Kāśikāvṛttī1: tatra iti saptamīsamarthān niyukta ityetasminnarthe ṭhak pratyayo bhavati. niyuk See More
tatra iti saptamīsamarthān niyukta ityetasminnarthe ṭhak pratyayo bhavati. niyuktaḥ
ādhikṛto vyāpāritaḥ ityarthaḥ. śulkaśālāyāṃ niyuktaḥ śaulkaśālikaḥ. ākarikaḥ. āpaṇikaḥ.
gaulmikaḥ. dauvārikaḥ.
Kāśikāvṛttī2: tatra niyuktaḥ 4.4.69 tatra iti saptamīsamarthān niyukta ityetasminnarthe ṭhak See More
tatra niyuktaḥ 4.4.69 tatra iti saptamīsamarthān niyukta ityetasminnarthe ṭhak pratyayo bhavati. niyuktaḥ ādhikṛto vyāpāritaḥ ityarthaḥ. śulkaśālāyāṃ niyuktaḥ śaulkaśālikaḥ. ākarikaḥ. āpaṇikaḥ. gaulmikaḥ. dauvārikaḥ.
Nyāsa2: tatra niyuktaḥ. , 4.4.69 atha "niyuktaḥ" (4.4.66) iti vatrtamāne punar See More
tatra niyuktaḥ. , 4.4.69 atha "niyuktaḥ" (4.4.66) iti vatrtamāne punarniyuktagrahaṇaṃ kasmāt kriyate? arthabhedāt. na tasya hrakavyabhicāralakṣaṇo nityabhāvo'rthaḥ. asya tu tato'nya evārtho yadāha-- "niyuto'dhikṛtaḥ" ityādi॥
Bālamanoramā1: tatra niyuktaḥ. asminnarthe saptamyantāṭṭhak syādityarthaḥ.
niyuktaḥ=adhikṛtaḥ. Sū #1600 See More
tatra niyuktaḥ. asminnarthe saptamyantāṭṭhak syādityarthaḥ.
niyuktaḥ=adhikṛtaḥ. saṃrakṣaṇādau prerita iti yāvat. ākarika iti. ākaro
ratnādyudbhavasthānam.
Bālamanoramā2: tatra niyuktaḥ 1600, 4.4.69 tatra niyuktaḥ. asminnarthe saptamyantāṭṭhak syādity See More
tatra niyuktaḥ 1600, 4.4.69 tatra niyuktaḥ. asminnarthe saptamyantāṭṭhak syādityarthaḥ. niyuktaḥ=adhikṛtaḥ. saṃrakṣaṇādau prerita iti yāvat. ākarika iti. ākaro ratnādyudbhavasthānam.
Tattvabodhinī1: ākarika iti. `khaniḥ striyāmākaraḥ syā'dityamaraḥ. Sū #1231
Tattvabodhinī2: tatra niyuktaḥ 1231, 4.4.69 ākarika iti. "khaniḥ striyāmākaraḥ syā"dit See More
tatra niyuktaḥ 1231, 4.4.69 ākarika iti. "khaniḥ striyāmākaraḥ syā"dityamaraḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents