Kāśikāvṛttī1:
saṃsṛṣte 4-3-22 ityanena utpannasya ṭhako lavaṇaśabdāl luk bhavati. lavaṇaḥ sūpa
See More
saṃsṛṣte 4-3-22 ityanena utpannasya ṭhako lavaṇaśabdāl luk bhavati. lavaṇaḥ sūpaḥ. lavaṇaṃ
śākam. lavaṇā yavāgūḥ. dravyavācī lavaṇaśabdo lukaṃ prayojayati, na guṇavācī.
Kāśikāvṛttī2:
lavaṇāl luk 4.4.24 saṃsṛṣte 4.3.22 ityanena utpannasya ṭhako lavaṇaśabdāl luk b
See More
lavaṇāl luk 4.4.24 saṃsṛṣte 4.3.22 ityanena utpannasya ṭhako lavaṇaśabdāl luk bhavati. lavaṇaḥ sūpaḥ. lavaṇaṃ śākam. lavaṇā yavāgūḥ. dravyavācī lavaṇaśabdo lukaṃ prayojayati, na guṇavācī.
Nyāsa2:
lavaṇālluk. , 4.4.24 "dravyavācī" ityādi. lavaṇaśabdo'yamastyeva guṇav
See More
lavaṇālluk. , 4.4.24 "dravyavācī" ityādi. lavaṇaśabdo'yamastyeva guṇavacano yo rasaviśeṣe vatrtate, rasasya guṇatvāt. asti dravyavacanaḥ, yathā--pañca lavaṇānīti. tatra yo guṇavacanaḥ sa lukaṃ na prayojanayati. guṇairhi yadyapi dravyaṃ na saṃsṛjyate, tathāpi guṇaśabdāḥ "so'yam" ityabhedena sambandhāddravye vatrtante, yathā-- śuklaḥ paṭaḥ, {kṣāram---mudritaḥ pāṭhaḥ} kṣauram, amlaṃ dadhīti; tathā lavaṇaśabdo'pi vartiṣyate, tataḥ kiṃ lukā? avaśyaṃ tadevaṃ vijñāyam, anyathā hi madhurādibhyo'pi lugvaktavyaḥ syāt. dravyaśabdāstvanyatra so'yamityabhedasamarthanānna vatrtante. tasmāddravyavācī lavaṇaśabdo lukaṃ prayojayati॥
Bālamanoramā1:
lavaṇālluk. `pūrvasūtravihitasye'ti śeṣaḥ. Sū #1553
Bālamanoramā2:
lavaṇālluk 1553, 4.4.24 lavaṇālluk. "pūrvasūtravihitasye"ti śeṣaḥ.
1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents