Kāśikāvṛttī1: karmaveṣaśabdābhyāṃ tṛtīyāsamarthābhyāṃ yat pratyayo bhavati sampādini ityetasmi See More
karmaveṣaśabdābhyāṃ tṛtīyāsamarthābhyāṃ yat pratyayo bhavati sampādini ityetasmin
viṣaye. ṭhaño 'pavādaḥ. karmaṇā sampadyate karmaṇyam śarīram. veṣeṇa saṃpadyate veṣyo
naṭaḥ.
Kāśikāvṛttī2: karmaveṣād yat 5.1.100 karmaveṣaśabdābhyāṃ tṛtīyāsamarthābhyāṃ yat pratyayo bha See More
karmaveṣād yat 5.1.100 karmaveṣaśabdābhyāṃ tṛtīyāsamarthābhyāṃ yat pratyayo bhavati sampādini ityetasmin viṣaye. ṭhaño 'pavādaḥ. karmaṇā sampadyate karmaṇyam śarīram. veṣeṇa saṃpadyate veṣyo naṭaḥ.
Nyāsa2: karmaveṣādyat?. , 5.1.99 "kaṇryam()" iti. "ye cābhāvakarmaṇoḥ&quo See More
karmaveṣādyat?. , 5.1.99 "kaṇryam()" iti. "ye cābhāvakarmaṇoḥ" 6.4.168 iti prakṛtibhāvaḥ॥
Bālamanoramā1: karmaveṣādyat. tṛtīyāntātkarmanśabdāt, veṣaśabdācca saṃpādinyarthe
yatsyādityar Sū #1741
Bālamanoramā2: karmaveṣādyat 1741, 5.1.99 karmaveṣādyat. tṛtīyāntātkarmanśabdāt, veṣaśabdācca s See More
karmaveṣādyat 1741, 5.1.99 karmaveṣādyat. tṛtīyāntātkarmanśabdāt, veṣaśabdācca saṃpādinyarthe yatsyādityarthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents