Kāśikāvṛttī1:
pratipathaśabdād dvitīyāsamarthādeti ityasminnarthe ṭhan pratyayo bhavati, cakār
See More
pratipathaśabdād dvitīyāsamarthādeti ityasminnarthe ṭhan pratyayo bhavati, cakārāṭ
ṭhak ca. pratipatham eti pratipathikaḥ, prātipathikaḥ.
Kāśikāvṛttī2:
pratipatham eti ṭhaṃś ca 4.4.42 pratipathaśabdād dvitīyāsamarthādeti ityasminna
See More
pratipatham eti ṭhaṃś ca 4.4.42 pratipathaśabdād dvitīyāsamarthādeti ityasminnarthe ṭhan pratyayo bhavati, cakārāṭ ṭhak ca. pratipatham eti pratipathikaḥ, prātipathikaḥ.
Nyāsa2:
pratipathameti ṭha#m̐śca. , 4.4.42 "pratipadhikam" iti. pūrvavadvīpsāy
See More
pratipathameti ṭha#m̐śca. , 4.4.42 "pratipadhikam" iti. pūrvavadvīpsāyām, ābhimukhye vā'vyayībhāvaḥ. panthānaṃ panthānaṃ prati pratipatham. ābhimukhye-- patha ābhimukhyaṃ pratipatham. yaḥ sarvān patha eti, ābhimukhyena vā panthānameti sa prātipadika iti cābhidhīyate॥
Bālamanoramā1:
pratipathameti ṭhaṃśca. pratipathamityavyayībhāvādetītyarthe ṭhanṭhakca syādity Sū #1571
See More
pratipathameti ṭhaṃśca. pratipathamityavyayībhāvādetītyarthe ṭhanṭhakca syādityarthaḥ.
pratipathamiti. `lakṣaṇenābhipratī ābhimukhye' ityavyayībhāvaḥ. `ṛkpūḥ' iti samāsāntaḥ.
Bālamanoramā2:
pratipathameti ṭhañca 1571, 4.4.42 pratipathameti ṭhaṃśca. pratipathamityavyayīb
See More
pratipathameti ṭhañca 1571, 4.4.42 pratipathameti ṭhaṃśca. pratipathamityavyayībhāvādetītyarthe ṭhanṭhakca syādityarthaḥ. pratipathamiti. "lakṣaṇenābhipratī ābhimukhye" ityavyayībhāvaḥ. "ṛkpūḥ" iti samāsāntaḥ.
Tattvabodhinī1:
pratipathamiti. vīpsayāmābhimukhye vā'vyayībhāvaḥ. `ṛkpū'riti samāsāntaḥ. Sū #1215
Tattvabodhinī2:
pratipathameti ṭhañce 1215, 4.4.42 pratipathamiti. vīpsayāmābhimukhye vā'vyayībh
See More
pratipathameti ṭhañce 1215, 4.4.42 pratipathamiti. vīpsayāmābhimukhye vā'vyayībhāvaḥ. "ṛkpū"riti samāsāntaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents