Kāśikāvṛttī1:
paraśvadhaśabdāt ṭhañ pratyayo bhavati, cakārāt ṭhak. svare viśeṣaḥ. paraśvadhaḥ
See More
paraśvadhaśabdāt ṭhañ pratyayo bhavati, cakārāt ṭhak. svare viśeṣaḥ. paraśvadhaḥ praharaṇam
asya pāraśvadhikaḥ.
Kāśikāvṛttī2:
paraśvadhāṭ ṭhañ ca 4.4.58 paraśvadhaśabdāt ṭhañ pratyayo bhavati, cakārāt ṭhak
See More
paraśvadhāṭ ṭhañ ca 4.4.58 paraśvadhaśabdāt ṭhañ pratyayo bhavati, cakārāt ṭhak. svare viśeṣaḥ. paraśvadhaḥ praharaṇam asya pāraśvadhikaḥ.
Nyāsa2:
para�ādhāṭṭhañ ca. , 4.4.58
Bālamanoramā1:
para\ufffdāādhāṭṭhañ ca. `tadasya praharaṇa'mityeva. cāṭṭhak. `paraśuśca p Sū #1587
See More
para\ufffdāādhāṭṭhañ ca. `tadasya praharaṇa'mityeva. cāṭṭhak. `paraśuśca para\ufffdādhaḥ'
ityamaraḥ.
Bālamanoramā2:
para�ādhāṭṭhañ ca 1587, 4.4.58 para()āādhāṭṭhañ ca. "tadasya praharaṇa"
See More
para�ādhāṭṭhañ ca 1587, 4.4.58 para()āādhāṭṭhañ ca. "tadasya praharaṇa"mityeva. cāṭṭhak. "paraśuśca para()ādhaḥ" ityamaraḥ.
Tattvabodhinī1:
para\ufffdādhāṭṭhañ. cāṭṭhak. `dvayoḥ kuṭhāraḥ svadhitiḥ paraśuśca para\ufffdād Sū #1225
See More
para\ufffdādhāṭṭhañ. cāṭṭhak. `dvayoḥ kuṭhāraḥ svadhitiḥ paraśuśca para\ufffdādhaḥ'.
paraloka iti. etaccābidhānaśaktisvābhāvyāllabhyate.
Tattvabodhinī2:
para�ādhāṭṭhañ 1225, 4.4.58 para()ādhāṭṭhañ. cāṭṭhak. "dvayoḥ kuṭhāraḥ svad
See More
para�ādhāṭṭhañ 1225, 4.4.58 para()ādhāṭṭhañ. cāṭṭhak. "dvayoḥ kuṭhāraḥ svadhitiḥ paraśuśca para()ādhaḥ". paraloka iti. etaccābidhānaśaktisvābhāvyāllabhyate.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents