Kāśikāvṛttī1:
gopucchaśabdāṭ ṭhañ pratyayo bhavati tarati ityetasminnarthe. ṭhako 'pavādaḥ. sv
See More
gopucchaśabdāṭ ṭhañ pratyayo bhavati tarati ityetasminnarthe. ṭhako 'pavādaḥ. svare
viśeṣaḥ. gaupucchikaḥ.
Kāśikāvṛttī2:
gopucchāṭ ṭhañ 4.4.6 gopucchaśabdāṭ ṭhañ pratyayo bhavati tarati ityetasminnart
See More
gopucchāṭ ṭhañ 4.4.6 gopucchaśabdāṭ ṭhañ pratyayo bhavati tarati ityetasminnarthe. ṭhako 'pavādaḥ. svare viśeṣaḥ. gaupucchikaḥ.
Nyāsa2:
gopucchāṭṭhañ. , 4.4.6 "svare viśeṣaḥ"iti. ṭhaki hi sati taddhitasya &
See More
gopucchāṭṭhañ. , 4.4.6 "svare viśeṣaḥ"iti. ṭhaki hi sati taddhitasya "kitaḥra" 6.1.159 ityantodāttatvaṃ syāt. ṭhañi sati ñitsareṇādyudāttatvaṃ bhavati॥
Bālamanoramā1:
gopucchāṭṭhañ. `taratītyarthe tṛtīyāntā'diti śeṣaḥ. Sū #1533
Bālamanoramā2:
gopucchāṭṭhañ 1533, 4.4.6 gopucchāṭṭhañ. "taratītyarthe tṛtīyāntā"diti
See More
gopucchāṭṭhañ 1533, 4.4.6 gopucchāṭṭhañ. "taratītyarthe tṛtīyāntā"diti śeṣaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents