Kāśikāvṛttī1:
tatiti dvitīyāsamarthāt prayacchati ityetasminnarthe ṭhak pratyayo bhavati, yat
See More
tatiti dvitīyāsamarthāt prayacchati ityetasminnarthe ṭhak pratyayo bhavati, yat tad
dvitīyāsamarthaṃ garhyaṃ cet tad bhavati. dviguṇārtha dviguṇaṃ, tādarthyāt
tācchabdyam. dviguṇaṃ prayacchati dvaiguṇikaḥ. triguṇikaḥ. vṛddher vṛdhuśibhāvo
vaktavyaḥ. vārdhuṣikaḥ. prakṛtyanataraṃ vā vṛddhiparyāyo vṛdhuṣiśabdaḥ. garhyam iti
kim? dviguṇaṃ prayacchatyadhamarṇaḥ.
Kāśikāvṛttī2:
prayacchati garhyam 4.4.30 tatiti dvitīyāsamarthāt prayacchati ityetasminnarthe
See More
prayacchati garhyam 4.4.30 tatiti dvitīyāsamarthāt prayacchati ityetasminnarthe ṭhak pratyayo bhavati, yat tad dvitīyāsamarthaṃ garhyaṃ cet tad bhavati. dviguṇārtha dviguṇaṃ, tādarthyāt tācchabdyam. dviguṇaṃ prayacchati dvaiguṇikaḥ. triguṇikaḥ. vṛddher vṛdhuśibhāvo vaktavyaḥ. vārdhuṣikaḥ. prakṛtyanataraṃ vā vṛddhiparyāyo vṛdhuṣiśabdaḥ. garhyam iti kim? dviguṇaṃ prayacchatyadhamarṇaḥ.
Nyāsa2:
pyacchati gahrram. , 4.4.30 "dviguṇam" iti. tādathryāt tācchabdyaṃ dar
See More
pyacchati gahrram. , 4.4.30 "dviguṇam" iti. tādathryāt tācchabdyaṃ darśayati. ādviguṇārthe vastuni dviguṇaśabdaṃ vatrtayitvā tatra pratyayaṃ kurvataḥ ko'bhiprāyaḥ? evaṃ manyate-- dvaiguṇika iti uttamarṇa ucyate, na cāsau dviguṇaṃ prayacchati, kiṃ tarhi? skandayitvā dviguṇaṃ gṛhṇāti; anyathā hi viparyaye sati prasasyameva syāt, na tu gahrram. yadaikasminnarthe tādathryād()dviguṇaśabdo vatrtate tadaikameva dviguṇārthaṃ prayacchato dviguṇameva bhavatīti gahrramiti. garhā punariha pratiṣiddhasya śāstreṇa dīyamānasya pratyavāyahetutvādvetitavyā. "prakṛtyantaram" ityāpinopasaṃkhyānaṃ pratyācaṣṭe". tatrāpi tādathryādvṛddhyarthaṃ yaddīyate tad()vṛdhudhiśabdenocyate. nanu ca tatpratyākhyāne vṛddhiśabdāt pratyaye sati vārdhika ityapi syāt? naiṣa doṣaḥ; avyavikanyāyena hi vṛddhiśabdena vākyameva bhavati. vṛdhuṣiśabdena vākyaṃ vṛttiśca॥
Bālamanoramā1:
prayacchati gahrram. taditi dvitīyāntamanuvartate. garhraṃ prayacchatītyarthe
d Sū #1559
See More
prayacchati gahrram. taditi dvitīyāntamanuvartate. garhraṃ prayacchatītyarthe
dvitīyāntāṭṭhagityarthaḥ. dviguṇārthaṃ dravyaṃ dviguṇamiti. dvaiguṇika iti
vakṣyamāṇodāharaṇe dviguṇaśabdena dviguṇārthaṃ dravyaṃ vivakṣitamityarthaḥ.
tatpraycchati dvaiguṇika iti. dviguṇībhavituṃ svadravyamṛṇaṃ prayacchatītyarthaḥ.
`aśītibhāgo vṛddhiḥ syānmāsi māsi sabandhakaḥ' ityādidharmaśāstraviruddhatvādiha
gahrramiti bhāvaḥ.
ityādeśo vācya ityarthaḥ. ikārānta ādeśaḥ. vārdhuṣika iti. vṛddhyarthaṃ dravyaṃ-
vṛddhiḥ, tatprayacchatītyarthe vṛddhiśabdāṭṭhaka ikādeśe prakṛtervṛdhuṣyādeśa iti
bhāvaḥ. `vṛddhyājīvastu vārdhuṣi'riti tu pramāda eva.
Bālamanoramā2:
prayacchati gahrram 1559, 4.4.30 prayacchati gahrram. taditi dvitīyāntamanuvarta
See More
prayacchati gahrram 1559, 4.4.30 prayacchati gahrram. taditi dvitīyāntamanuvartate. garhraṃ prayacchatītyarthe dvitīyāntāṭṭhagityarthaḥ. dviguṇārthaṃ dravyaṃ dviguṇamiti. dvaiguṇika iti vakṣyamāṇodāharaṇe dviguṇaśabdena dviguṇārthaṃ dravyaṃ vivakṣitamityarthaḥ. tatpraycchati dvaiguṇika iti. dviguṇībhavituṃ svadravyamṛṇaṃ prayacchatītyarthaḥ. "aśītibhāgo vṛddhiḥ syānmāsi māsi sabandhakaḥ" ityādidharmaśāstraviruddhatvādiha gahrramiti bhāvaḥ. vṛddheriti. vṛddhiśabdāduktārthe ṭhaki prakṛtetrradhuṣi ityādeśo vācya ityarthaḥ. ikārānta ādeśaḥ. vārdhuṣika iti. vṛddhyarthaṃ dravyaṃ-vṛddhiḥ, tatprayacchatītyarthe vṛddhiśabdāṭṭhaka ikādeśe prakṛtervṛdhuṣyādeśa iti bhāvaḥ. "vṛddhyājīvastu vārdhuṣi"riti tu pramāda eva.
Tattvabodhinī1:
prayacchati. dvitīyāntātpracchatītyarthe ṭhaksyādyatprayacchati garhraṃ
cettat. Sū #1206
See More
prayacchati. dvitīyāntātpracchatītyarthe ṭhaksyādyatprayacchati garhraṃ
cettat. dviguṇārthe dviguṇamiti. tādathryāttācchabdyamiti bhāvaḥ.
bahuvṛddhyuddeśyakadānakarmatayā'sya dravyasya
gahrratvam.
vṛddhiḥ. tāṃ prayacchatīti vigrahaḥ. atha kathaṃ `vṛddyājīvaśca vārdhuṣi'rityamaraḥ,
ṭhaksanniyogenaiva vṛdhuṣibhāvasvīkārāt. atrāhuḥ–niraṅkuśāḥ kavaya iti. gahrramiti
kim?. dviguṇaṃ triguṇaṃ vā vṛdiṃ?dha pratyacchatyadhamarṇa ityarthe
`dvaiguṇika'ityādi mābhūt.
Tattvabodhinī2:
prayacchati gahrram 1206, 4.4.30 prayacchati. dvitīyāntātpracchatītyarthe ṭhaksy
See More
prayacchati gahrram 1206, 4.4.30 prayacchati. dvitīyāntātpracchatītyarthe ṭhaksyādyatprayacchati garhraṃ cettat. dviguṇārthe dviguṇamiti. tādathryāttācchabdyamiti bhāvaḥ. bahuvṛddhyuddeśyakadānakarmatayā'sya dravyasya gahrratvam.vṛddhervudhuṣibhāvo vaktavyaḥ. vārddhuṣika iti. vṛddyarthaṃ vṛddhiḥ. tāṃ prayacchatīti vigrahaḥ. atha kathaṃ "vṛddyājīvaśca vārdhuṣi"rityamaraḥ, ṭhaksanniyogenaiva vṛdhuṣibhāvasvīkārāt. atrāhuḥ--niraṅkuśāḥ kavaya iti. gahrramiti kim(). dviguṇaṃ triguṇaṃ vā vṛdiṃ()dha pratyacchatyadhamarṇa ityarthe "dvaiguṇika"ityādi mābhūt.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents