Donate
 
 
             Pāṇini Research Tool
> >
feedback

Grammatical Sūtra: अपमित्ययाचिताभ्यां कक्कनौ apamityayācitābhyāṃ kakkanau
Individual Word Components: apamityayācitābhyām kakkanau
Sūtra with anuvṛtti words: apamityayācitābhyām kakkanau pratyayaḥ (3.1.1), paraḥ (3.1.2), ca (3.1.2), ādyudāttaḥ (3.1.3), ca (3.1.3), ṅyāpprātipadikāt (4.1.1), taddhitāḥ (4.1.76), samarthānām (4.1.82), prathamāt (4.1.82), vā (4.1.82), strīpuṁsābhyām (4.1.87), nañsnañau (4.1.87), bhavanāt (4.1.87), ṭhak (4.4.1), tena (4.4.2), nirvṛtte (4.4.19)
Type of Rule: vidhi
Preceding adhikāra rule:4.4.1 (1prāg vahateṣ ṭhak)

Description:

The affixes 'kak' and 'kan' come respectively after the words 'apamitya' and 'yâchita', when the sense is that of completion. Source: Aṣṭādhyāyī 2.0

[The taddhitá 1.76 affixes 3.1.1] káK and kaN are [respectively 1.3.10 introduced after 3.1.2 the nominal stems 1.1] apa-mí-t-ya- `debt' and yāc-i-tá `alms' [ending in 1.1.72 the third sUP triplet 2 to denote `originated or accomplished by it' 19.] Source: From Aṣṭādhyāyī of Pāṇini In Roman Transliteration translated by Sumitra M. Katre, Copyright © 1987. Courtesy of the University of Texas Press.

Source:Srisa Chandra Vasu's Aṣṭādhyāyī of Pāṇini

Anuvṛtti: 4.4.1, 4.4.2, 4.4.19


Commentaries:

Kāśikāvṛttī1: nirvṛtta ityeva. apamityayācitaśabdābhyāṃ yathāsaṅkhyaṃ kak kanityetau pratyayau   See More

Kāśikāvṛttī2: apamityayācitābhyāṃ kak kanau 4.4.21 nirvṛtta ityeva. apamityayācitaśabbh   See More

Nyāsa2: apamityayācitābhyāṃ kakkanau. , 4.4.21 "apamitya" iti. ";u   See More

Bālamanoramā1: apamityayācitābhyām. lyabandhamiti. `meṅ praṇidāne' ityasyamādiṃ?vanimayār Sū #1550   See More

Bālamanoramā2: apamityayācitābhyāṃ kakkanau 1550, 4.4.21 apamityayācitābhyām. lyabandhamiti. &q   See More

Tattvabodhinī1: apamityeti. `udīcāṃ māṅaḥ'iti ktvāpratyanena saha gatisamāsaḥ. ktvo lyap. Sū #1202   See More

Tattvabodhinī2: apamityayācitābhyāṃ kakkanau 1202, 4.4.21 apamityeti. "udīcāṃ māṅaḥ"it   See More

1.Source: Arsha Vidya Gurukulam
2.Source: Sanskrit Documents


Examples2:


Research Papers and Publications


Discussion and Questions