsakatvaṃ strītvaṃ ca. tadāha--ārhantyam, ārhantīti. ārhantyaśabdānṅīṣi "halastaddhitasye"ti yalopaḥ. yathātatheti nipātasamudāyaḥ. yathāpuramiti purāśabdena padārthanativṛttāvavyayībhāvaḥ. imau śabdau nañpūrvapadau brāāhṛṇādī.
Tattvabodhinī1:
guṇavacana. ṣyañanuvartate, karma kriyā kāryaṃ ca. `śarīrāyāsamātrasādhyaṃ śauc Sū #1361
See More
guṇavacana. ṣyañanuvartate, karma kriyā kāryaṃ ca. `śarīrāyāsamātrasādhyaṃ śaucādi
kriyā. śāstreṇa vihito yāgādiḥ kārya'miti tayorbhedamāhuḥ.\r\narhato num ca.
arhata iti. `arhaḥ praśaṃsāyā'miti śatranto'rhacchabdaḥ pūjārthābhidhāyīti kaiyaṭaḥ.
ākṛtigaṇa iti. keṣāṃcitpāṭhastu kāryāntarāya. tathā hi `arhato num ce'ti numarthaḥ
pāṭhaḥ. ekabhāvaḥ, tribhāvaḥ, anyabhāvaḥ,—eṣāṃ pāṭhaḥ svārthe vidhānārthaḥ. tathā ca
pratyāhārāhnike vārtikaprayogaḥ—`ānyabhāvyaṃ tu kālaśabdavyāvāyā'diti. anyabhāva
eva ānyabhāvyam. anyatvamityarthaḥ. yattu vyākaraṇādhikaraṇe bhaṭṭapādairuktam
`ānyabhāvyamapaprayogaḥ'iti, tattvavaiyākaraṇa mīmāṃsakasaṃtoṣārthamityavadheyam. sarvaveda
iti. `pūrvakālaike'ti samāsaḥ.
iti. taddhitārthe dviguḥ. `dvigorsuganapatye'ityaṇo luk. caturvidya iti.
`vidyālakṣaṇasūtrāntā'diti ṭhak. tasya luk.
Tattvabodhinī2:
guṇavacanabrāāhṛṇādibhyaḥ karmaṇi ca 1361, 5.1.123 guṇavacana. ṣyañanuvartate, k
See More
guṇavacanabrāāhṛṇādibhyaḥ karmaṇi ca 1361, 5.1.123 guṇavacana. ṣyañanuvartate, karma kriyā kāryaṃ ca. "śarīrāyāsamātrasādhyaṃ śaucādi kriyā. śāstreṇa vihito yāgādiḥ kārya"miti tayorbhedamāhuḥ.arhato num ca. arhata iti. "arhaḥ praśaṃsāyā"miti śatranto'rhacchabdaḥ pūjārthābhidhāyīti kaiyaṭaḥ. ākṛtigaṇa iti. keṣāṃcitpāṭhastu kāryāntarāya. tathā hi "arhato num ce"ti numarthaḥ pāṭhaḥ. ekabhāvaḥ, tribhāvaḥ, anyabhāvaḥ,---eṣāṃ pāṭhaḥ svārthe vidhānārthaḥ. tathā ca pratyāhārāhnike vārtikaprayogaḥ---"ānyabhāvyaṃ tu kālaśabdavyāvāyā"diti. anyabhāva eva ānyabhāvyam. anyatvamityarthaḥ. yattu vyākaraṇādhikaraṇe bhaṭṭapādairuktam "ānyabhāvyamapaprayogaḥ"iti, tattvavaiyākaraṇa mīmāṃsakasaṃtoṣārthamityavadheyam. sarvaveda iti. "pūrvakālaike"ti samāsaḥ.caturvarṇādīnāṃ svārtha upasaṅkhyānam. caturveda iti. taddhitārthe dviguḥ. "dvigorsuganapatye"ityaṇo luk. caturvidya iti. "vidyālakṣaṇasūtrāntā"diti ṭhak. tasya luk.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents