Kāśikāvṛttī1:
taditi dvitīyāsamarthād rakṣati ityetasminnarthe ṭhak pratyayo bhavati. samājaṃ
See More
taditi dvitīyāsamarthād rakṣati ityetasminnarthe ṭhak pratyayo bhavati. samājaṃ rakṣati
sāmājikaḥ. sāṃniveśikaḥ.
Kāśikāvṛttī2:
rakṣati 4.4.33 taditi dvitīyāsamarthād rakṣati ityetasminnarthe ṭhak pratyayo b
See More
rakṣati 4.4.33 taditi dvitīyāsamarthād rakṣati ityetasminnarthe ṭhak pratyayo bhavati. samājaṃ rakṣati sāmājikaḥ. sāṃniveśikaḥ.
Nyāsa2:
rakṣati. , 4.4.33
Laghusiddhāntakaumudī1:
samājaṃ rakṣati sāmājikaḥ.. Sū #1126
Laghusiddhāntakaumudī2:
rakṣati 1126, 4.4.33 samājaṃ rakṣati sāmājikaḥ॥
Bālamanoramā1:
rakṣati. asminnarthe dvitīyāntāṭṭhagityarthaḥ. Sū #1562
Bālamanoramā2:
rakṣati 1562, 4.4.33 rakṣati. asminnarthe dvitīyāntāṭṭhagityarthaḥ.
Tattvabodhinī1:
sāmājika iti. samajanti asminniti samājaḥ=samūhaḥ. Sū #1209
Tattvabodhinī2:
rakṣati 1209, 4.4.33 sāmājika iti. samajanti asminniti samājaḥ=samūhaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents