Kāśikāvṛttī1:
matādibhyaḥ tribhyaḥ śabdebhyaḥ triṣveva karaṇādiṣvartheṣu yathāsaṅkhyaṃ yat pra
See More
matādibhyaḥ tribhyaḥ śabdebhyaḥ triṣveva karaṇādiṣvartheṣu yathāsaṅkhyaṃ yat pratyayo
bhavati. pratyayārthasāmarthyāl labdhā ṣaṣṭhī samarthavibhaktiḥ. mataṃ jñānaṃ tasya karaṇaṃ
matyam. bhāvasādhanaṃ vā. janasya jalpaḥ janyaḥ. halasyaḥ karṣaḥ halyaḥ. dvihalyaḥ.
trihalyaḥ. karṣaṇaṃ karṣaḥ, bhāvasādhanaṃ vā.
Kāśikāvṛttī2:
matajanahalāt karaṇajalpakarṣeṣu 4.4.97 matādibhyaḥ tribhyaḥ śabdebhyaḥ triṣvev
See More
matajanahalāt karaṇajalpakarṣeṣu 4.4.97 matādibhyaḥ tribhyaḥ śabdebhyaḥ triṣveva karaṇādiṣvartheṣu yathāsaṅkhyaṃ yat pratyayo bhavati. pratyayārthasāmarthyāl labdhā ṣaṣṭhī samarthavibhaktiḥ. mataṃ jñānaṃ tasya karaṇaṃ matyam. bhāvasādhanaṃ vā. janasya jalpaḥ janyaḥ. halasyaḥ karṣaḥ halyaḥ. dvihalyaḥ. trihalyaḥ. karṣaṇaṃ karṣaḥ, bhāvasādhanaṃ vā.
Nyāsa2:
matajanahalāt karaṇajalpakarṣeṣu. , 4.4.97 "{pratyayārthasāmathryāllabdhā--
See More
matajanahalāt karaṇajalpakarṣeṣu. , 4.4.97 "{pratyayārthasāmathryāllabdhā--mudritaḥ pāṭhaḥ.} pratyayārthasāmathryālabhyā" iti. karaṇādayaḥ pratyayārthāḥ. tatra karaṇādayaḥ śabdā bhāve karaṇe ca vyutpādyanta iti sāmathryādevopalabhyamānā ṣaṣṭhīvibhaktirvijñāyate. yadyapi karṣaśabdaḥ parimāṇavacano'pyasti, tathāpi karaṇādīnāṃ sāhacaryāt kriyāśabda eva gṛhrate. karaṇaśabdo bhāvasādhanaḥ. yadā tu karaṇasādhanaḥ, tadā kriyate'neneti karaṇam, "rathasītāhalebhyo yadvidhau" (vā.473) iti tadantavidhiratreṣyate. tasyodāharaṇam---"dvihalyaḥ" iti darśayati. "bhāvasādhanañca" iti. atrāpi pūrvavadvibhāgo veditavyaḥ॥
Tattvabodhinī1:
mata. tasya karaṇamiti. karmaṇi ṣaṣṭhī. kṛtiḥ—karaṇaṃ, kriyate'neneti vā
taraṇa Sū #1256
See More
mata. tasya karaṇamiti. karmaṇi ṣaṣṭhī. kṛtiḥ—karaṇaṃ, kriyate'neneti vā
taraṇamityāśayenāha—bhāvaḥ sādhanaṃ veti. jalpaśabdo bhāvasādhanaḥ. kartari ṣaṣṭhī. halasyeti.
karṣaṇaṃ—karṣaḥ. tadyogātkarmaṇi ṣaṣṭhī. karahaṇasya kartṛtvavivakṣāyāṃ kartari ṣaṣṭhī
vā. `rathasīte'ti tadantavighiḥ. dvihalyaḥ. trihalyaḥ.
Tattvabodhinī2:
matajanahalātkara?ṇajalpakarṣeṣu 1256, 4.4.97 mata. tasya karaṇamiti. karmaṇi ṣa
See More
matajanahalātkara?ṇajalpakarṣeṣu 1256, 4.4.97 mata. tasya karaṇamiti. karmaṇi ṣaṣṭhī. kṛtiḥ---karaṇaṃ, kriyate'neneti vā taraṇamityāśayenāha---bhāvaḥ sādhanaṃ veti. jalpaśabdo bhāvasādhanaḥ. kartari ṣaṣṭhī. halasyeti. karṣaṇaṃ---karṣaḥ. tadyogātkarmaṇi ṣaṣṭhī. karahaṇasya kartṛtvavivakṣāyāṃ kartari ṣaṣṭhī vā. "rathasīte"ti tadantavighiḥ. dvihalyaḥ. trihalyaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents