Kāśikāvṛttī1: nirdeśādeva tṛtīyā samarthavibhaktiḥ. gṛhapatiśabdāt tṛtīyāsamarthāt saṃyukte
it See More
nirdeśādeva tṛtīyā samarthavibhaktiḥ. gṛhapatiśabdāt tṛtīyāsamarthāt saṃyukte
ityetasminnarthe ñyaḥ pratyayo bhavati. gṛhapatinā saṃyuktaḥ gārhapatyo 'gniḥ.
anyasya api gṛhapatinā saṃyogo 'sti, tatra saṃjñādhikārādatiprasaṅganivṛttiḥ.
Kāśikāvṛttī2: gṛhapatinā saṃyukte ñyaḥ 4.4.90 nirdeśādeva tṛtīyā samarthavibhaktiḥ. gṛhapatiś See More
gṛhapatinā saṃyukte ñyaḥ 4.4.90 nirdeśādeva tṛtīyā samarthavibhaktiḥ. gṛhapatiśabdāt tṛtīyāsamarthāt saṃyukte ityetasminnarthe ñyaḥ pratyayo bhavati. gṛhapatinā saṃyuktaḥ gārhapatyo 'gniḥ. anyasya api gṛhapatinā saṃyogo 'sti, tatra saṃjñādhikārādatiprasaṅganivṛttiḥ.
Nyāsa2: gṛhapitanā saṃyukte ñyaḥ. , 4.4.90 "saṃyukte" iti. sambaddha ityarthaḥ See More
gṛhapitanā saṃyukte ñyaḥ. , 4.4.90 "saṃyukte" iti. sambaddha ityarthaḥ.
"anyasyāpi" ityādi. yathaiva hi gṛhapatiryajanamāno gārhapatye kāryaṃ karoti, tathā dakṣiṇāgnāvāhavanīye ca. tasmādanyasyāpi dakṣiṇādergṛhapatinā saṃyogo'sti. yadyevam, atiprasaṅgo'nyatra prāpnoti? ityāha-- "tatr saṃjñādhikārāt" ityādi. abhidheyaniyamārthaṃ saṃjñāgrahaṇamanuvartate, teneha na bhavatyatiprasaṅgaḥ॥
Bālamanoramā1: gṛhapatinā. asminnarthe gṛhapatiśabdāttṛtīyāntāññyaḥ syādityar#ḥ.
gārhapatyo'gn Sū #1622 See More
gṛhapatinā. asminnarthe gṛhapatiśabdāttṛtīyāntāññyaḥ syādityar#ḥ.
gārhapatyo'gniriti. agniviśeṣa ityarthaḥ. tatra patnīsaṃyojeṣu agnihottare ca
gṛhapatidevatākahomasya kriyamāmatvādgṛhapatiyogaḥ. yadyapi `devasūhaviḥṣu agnaye gṛhapataye
puroḍāśamaṣṭākapālaṃ nirvapati' iti havirhoma āhabanīye kriyate, tathāpi
saṃjñādhikārādāharavanīye nāsya prayogaḥ.
Bālamanoramā2: gṛhapatinā saṃyukte ñyaḥ 1622, 4.4.90 gṛhapatinā. asminnarthe gṛhapatiśabdāttṛtī See More
gṛhapatinā saṃyukte ñyaḥ 1622, 4.4.90 gṛhapatinā. asminnarthe gṛhapatiśabdāttṛtīyāntāññyaḥ syādityar#H. gārhapatyo'gniriti. agniviśeṣa ityarthaḥ. tatra patnīsaṃyojeṣu agnihottare ca gṛhapatidevatākahomasya kriyamāmatvādgṛhapatiyogaḥ. yadyapi "devasūhaviḥṣu agnaye gṛhapataye puroḍāśamaṣṭākapālaṃ nirvapati" iti havirhoma āhabanīye kriyate, tathāpi saṃjñādhikārādāharavanīye nāsya prayogaḥ.
Tattvabodhinī1: gārhapatya iti. `gṛhapatine'ti nirdeśādeva tṛtīyāntātpratyayaḥ.
`saṃjñāyā& Sū #1249 See More
gārhapatya iti. `gṛhapatine'ti nirdeśādeva tṛtīyāntātpratyayaḥ.
`saṃjñāyā'mityanuvṛtterāhavanīyādau nātiprasaṅgaḥ.
Tattvabodhinī2: gṛhapatinā saṃyukte ñyaḥ 1249, 4.4.90 gārhapatya iti. "gṛhapatine"ti n See More
gṛhapatinā saṃyukte ñyaḥ 1249, 4.4.90 gārhapatya iti. "gṛhapatine"ti nirdeśādeva tṛtīyāntātpratyayaḥ. "saṃjñāyā"mityanuvṛtterāhavanīyādau nātiprasaṅgaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents