Kāśikāvṛttī1:
nirdeśādeva pañcamī samarthavibhaktiḥ. dharmādibhyaḥ pañcamīsamarthebhyo 'napeta
See More
nirdeśādeva pañcamī samarthavibhaktiḥ. dharmādibhyaḥ pañcamīsamarthebhyo 'napetaḥ ityarthe
yat pratyayo bhavati. dharmātanapetaṃ dharmyam. pathyam. arthyam. nyāyyam.
saṃjñādhikārādabhidheyaniyamaḥ.
Kāśikāvṛttī2:
dharmapathyarthanyāyādanapete 4.4.92 nirdeśādeva pañcamī samarthavibhaktiḥ. dha
See More
dharmapathyarthanyāyādanapete 4.4.92 nirdeśādeva pañcamī samarthavibhaktiḥ. dharmādibhyaḥ pañcamīsamarthebhyo 'napetaḥ ityarthe yat pratyayo bhavati. dharmātanapetaṃ dharmyam. pathyam. arthyam. nyāyyam. saṃjñādhikārādabhidheyaniyamaḥ.
Bālamanoramā1:
dharmapathyartha. dharma, pathin, artha, nyāya ebhyo'napetamityarthe yadityarth Sū #1624
See More
dharmapathyartha. dharma, pathin, artha, nyāya ebhyo'napetamityarthe yadityarthaḥ.
aucityātpañcamyantebhya iti labhyate. dharmādanapetamiti. apracyutamityarthaḥ.
pathyamiti. patho'napetamityarthaḥ. nyāyyamiti. nyāyadanapetamityarthaḥ.
Bālamanoramā2:
dharmapathyarthanyāyādanapete 1624, 4.4.92 dharmapathyartha. dharma, pathin, art
See More
dharmapathyarthanyāyādanapete 1624, 4.4.92 dharmapathyartha. dharma, pathin, artha, nyāya ebhyo'napetamityarthe yadityarthaḥ. aucityātpañcamyantebhya iti labhyate. dharmādanapetamiti. apracyutamityarthaḥ. pathyamiti. patho'napetamityarthaḥ. nyāyyamiti. nyāyadanapetamityarthaḥ.
Tattvabodhinī1:
pathyamiti. saṃjñādhikārādabhidheyaniyamaḥ, tena śāstrīyātpatho'napetameva path Sū #1251
See More
pathyamiti. saṃjñādhikārādabhidheyaniyamaḥ, tena śāstrīyātpatho'napetameva pathyam. na
tu mārgādanapetaścoro'pi.
Tattvabodhinī2:
dharmapathyarthanyāyādanapete 1251, 4.4.92 pathyamiti. saṃjñādhikārādabhidheyani
See More
dharmapathyarthanyāyādanapete 1251, 4.4.92 pathyamiti. saṃjñādhikārādabhidheyaniyamaḥ, tena śāstrīyātpatho'napetameva pathyam. na tu mārgādanapetaścoro'pi.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents