Kāśikāvṛttī1: karmanśabdā ukañ pratyayo bhavati tasmai prabhavati ityetasminnarthe. ṭhaño 'pav See More
karmanśabdā ukañ pratyayo bhavati tasmai prabhavati ityetasminnarthe. ṭhaño 'pavādaḥ.
karmaṇe prabhavati kārmukaṃ dhanuḥ. dhanuṣo 'nyatra na bhavati, anabhidhānāt.
Kāśikāvṛttī2: karmaṇa ukañ 5.1.103 karmanśabdā ukañ pratyayo bhavati tasmai prabhavati ityeta See More
karmaṇa ukañ 5.1.103 karmanśabdā ukañ pratyayo bhavati tasmai prabhavati ityetasminnarthe. ṭhaño 'pavādaḥ. karmaṇe prabhavati kārmukaṃ dhanuḥ. dhanuṣo 'nyatra na bhavati, anabhidhānāt.
Nyāsa2: karmaṇa ukañ?. , 5.1.102
Bālamanoramā1: karmaṇa ukañ. `catuthryantātprabhavatītyarthe' iti śeṣaḥ. kārmukamiti. uka Sū #1744 See More
karmaṇa ukañ. `catuthryantātprabhavatītyarthe' iti śeṣaḥ. kārmukamiti. ukañi
ṭilopaḥ.
Bālamanoramā2: karmaṇa ukañ 1744, 5.1.102 karmaṇa ukañ. "catuthryantātprabhavatītyarthe&qu See More
karmaṇa ukañ 1744, 5.1.102 karmaṇa ukañ. "catuthryantātprabhavatītyarthe" iti śeṣaḥ. kārmukamiti. ukañi ṭilopaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents