Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: मड्डुकझर्झरादणन्यतरस्याम् maḍḍukajharjharādaṇanyatarasyām
Individual Word Components: maḍ‍ḍukajharjharāt aṇ anyatarasyām
Sūtra with anuvṛtti words: maḍ‍ḍukajharjharāt aṇ anyatarasyām pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), ṭhak (4.4.1), tat (4.4.51), asya (4.4.51), śilpam (4.4.55)
Type of Rule: vidhi
Preceding adhikāra rule:4.4.1 (1prāg vahateṣ ṭhak)

Description:

The affix ((aṇ)) comes optionally in the sense of 'this is whose Art', after the words 'ma{d}{d}uka' and 'jharjhara'. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affix 3.1.1] áṆ is optionally (anya-tará-syām) introduced [after 3.1.2 the nominal stems 1.1] maḍḍuka- and jharjhara- `kinds of drums' [ending in 1.1.72 the first sUP triplet 51 to denote one's art 55]. Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.4.1, 4.4.51, 4.4.55


Commentaries:

Kāśikāvṛttī1: maḍḍukajharjharaśabdābhyām anyatarasyām aṇ pratyayo bhavati tadasya śilpam ityet   See More

Kāśikāvṛttī2: maḍḍukajharjharādaṇanyatarasyām 4.4.56 maḍḍukajharjharaśabdābhyām anyatarasm    See More

Nyāsa2: maḍḍukajharjharādaṇanyatarasyām. , 4.4.56

Bālamanoramā1: maḍḍukajharjharāt. `tadasya śilpa'mityeva. pakṣe ṭhak.maḍḍukajharjharau– v Sū #1585   See More

Bālamanoramā2: maḍḍukajharjharādaṇanyatarasyām 1585, 4.4.56 maḍḍukajharjharāt. "tadasya śi   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions