Kāśikāvṛttī1:
maḍḍukajharjharaśabdābhyām anyatarasyām aṇ pratyayo bhavati tadasya śilpam
ityet
See More
maḍḍukajharjharaśabdābhyām anyatarasyām aṇ pratyayo bhavati tadasya śilpam
ityetasmin viṣaye. pakṣe so 'pi bhavati. maḍḍukavādanaṃ śilpamastha māḍḍukaḥ,
māḍḍukikaḥ. jhārjharaḥ, jhārjharikaḥ.
Kāśikāvṛttī2:
maḍḍukajharjharādaṇanyatarasyām 4.4.56 maḍḍukajharjharaśabdābhyām anyatarasyām
See More
maḍḍukajharjharādaṇanyatarasyām 4.4.56 maḍḍukajharjharaśabdābhyām anyatarasyām aṇ pratyayo bhavati tadasya śilpam ityetasmin viṣaye. pakṣe so 'pi bhavati. maḍḍukavādanaṃ śilpamastha māḍḍukaḥ, māḍḍukikaḥ. jhārjharaḥ, jhārjharikaḥ.
Nyāsa2:
maḍḍukajharjharādaṇanyatarasyām. , 4.4.56
Bālamanoramā1:
maḍḍukajharjharāt. `tadasya śilpa'mityeva. pakṣe ṭhak.maḍḍukajharjharau–
v Sū #1585
See More
maḍḍukajharjharāt. `tadasya śilpa'mityeva. pakṣe ṭhak.maḍḍukajharjharau–
vādyaviśeṣau.
Bālamanoramā2:
maḍḍukajharjharādaṇanyatarasyām 1585, 4.4.56 maḍḍukajharjharāt. "tadasya śi
See More
maḍḍukajharjharādaṇanyatarasyām 1585, 4.4.56 maḍḍukajharjharāt. "tadasya śilpa"mityeva. pakṣe ṭhak.maḍḍukajharjharau--vādyaviśeṣau.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents