Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: कर्मवेषाद्यत् karmaveṣādyat
Individual Word Components: karmaveṣāt yat
Sūtra with anuvṛtti words: karmaveṣāt yat pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), ṭhañ (5.1.18), sampādini (5.1.99)
Type of Rule: vidhi
Preceding adhikāra rule:5.1.78 (1kālāt)

Description:

The affix yat (((y<'>a))) comes in the sense of "being fitted with that", after the words karma and vesha, in the third-case in construction. Source: Aṣṭādhyāyī 2.0

[The taddhitá 4.1.76 affix 3.1.1] yàT is introduced [after 3.1.2 the nominal stems 4.1.1] kárman- `action' and véṣa- `costume' [ending in 1.1.72 the third sUP triplet to denote `is fit or suitable for it' 99]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 5.1.18, 5.1.98, 5.1.99


Commentaries:

Kāśikāvṛttī1: karmaveṣaśabdābhyāṃ tṛtīyāsamarthābhyāṃ yat pratyayo bhavati sampādini ityetasmi   See More

Kāśikāvṛttī2: karmaveṣād yat 5.1.100 karmaveṣaśabdābhyāṃ tṛtīyāsamarthābhyāṃ yat pratyayo bha   See More

Nyāsa2: karmaveṣādyat?. , 5.1.99 "kaṇryam()" iti. "ye cābhāvakarmaṇoḥ&quo   See More

Bālamanoramā1: karmaveṣādyat. tṛtīyāntātkarmanśabdāt, veṣaśabdācca saṃpādinyarthe yatsyādityar Sū #1741

Bālamanoramā2: karmaveṣādyat 1741, 5.1.99 karmaveṣādyat. tṛtīyāntātkarmanśabdāt, veṣaśabdācca s   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions