Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: प्राग्घिताद्यत्‌ prāgghitādyat‌
Individual Word Components: prāk hitāt yat
Sūtra with anuvṛtti words: prāk hitāt yat pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), ṭhak (4.4.1)
Type of Rule: adhikāra
Preceding adhikāra rule:4.4.1 (1prāg vahateṣ ṭhak)

Description:

Source:Laghusiddhānta kaumudī (Ballantyne)

In each aphorism from this one forward to 'tasmai hitam' (V, 1.5), the affix ((yat)) bears rule. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1] yàT is introduced [after 3.1.2 a nominal stem 1.1] beginning with this section up to 5.1.5 below [tá-smai hi-tá-m]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.4.1


Commentaries:

Kāśikāvṛttī1: tasmai hitam 5-1-5 iti vakṣyati. prāgetasmād dhitasaṃśabdanād yānita ūrdhvam anu   See More

Kāśikāvṛttī2: prāg ghitād yat 4.4.75 tasmai hitam 5.1.5 iti vakṣyati. prāgetasmād dhitasaṃśab   See More

Nyāsa2: prāgghitādyat. , 4.4.75

Laghusiddhāntakaumudī1: tasmai hitamityataḥ prāg yadadhikriyate.. Sū #1133

Laghusiddhāntakaumudī2: prāgghitādyat 1133, 4.4.75 tasmai hitamityataḥ prāg yadadhikriyate

Bālamanoramā1: atha prāgghitīyaprakaraṇaṃ nirūpyate–prāgghitādyat. hitaśabdastaddhaṭitasūtrapa Sū #1606   See More

Bālamanoramā2: prāgghitādyat 1606, 4.4.75 atha prāgghitīyaprakaraṇaṃ nirūpyate--prāgghidyat.    See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions