Kāśikāvṛttī1:
uraḥśabdāt tṛtīyāsamarthān nirmite ityetasminnarthe 'ṇ pratyayo bhavati, cakārāt
See More
uraḥśabdāt tṛtīyāsamarthān nirmite ityetasminnarthe 'ṇ pratyayo bhavati, cakārāt
yat ca. urasā nirmitaḥ aurasaḥ putraḥ, urasyaḥ putraḥ. saṃjñādhikārādabhidheyaniyamaḥ.
Kāśikāvṛttī2:
uraso 'ṇ ca 4.4.94 uraḥśabdāt tṛtīyāsamarthān nirmite ityetasminnarthe 'ṇ praty
See More
uraso 'ṇ ca 4.4.94 uraḥśabdāt tṛtīyāsamarthān nirmite ityetasminnarthe 'ṇ pratyayo bhavati, cakārāt yat ca. urasā nirmitaḥ aurasaḥ putraḥ, urasyaḥ putraḥ. saṃjñādhikārādabhidheyaniyamaḥ.
Nyāsa2:
uraso'ṇ ca. , 4.4.94 "saṃjñādhikārādabhidheyaniyamaḥ" iti. tenorasā ni
See More
uraso'ṇ ca. , 4.4.94 "saṃjñādhikārādabhidheyaniyamaḥ" iti. tenorasā nirmitaṃ sukhamityādau na bhavatīti bhāvaḥ॥
Bālamanoramā1:
uraso'ṇca. `tṛtīyāntānnirmite ityarthe' iti śeṣaḥ. urasya iti.
`aṅgādaṅgāt Sū #1626
See More
uraso'ṇca. `tṛtīyāntānnirmite ityarthe' iti śeṣaḥ. urasya iti.
`aṅgādaṅgātsambhavasi hmadayādadhijāyase' iti śruteriti bhāvaḥ. `putra' iti
saṃjñādhikārāllabdham.
Bālamanoramā2:
uraso'ṇ ca 1626, 4.4.94 uraso'ṇca. "tṛtīyāntānnirmite ityarthe" iti śe
See More
uraso'ṇ ca 1626, 4.4.94 uraso'ṇca. "tṛtīyāntānnirmite ityarthe" iti śeṣaḥ. urasya iti. "aṅgādaṅgātsambhavasi hmadayādadhijāyase" iti śruteriti bhāvaḥ. "putra" iti saṃjñādhikārāllabdham.
Tattvabodhinī1:
putra iti. saṃjñādhikārānneha–urasā nirmitaṃ sukham. Sū #1253
Tattvabodhinī2:
uraso'ṇ ca 1253, 4.4.94 putra iti. saṃjñādhikārānneha--urasā nirmitaṃ sukham.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents