Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: कर्मण उकञ् karmaṇa ukañ
Individual Word Components: karmaṇaḥ ukañ
Sūtra with anuvṛtti words: karmaṇaḥ ukañ pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), ṭhañ (5.1.18), tasmai (5.1.101), pra (5.1.101)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.78 (1kālāt)

Description:

The affix ukañ (±/­((uka))) comes after the word Karman, in the same sense of 'able to effect that'. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] ukaÑ is introduced [after 3.1.2 the nominal stem 4.1.1] kárman- `action, activity' [ending in 1.1.72 the fourth sUP triplet to denote `is equal to or capable of' 101]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.1.18, 5.1.101


Commentaries:

Kāśikāvṛttī1: karmanśabdā ukañ pratyayo bhavati tasmai prabhavati ityetasminnarthe. ṭho 'pav   See More

Kāśikāvṛttī2: karmaṇa ukañ 5.1.103 karmanśabdā ukañ pratyayo bhavati tasmai prabhavati ityeta   See More

Nyāsa2: karmaṇa ukañ?. , 5.1.102

Bālamanoramā1: karmaṇa ukañ. `catuthryantātprabhavatītyarthe' iti śeṣaḥ. kārmukamiti. uka Sū #1744   See More

Bālamanoramā2: karmaṇa ukañ 1744, 5.1.102 karmaṇa ukañ. "catuthryantātprabhavatītyarthe&qu   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions