Kāśikāvṛttī1: lalāṭakukkuṭīśabdābhyāṃ taditi dvitīyāsamarthābhyāṃ paśyati ityetasminnarthe ṭha See More
lalāṭakukkuṭīśabdābhyāṃ taditi dvitīyāsamarthābhyāṃ paśyati ityetasminnarthe ṭhak
pratyayo bhavati saṃjñāyāṃ viṣaye. saṃjñāgrahaṇam abhidheyaniyamārthaṃ, na tu rūḍhyartham.
lalāṭaṃ paśyati lālāṭikaḥ sevakaḥ. kaukkuṭiko bhikṣuḥ. sarvāvayavebhyo lalāṭaṃ dūre
dṛśyate. tadanena lalāṭadarśanena sevakasya svāminaṃ prati anupaśleṣaḥ kāryeṣu
anupasthāyitvaṃ lakṣyate. lālāṭikaḥ sevakaḥ. svāminaḥ kāryeṣu na upatiṣṭhate
ityarthaḥ. kukkuṭīśabdena api kukkuṭīpāto lakṣyate. deśasya alpatayā hi
bhikṣuravikṣiptadṛṣṭiḥ pādavikṣepadeśe cakṣuḥ saṃyamya gacchati sa ucyate kaukkuṭikaḥ
iti.
Kāśikāvṛttī2: saṃjñāyāṃ lalāṭakukkuṭyau paśyati 4.4.46 lalāṭakukkuṭīśabdābhyāṃ taditi dvitīyā See More
saṃjñāyāṃ lalāṭakukkuṭyau paśyati 4.4.46 lalāṭakukkuṭīśabdābhyāṃ taditi dvitīyāsamarthābhyāṃ paśyati ityetasminnarthe ṭhak pratyayo bhavati saṃjñāyāṃ viṣaye. saṃjñāgrahaṇam abhidheyaniyamārthaṃ, na tu rūḍhyartham. lalāṭaṃ paśyati lālāṭikaḥ sevakaḥ. kaukkuṭiko bhikṣuḥ. sarvāvayavebhyo lalāṭaṃ dūre dṛśyate. tadanena lalāṭadarśanena sevakasya svāminaṃ prati anupaśleṣaḥ kāryeṣu anupasthāyitvaṃ lakṣyate. lālāṭikaḥ sevakaḥ. svāminaḥ kāryeṣu na upatiṣṭhate ityarthaḥ. kukkuṭīśabdena api kukkuṭīpāto lakṣyate. deśasya alpatayā hi bhikṣuravikṣiptadṛṣṭiḥ pādavikṣepadeśe cakṣuḥ saṃyamya gacchati sa ucyate kaukkuṭikaḥ iti.
Nyāsa2: saṃjñāyāṃ lalāṭakakkuṭyau paśyati. , 4.4.46 "abhidheyaniyamārthaḥ" iti See More
saṃjñāyāṃ lalāṭakakkuṭyau paśyati. , 4.4.46 "abhidheyaniyamārthaḥ" iti. abhidheye sevakaviśeṣe ca pratyayāntasya niyamaḥ. tatraiva vṛttiryathā syādityevamartham. "na tu rūḍha()rtham" iti. lālāṭikakaukkuṭikaśabdayo rūḍha()āmekatvāt.
"tadanena" ityādi. yata eva sarvāvayavebyo lalāṭaṃ dūre dṛśyate, tasmādanena lalāṭadarśanena sevakasya svāminaṃ pratyanupaśleṣo labhyate. na tvatra lalāṭārtho darśanaṃ cāsti. yādṛśaścānupaśleṣo vivakṣitaḥ, taṃ "kāryeṣvanupasthāyitvam" ityanena darśayati.
"kukkuṭīśabdenāpi" ityādi. kakkuṭa()ā hralpadeśaviṣayaḥ pāto bhavati. tadanena kukkuṭīpātadeśasyālpatā lakṣyate. na tvatra kukkuṭa()rtho deśaśca vidyate॥
Bālamanoramā1: saṃjñāyām. lalālakukkuṭīśabdābhyāṃ phaśyatītyarthe ṭhak
syātsaṃjñāyāmityarthaḥ. Sū #1575 See More
saṃjñāyām. lalālakukkuṭīśabdābhyāṃ phaśyatītyarthe ṭhak
syātsaṃjñāyāmityarthaḥ. saṃjñā=rūḍhiḥ, na tvādhunikaḥ saṅkhetaḥ. lālāṭikaḥ śevaka iti.
dūre sthadhitvā prabhorlalāṭaṃ paśyati, natu kārye pravartata ityarthaḥ. `lālāṭikaḥ
prabhorbhāladaśīṃ kāryā'kṣamaśca yaḥ' ityamaraḥ. kaukkuṭika iti. kukkuṭīpatanārhadeśaṃ
paśyatītyarthaḥ.
Bālamanoramā2: saṃjñāyālalāṭakukkuṭyau paśyati 1575, 4.4.46 saṃjñāyām. lalālakukkuṭīśabdābhyāṃ See More
saṃjñāyālalāṭakukkuṭyau paśyati 1575, 4.4.46 saṃjñāyām. lalālakukkuṭīśabdābhyāṃ phaśyatītyarthe ṭhak syātsaṃjñāyāmityarthaḥ. saṃjñā=rūḍhiḥ, na tvādhunikaḥ saṅkhetaḥ. lālāṭikaḥ śevaka iti. dūre sthadhitvā prabhorlalāṭaṃ paśyati, natu kārye pravartata ityarthaḥ. "lālāṭikaḥ prabhorbhāladaśīṃ kāryā'kṣamaśca yaḥ" ityamaraḥ. kaukkuṭika iti. kukkuṭīpatanārhadeśaṃ paśyatītyarthaḥ.
Tattvabodhinī1: saṃjñāyām. lalāṭakukkuṭīśabdābhyāṃ dvitīyā. tābhyāṃ paśyatītyarthe
ṭhaksyāt. sa Sū #1218 See More
saṃjñāyām. lalāṭakukkuṭīśabdābhyāṃ dvitīyā. tābhyāṃ paśyatītyarthe
ṭhaksyāt. samyagjñānaṃ saṃjñā=prasiddhiḥ, tasyām. prasiddhiviṣayabhūte'rthaṃ
ityarthaḥ. lālāṭika iti. dūre sthitvā prabhorlalāṭaṃ paśyati na tu kāryeṣūpatiṣṭhata
ityarthaḥ. `lālāṭikaḥ prabhorbhāladarśī kāryā'kṣamaśca yaḥ'. kaukkuṭiko bhikṣuriti.
saṃnyāsī hi pādavikṣepaparyāptadeśaparyantameva cakṣuḥ saṃyamya gacchatīti bhāvaḥ.
Tattvabodhinī2: saṃjñāyāṃ lalāṭakukkuṭyau paśyati 1218, 4.4.46 saṃjñāyām. lalāṭakukkuṭīśabdābhyā See More
saṃjñāyāṃ lalāṭakukkuṭyau paśyati 1218, 4.4.46 saṃjñāyām. lalāṭakukkuṭīśabdābhyāṃ dvitīyā. tābhyāṃ paśyatītyarthe ṭhaksyāt. samyagjñānaṃ saṃjñā=prasiddhiḥ, tasyām. prasiddhiviṣayabhūte'rthaṃ ityarthaḥ. lālāṭika iti. dūre sthitvā prabhorlalāṭaṃ paśyati na tu kāryeṣūpatiṣṭhata ityarthaḥ. "lālāṭikaḥ prabhorbhāladarśī kāryā'kṣamaśca yaḥ". kaukkuṭiko bhikṣuriti. saṃnyāsī hi pādavikṣepaparyāptadeśaparyantameva cakṣuḥ saṃyamya gacchatīti bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents