Kāśikāvṛttī1: maḍḍukajharjharaśabdābhyām anyatarasyām aṇ pratyayo bhavati tadasya śilpam
ityet See More
maḍḍukajharjharaśabdābhyām anyatarasyām aṇ pratyayo bhavati tadasya śilpam
ityetasmin viṣaye. pakṣe so 'pi bhavati. maḍḍukavādanaṃ śilpamastha māḍḍukaḥ,
māḍḍukikaḥ. jhārjharaḥ, jhārjharikaḥ.
Kāśikāvṛttī2: maḍḍukajharjharādaṇanyatarasyām 4.4.56 maḍḍukajharjharaśabdābhyām anyatarasyām See More
maḍḍukajharjharādaṇanyatarasyām 4.4.56 maḍḍukajharjharaśabdābhyām anyatarasyām aṇ pratyayo bhavati tadasya śilpam ityetasmin viṣaye. pakṣe so 'pi bhavati. maḍḍukavādanaṃ śilpamastha māḍḍukaḥ, māḍḍukikaḥ. jhārjharaḥ, jhārjharikaḥ.
Nyāsa2: maḍḍukajharjharādaṇanyatarasyām. , 4.4.56
Bālamanoramā1: maḍḍukajharjharāt. `tadasya śilpa'mityeva. pakṣe ṭhak.maḍḍukajharjharau–
v Sū #1585 See More
maḍḍukajharjharāt. `tadasya śilpa'mityeva. pakṣe ṭhak.maḍḍukajharjharau–
vādyaviśeṣau.
Bālamanoramā2: maḍḍukajharjharādaṇanyatarasyām 1585, 4.4.56 maḍḍukajharjharāt. "tadasya śi See More
maḍḍukajharjharādaṇanyatarasyām 1585, 4.4.56 maḍḍukajharjharāt. "tadasya śilpa"mityeva. pakṣe ṭhak.maḍḍukajharjharau--vādyaviśeṣau.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents