Kāśikāvṛttī1: śrāṇāmāṃsaodanaśabdābhyāṃ ṭiṭhan pratyayo bhavati tadasmai dīyate niyuktam
ityet See More
śrāṇāmāṃsaodanaśabdābhyāṃ ṭiṭhan pratyayo bhavati tadasmai dīyate niyuktam
ityetasminnarthe. ṭhako 'pavādaḥ. ikāra uccāraṇārthaḥ. ṭakāro ṅībarthaḥ. śrāṇā
niyuktam asmai dīyate śrāṇikaḥ. śrāṇikī. māṃsaudanikaḥ. māṃsaudanikī. atha ṭhañeva
kasmān na uktaḥ, na hyatra ṭhañaṣ ṭiṭhano vā viśeṣo 'sti? māṃsaudanagrahaṇaṃ
saṅghātavigṛhītārthaṃ kecidicchanti, tatra vṛddhyabhāvo viśeṣaḥ. odanikaḥ. odanikī.
Kāśikāvṛttī2: śrāṇāmāṃsaodanāṭ ṭiṭhan 4.4.67 śrāṇāmāṃsaodanaśabdābhyāṃ ṭiṭhan pratyayo bhavat See More
śrāṇāmāṃsaodanāṭ ṭiṭhan 4.4.67 śrāṇāmāṃsaodanaśabdābhyāṃ ṭiṭhan pratyayo bhavati tadasmai dīyate niyuktam ityetasminnarthe. ṭhako 'pavādaḥ. ikāra uccāraṇārthaḥ. ṭakāro ṅībarthaḥ. śrāṇā niyuktam asmai dīyate śrāṇikaḥ. śrāṇikī. māṃsaudanikaḥ. māṃsaudanikī. atha ṭhañeva kasmān na uktaḥ, na hyatra ṭhañaṣ ṭiṭhano vā viśeṣo 'sti? māṃsaudanagrahaṇaṃ saṅghātavigṛhītārthaṃ kecidicchanti, tatra vṛddhyabhāvo viśeṣaḥ. odanikaḥ. odanikī.
Nyāsa2: śrāṇāmāṃsaudanāṭ?ṭiṭhan. , 4.4.67 "atha ṭhañeva kasmānnoktaḥ" iti. eva See More
śrāṇāmāṃsaudanāṭ?ṭiṭhan. , 4.4.67 "atha ṭhañeva kasmānnoktaḥ" iti. eva hi laghu sūtraṃ bhavatīti bhāvaḥ. syādetat-- ṭhañṭiṭhanorviśeṣo'sti, ataṣṭinnukto na ṭhañ? ityata āha--- "na hratra" ityādi. dvyorapyanayorvṛddhatvānnāsti viśeṣaḥ. yo'pi "vṛddhinimittasya" 6.3.38 ityādinā ṭhañi puṃvadbhāvapratiṣedhaḥ, tasay "na kopadhāyāḥ" 6.3.36 iti ṭiṭhnnapyabhāvānnātra ṭhañṭiṭhanoḥ kaścidviśeṣo'sti. "māṃsaudana" ityādinā viśeṣaṃ darśayati.
"kecit" iti vacanādvigṛhītagrahaṇaṃ kecinnecchanatītyetaduktaṃ bhavati. tanmate ṭhañeva vaktavyaḥ. ṭiṭhatvacanaṃ vaicitryārtha veditavyam॥
Bālamanoramā1: śrāṇāmāṃsa. `tadasmai dīyate niyata'mityeva. śrāṇā=yavāgūḥ. `yavāgūruṣṇikā Sū #1598 See More
śrāṇāmāṃsa. `tadasmai dīyate niyata'mityeva. śrāṇā=yavāgūḥ. `yavāgūruṣṇikā
śrāṇā vilepī taralā ca se'tyamaraḥ. ṭittvaṃ ṅībartham. tadāha–śrāṇikīti.
saṅghātavigṛhītārthamiti. ṭhakaiva siddhe `odanika' ityatra ādivṛddhyabhāvārthaṃ
pratyayāntaravidhānamiti bhāvaḥ.
Bālamanoramā2: śrāṇāmāṃsaudanāṭṭiṭhan 1598, 4.4.67 śrāṇāmāṃsa. "tadasmai dīyate niyata&quo See More
śrāṇāmāṃsaudanāṭṭiṭhan 1598, 4.4.67 śrāṇāmāṃsa. "tadasmai dīyate niyata"mityeva. śrāṇā=yavāgūḥ. "yavāgūruṣṇikā śrāṇā vilepī taralā ca se"tyamaraḥ. ṭittvaṃ ṅībartham. tadāha--śrāṇikīti. saṅghātavigṛhītārthamiti. ṭhakaiva siddhe "odanika" ityatra ādivṛddhyabhāvārthaṃ pratyayāntaravidhānamiti bhāvaḥ.
Tattvabodhinī1: śrāṇā. `yavāgūruṣṇika śrāṇā vilepī taralā ca se 'tyamaraḥ. ṭiṭhaniti. ikār Sū #1230 See More
śrāṇā. `yavāgūruṣṇika śrāṇā vilepī taralā ca se 'tyamaraḥ. ṭiṭhaniti. ikāra
uccāraṇārthaḥ. ṭo ṅībarthaḥ. saṅghātavigṛhītārthamiti. `odanika'ityatra hi
vṛddhinivāraṇā'yaṃ ṭiṭhannārabdhaḥ. anyathā lāghavāṭṭhañameva brāūyāditi bhāvaḥ.
Tattvabodhinī2: śrāṇāmāṃsaudanāṭṭiṭhan 1230, 4.4.67 śrāṇā. "yavāgūruṣṇika śrāṇā vilepī tara See More
śrāṇāmāṃsaudanāṭṭiṭhan 1230, 4.4.67 śrāṇā. "yavāgūruṣṇika śrāṇā vilepī taralā ca se "tyamaraḥ. ṭiṭhaniti. ikāra uccāraṇārthaḥ. ṭo ṅībarthaḥ. saṅghātavigṛhītārthamiti. "odanika"ityatra hi vṛddhinivāraṇā'yaṃ ṭiṭhannārabdhaḥ. anyathā lāghavāṭṭhañameva brāūyāditi bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents