Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: श्राणामांसौदनाट्टिठन् śrāṇāmāṃsaudanāṭṭiṭhan
Individual Word Components: śrāṇāmāṃsaudanāt ṭiṭhan
Sūtra with anuvṛtti words: śrāṇāmāṃsaudanāt ṭiṭhan pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), ṭhak (4.4.1), tat (4.4.66), asmai (4.4.66), dīyate (4.4.66), niyuktam (4.4.66)
Type of Rule: vidhi
Preceding adhikāra rule:4.4.1 (1prāg vahateṣ ṭhak)

Description:

The affix ((ṭiṭhan)) comes in the sense of 'to whom this is to be given rightfully' after the words ((śrāṇā)) and ((māAsaudana))|| Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1] Ṭi̱ṭhaN is introduced [after 3.1.2 the nominal stems 1.1] śrāṇā `rice gruel' and māṁsaudaná- `rice mixed with meat' [ending in 1.1.72 the first sUP triplet to denote `is allotted to him rightfully' 55]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.4.1, 4.4.66


Commentaries:

Kāśikāvṛttī1: śrāṇāmāṃsaodanaśabdābhyāṃ ṭiṭhan pratyayo bhavati tadasmai dīyate niyuktam ityet   See More

Kāśikāvṛttī2: śrāṇāmāṃsaodanāṭ ṭiṭhan 4.4.67 śrāṇāmāṃsaodanaśabdābhyāṃ ṭiṭhan pratyayo bhavat   See More

Nyāsa2: śrāṇāmāṃsaudanāṭ?ṭiṭhan. , 4.4.67 "atha ṭhañeva kasmānnoktaḥ"; iti. eva   See More

Bālamanoramā1: śrāṇāmāṃsa. `tadasmai dīyate niyata'mityeva. śrāṇā=yavāgūḥ. `yavāgūruṣṇi Sū #1598   See More

Bālamanoramā2: śrāṇāmāṃsaudanāṭṭiṭhan 1598, 4.4.67 śrāṇāmāṃsa. "tadasmai dīyate niyata&quo   See More

Tattvabodhinī1: śrāṇā. `yavāgūruṣṇika śrāṇā vilepī taralā ca se 'tyamaraḥ. ṭiṭhaniti. ikār Sū #1230   See More

Tattvabodhinī2: śrāṇāmāṃsaudanāṭṭiṭhan 1230, 4.4.67 śrāṇā. "yavāgūruṣṇika śrāṇā vilepī tara   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions