Kāśikāvṛttī1: prayacchati garhyam ityeva. kusīdaṃ vṛddhiḥ, tadarthaṃ dravyaṃ kusidam. ekādaśār See More
prayacchati garhyam ityeva. kusīdaṃ vṛddhiḥ, tadarthaṃ dravyaṃ kusidam. ekādaśārthā
daśa daśaikādaśaśabdena ucyante. kusīdadaśaekādaśaśabdābhyāṃ yathāsaṅkhyaṃ ṣṭhan ṣṭhacityetau
pratyayau bhavataḥ prayacchati garhyam ityetasmin viṣaye. ṭhako 'pavādau. kusidaṃ
prayacchati kusīdikaḥ. kusīdikī. daśaikādaśikaḥ. daśaikādaśikī.
Kāśikāvṛttī2: kusīdadaśaekādaśāt ṣṭhanṣṭhacau 4.4.31 prayacchati garhyam ityeva. kusīdaṃ vṛdd See More
kusīdadaśaekādaśāt ṣṭhanṣṭhacau 4.4.31 prayacchati garhyam ityeva. kusīdaṃ vṛddhiḥ, tadarthaṃ dravyaṃ kusidam. ekādaśārthā daśa daśaikādaśaśabdena ucyante. kusīdadaśaekādaśaśabdābhyāṃ yathāsaṅkhyaṃ ṣṭhan ṣṭhacityetau pratyayau bhavataḥ prayacchati garhyam ityetasmin viṣaye. ṭhako 'pavādau. kusidaṃ prayacchati kusīdikaḥ. kusīdikī. daśaikādaśikaḥ. daśaikādaśikī.
Nyāsa2: kusīdadaśaikādaśāt ṣṭhanṣṭhacau. , 4.4.31 tatrāpi kusīdārthe vastuni daśaikādaśā See More
kusīdadaśaikādaśāt ṣṭhanṣṭhacau. , 4.4.31 tatrāpi kusīdārthe vastuni daśaikādaśārtheṣu ca daśasu daśaikādaśaśabdaṃ vatrtayitvā tataḥ pratyayaḥ. sarvataḥ pūrvavadabhiprāyo veditavyaḥ. daśa caikādaśa ceti samānādhikaraṇasamāsaḥ. nanu ca bhinnaviṣayayoḥ sāmānādhikaraṇyaṃ nopapadyate? daśaikādaśaśabhdo'pyekādaśārtheṣu daśasvevopacarādvatrtata ityadoṣaḥ. yo daśa prayacchatyekādaśa eva syuriti sa daśaikādaśa ityucyate. daśaikādaśāditi nirdeśādakārāntatvaṃ nipātyate; kimartham? vākye'pyakārāntatvaśravaṇārtha daśaikādaśān prayacchatīti॥
Bālamanoramā1: kusīda. gahrrārthābhyāmiti. kusīda, tadaśaikādaśa–ābhyāṃ dvitīyāntābhyāṃ
gahrrā Sū #1560 See More
kusīda. gahrrārthābhyāmiti. kusīda, tadaśaikādaśa–ābhyāṃ dvitīyāntābhyāṃ
gahrrārthakābhyāṃ prayacchatītyarthe kramātṣṭhanṣṭhacau sta ityarthaḥ. ṣittvaṃ
ṅīṣarthamityāha–kusīdikīti. nittvacittvayostu svare viśeṣaḥ. atha ṣṭhac prakṛtiṃ
daśaikādaśaśabdaṃ vyutpādayati–ekādaśārthatvādityādinā. yatra ekādaśa niṣkān adhikān
pratyarpayeti samayaṃ kṛtvā daśa niṣkā ṛṇatvena dīyante, tatra ṛṇatvena gṛhītā daśa
niṣkā ekādaśārthatvādekādaśaśabdena upacaryante. tataśca ekādaśa ca te daśa ceti karmadhāraye
`saṅkhyāyā alpīyasyā' iti daśanśabdasya pūrvanipātaḥ. ihaiva nipātanādakāraḥ
samāsāntaḥ, ṭilopaḥ, daśaikādaśā iti rūpamityarthaḥ. daśaikādaśika iti. ekādaśa
niṣkhānadhikān grahītuṃ daśa niṣkān adhamarṇāya prayacchatīti yāvat. atha
laukikavigrahavākyaṃ darśayati–daśaikādaśān prayacchatīti. ihāpīti. vigrahavākye yathā
uttamarṇaḥ pradhānatvena nirdiśyate, tathā samāse'pi uttamarṇa eva ṛṇadātaiva taddhitārthaḥ
pradhānabhūta ityarthaḥ.
Bālamanoramā2: kusīdadaśaikādaśāt ṣṭhanṣṭhacau 1560, 4.4.31 kusīda. gahrrārthābhyāmiti. kusīda, See More
kusīdadaśaikādaśāt ṣṭhanṣṭhacau 1560, 4.4.31 kusīda. gahrrārthābhyāmiti. kusīda, tadaśaikādaśa--ābhyāṃ dvitīyāntābhyāṃ gahrrārthakābhyāṃ prayacchatītyarthe kramātṣṭhanṣṭhacau sta ityarthaḥ. ṣittvaṃ ṅīṣarthamityāha--kusīdikīti. nittvacittvayostu svare viśeṣaḥ. atha ṣṭhac prakṛtiṃ daśaikādaśaśabdaṃ vyutpādayati--ekādaśārthatvādityādinā. yatra ekādaśa niṣkān adhikān pratyarpayeti samayaṃ kṛtvā daśa niṣkā ṛṇatvena dīyante, tatra ṛṇatvena gṛhītā daśa niṣkā ekādaśārthatvādekādaśaśabdena upacaryante. tataśca ekādaśa ca te daśa ceti karmadhāraye "saṅkhyāyā alpīyasyā" iti daśanśabdasya pūrvanipātaḥ. ihaiva nipātanādakāraḥ samāsāntaḥ, ṭilopaḥ, daśaikādaśā iti rūpamityarthaḥ. daśaikādaśika iti. ekādaśa niṣkhānadhikān grahītuṃ daśa niṣkān adhamarṇāya prayacchatīti yāvat. atha laukikavigrahavākyaṃ darśayati--daśaikādaśān prayacchatīti. ihāpīti. vigrahavākye yathā uttamarṇaḥ pradhānatvena nirdiśyate, tathā samāse'pi uttamarṇa eva ṛṇadātaiva taddhitārthaḥ pradhānabhūta ityarthaḥ.
Tattvabodhinī1: nipātyate iti. ataeva vyākhyātṛprayogo'pyupapadyata ityāśayenodāharati—
daśaikā Sū #1207 See More
nipātyate iti. ataeva vyākhyātṛprayogo'pyupapadyata ityāśayenodāharati—
daśaikādaśāniti. `saṅkhyāyā alpīyasyāḥ'iti pūrvanipātaḥ. uttamarṇa eveti. daśa
dattvā ekādaśa gṛhṇātīti tasyaiva gahrratvāditi bhāvaḥ.
Tattvabodhinī2: kusīdadaśaikādaśāt ṣṭhanṣṭhacau 1207, 4.4.31 nipātyate iti. ataeva vyākhyātṛpray See More
kusīdadaśaikādaśāt ṣṭhanṣṭhacau 1207, 4.4.31 nipātyate iti. ataeva vyākhyātṛprayogo'pyupapadyata ityāśayenodāharati---daśaikādaśāniti. "saṅkhyāyā alpīyasyāḥ"iti pūrvanipātaḥ. uttamarṇa eveti. daśa dattvā ekādaśa gṛhṇātīti tasyaiva gahrratvāditi bhāvaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents