Kāśikāvṛttī1:
tena iti tṛtīyāsamarthāt saṃskṛtam ityetasminnarthe ṭhak pratyayo bhavati. sata
See More
tena iti tṛtīyāsamarthāt saṃskṛtam ityetasminnarthe ṭhak pratyayo bhavati. sata
utkarṣādhānaṃ saṃskāraḥ. dadhnā saṃskṛtam dādhikam. śārṅgaverikam. mārīcikam.
yogavibhāga uttarārthaḥ.
Kāśikāvṛttī2:
saṃskṛtam 4.4.3 tena iti tṛtīyāsamarthāt saṃskṛtam ityetasminnarthe ṭhak pratya
See More
saṃskṛtam 4.4.3 tena iti tṛtīyāsamarthāt saṃskṛtam ityetasminnarthe ṭhak pratyayo bhavati. sata utkarṣādhānaṃ saṃskāraḥ. dadhnā saṃskṛtam dādhikam. śārṅgaverikam. mārīcikam. yogavibhāga uttarārthaḥ.
Nyāsa2:
saṃskṛtam. , 4.4.3 yogavibhāga uttarārthaḥ-- "kulatthakopadhādaṇ" 4.4.
See More
saṃskṛtam. , 4.4.3 yogavibhāga uttarārthaḥ-- "kulatthakopadhādaṇ" 4.4.4 ityayamapavādaḥ saṃskṛta eva yathā syāt, "dīvyati" ityādau mā bhūdityevamartho yogavibhāgaḥ॥
Laghusiddhāntakaumudī1:
dadhnā saṃskṛtam dādhikam. mārīcikam.. Sū #1121
Laghusiddhāntakaumudī2:
saṃskṛtam 1121, 4.4.3 dadhnā saṃskṛtam dādhikam. mārīcikam॥
Bālamanoramā1:
saṃskṛtam. tenetyeva saṃskṛtamityarthe tṛtīyāntāṭṭhagityarthaḥ. `saskṛtaṃ
bhakṣ Sū #1530
See More
saṃskṛtam. tenetyeva saṃskṛtamityarthe tṛtīyāntāṭṭhagityarthaḥ. `saskṛtaṃ
bhakṣāḥ' ityatra tu saptamyantādaṇādi vidhiḥ. mārīcikamiti. marīcibhiḥ
saṃskṛtamityarthaḥ.
Bālamanoramā2:
saṃskṛtam 1530, 4.4.3 saṃskṛtam. tenetyeva saṃskṛtamityarthe tṛtīyāntāṭṭhagityar
See More
saṃskṛtam 1530, 4.4.3 saṃskṛtam. tenetyeva saṃskṛtamityarthe tṛtīyāntāṭṭhagityarthaḥ. "saskṛtaṃ bhakṣāḥ" ityatra tu saptamyantādaṇādi vidhiḥ. mārīcikamiti. marīcibhiḥ saṃskṛtamityarthaḥ.
Tattvabodhinī1:
saṃskṛtam. yoga vibhāga uttarārthaḥṣa. bāhuketi. sūtre ṣakāraḥ sāṃhitiko, na
tv Sū #1191
See More
saṃskṛtam. yoga vibhāga uttarārthaḥṣa. bāhuketi. sūtre ṣakāraḥ sāṃhitiko, na
tvanubandha iti na ṅīṣ. tathā ca `ākarṣātparpādeḥ' ityādi śrlokavārtikaṃ
ṣittvavivecanāya prakaraṇānte paṭhiṣyati. nikaṣopala iti. suvarṇaparīkṣārthaḥ.
Tattvabodhinī2:
saṃskṛtam 1191, 4.4.3 saṃskṛtam. yoga vibhāga uttarārthaḥṣa. bāhuketi. sūtre ṣak
See More
saṃskṛtam 1191, 4.4.3 saṃskṛtam. yoga vibhāga uttarārthaḥṣa. bāhuketi. sūtre ṣakāraḥ sāṃhitiko, na tvanubandha iti na ṅīṣ. tathā ca "ākarṣātparpādeḥ" ityādi śrlokavārtikaṃ ṣittvavivecanāya prakaraṇānte paṭhiṣyati. nikaṣopala iti. suvarṇaparīkṣārthaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents